संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
शततमोऽध्यायः

श्री नारदीयमहापुराणम् - शततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


श्रीब्रह्योवाच ॥
अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम्‍ ॥ भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम्‍ ॥१॥
यत्राहं सर्वदेवानामादिकर्ता समुद्धतः ॥ सुष्टयर्थं तत्र संजातो मनुः स्वायंभुवः पुरा ॥२॥
स मां प्रणम्य पप्रच्छ धर्मं सर्वाथसाधकम्‍ ॥ अहं तस्मै तदा प्रीतः प्रावोचं धर्मसं हिताम्‍ ॥३॥
पुराणानां यदा व्यासं चक्रे महामतिः ॥ तदा तां संहितां सर्वां पंचधा व्यभजन्मुनिः ॥४॥
अघोरकल्पवृत्तांतं नाना श्रर्यकथान्वितम्‍ ॥ तत्रादिमं स्मृतं पर्व ब्राह्मं यत्रात्स्युपक्रमः ॥५॥
सूतशौनकर्संवादे पुराणप्रश्नसंक्रम्‍ ॥ आदित्यचरितप्रायः सर्वाख्यानसमन्वितः ॥६॥
सृष्टयादिलक्षणोपेतः शास्त्रसर्वस्वरुपकः ॥ पुस्तलेखकलेखानां लक्षणं च ततः परम्‍ ॥७॥
संस्काराणां च सर्वेषां लक्षणं चात्र कीर्तितम्‍ ॥ पक्षस्यादितिथीना च कल्पाः सप्त च कीर्तिताः ॥८॥
अष्टम्याद्याः शेषकल्पा वैष्णवे स्मृताः ॥ शैवे च कायतो भिन्नाः सौरे चांत्यकथान्वयः ॥९॥
प्रतिसर्गाह्ययं पश्वान्नाख्यानसमन्वितम्‍ ॥ पुराणस्योपसंहारसहिते पर्व पंचमम्‍ ॥१०॥
एषु पंचसु पूर्वस्मिन्‍ ब्रह्मणो महिमाधिकाः ॥ धर्मे कामे च मोक्षे तु विष्णोश्वापि शिवस्य च ॥११॥
द्वितीये च तृतीये च सौरे वर्गचतुष्टये ॥ प्रतिसर्गाह्रयं त्वंत्यं प्रोक्तं सर्वकथान्वितम्‍ ॥१२॥
सभविष्यं विनिर्द्दिष्टं पर्व व्यासेन धीमता ॥ चतुर्द्दशसहस्त्र्म तु पुराणं परिकीर्तितम्‍ ॥१३॥
भविष्यं सर्वदेवानां साम्यं यत्र प्रकीर्तितम्‍ ॥ गुणानां तारतम्येन समं ब्रह्येति हि श्रुतिः ॥१४॥
तं लिखित्वा तु यो दद्यात्पौष्यां विद्वान्विमत्सरः ॥ गुडधेनुयुतं हेमवस्त्रमाल्यविभूशणैः ॥१५॥
वाचकं पुस्तकं चापि पूजयित्वा विधानतः ॥ गंधाद्यैर्भोज्यभक्ष्यैश्व कृत्वा नीराजनादिकम्‍ ॥१६॥
यो वै जितेंद्रियो भूत्वा सोपवास समाहितः ॥ अथ वैकहविष्याशी कीर्तयेच्छृणुयादपि ॥१७॥
स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम्‍ ॥ योऽप्यनुक्रमणीमेतां भविष्यस्य निरुपिताम्‍ ॥१८॥
पठेद्वा श्रृणुचाच्चैतां भुक्तिं मुक्तिं च विंदति ॥१९॥
इति श्रीबृहन्नारदीपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे भविष्यपुराणानुक्रमणी निरुपणं नाम शततमोऽध्यायः ॥१००॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP