संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामैकोनशततमोऽध्यायः

श्री नारदीयमहापुराणम् - नामैकोनशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


श्रीब्रह्योवाच ॥
अथातः संप्रवक्ष्यामि तवाग्रेपुराणकम्‍ ॥ ईशानकल्पवृत्तांतं वसिष्ठायानलोऽब्रवीत्‍ ॥१॥
तत्पंचदशसाहस्त्र्म नाना चरितमद्धुतम्‍ ॥ पठतां चैव सर्वपापहरं नृणाम्‍ ॥२॥
प्रश्नः पूर्व पुराणस्य कथा सर्वावतारजा ॥ सृष्टिप्रकरणं चाथ विष्णुपूजादिकं तत ॥३॥
अग्निकार्यं ततः पश्वान्मंत्रमुद्रादिलक्षणम्‍ ॥ सर्वदीक्षाविधानं च अभिषेकनिरुपणम्‍ ॥४॥
लक्षणं मंडलादीनां कुशापामार्जनं ततः ॥ पवित्रारोपणविधि र्देवालयविधिस्ततः ॥५॥
शालग्रामादिपूजा च मूर्तिलक्ष्म पृथक्पृथक्‍ ॥ न्यासादीनां विधानं प्रतिष्ठापूतकं ततः ॥६॥
विनायकादिपूजा च नानादीक्षाविधिः परम्‍ ॥ प्रतिष्ठा सर्वदेवानां ब्रह्मांडस्य निरुपणम्‍ ॥७॥
गंगादितीर्थमाहात्म्यं द्वीपवर्षानुवर्णनम्‍ ॥ उर्द्धाधोलोकराचना ज्योतिश्वक्रनिरुपणम्‍ ॥८॥
ज्योतिषं च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम्‍ ॥ षट्‌कर्म च ततःप्रोक्तं मंत्रमंत्रौषधीगणः ॥९॥
कुब्जिकादिसमर्चत्वं षोढा न्यासविधिस्तथा ॥ कोटिहोमविधानं च मन्वंतरनिरुपणम्‍ ॥१०॥
ब्रह्मचर्यादिधर्मांश्व श्राद्धकल्पविधिस्ततः ॥ ग्रहयज्ञस्ततः प्रोक्तो वैदिकस्मार्तकर्म च ॥११॥
प्रायश्चित्तानुकथनं तिथीनां च व्रतादिकाम्‍ ॥ वारव्रतानुकथनं नथत्रव्रतकीर्तनम्‍ ॥१२॥
मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा ॥ नवव्यूहार्चनं प्रोक्तं नरकाणां निरुपणम्‍ ॥१३॥
व्रतानां चापि दानानां निरुपणमिहोदितम्‍ ॥ नाडीचक्रसमुद्देशः संध्यावि धिरनुत्तमः ॥१४॥
गायत्र्यर्थस्य निर्द्देशो लिंगस्तोत्रं ततः परम्‍ ॥ राज्यभिषेकमन्त्रोक्तिर्द्धर्मकृत्यं च भूभुजाम्‍ ॥१५॥
स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरुपणम्‍ ॥ मंडलादिकनिर्द्देशो रत्नकीक्षाविधिस्ततः ॥१६॥
रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः ॥ धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम्‍ ॥१७॥
देवासुरविमर्दाख्या ह्यायुर्वेदनिरुपणम्‍ ॥ गजादीनां चिकित्सा च तेषां शांतिस्ततः परम्‍ ॥१८॥
गोनरादिचिकित्सा च नानापूजास्ततः परम्‍ ॥ शांतश्वापि विविधाश्छन्दः शास्त्रमतः परम्‍ ॥१९॥
साहित्यं च ततः पश्वादेकार्णादिसमाह्रयाः ॥ सिद्धशब्दानुशिष्टिश्व कोशः सर्गादिवर्गकः ॥२०॥
प्रलयानां लक्षणं च शारीरकनिरुपणम्‍ ॥ वर्णनं नरकाणां च योगशास्त्रमतः परम्‍ ॥२१॥
ब्रह्मज्ञानं ततः पश्वात्पुराणेश्रवणे फलम्‍ ॥ एतदाग्नेयकं विप्र पुराणं परिकीर्तितम्‍ ॥२२॥
तल्लिखित्वा तु यो दद्यात्सुवर्णकमलोन्वितम्‍ ॥ तिलधेनु युतं चापि मार्गशीर्ष्यां विधानतः ॥२३॥
पुराणार्थविदे सोऽथ स्वर्गलोके महीयते ॥ एषानुक्रमणी पोक्ता तवाग्नेयस्य मुक्तिदा ॥२४॥
श्रृण्वतां पठतां चैव नृणां  चेह परत्र च ॥२५॥
इति श्रीबृहन्नारदीपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादेऽग्निपुराणानुक्रमणीनिरुपणं नामैकोनशततमोऽध्यायः ॥९९॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP