संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्विपञ्चाशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - द्विपञ्चाशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनंदन उवाच ॥
अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद ॥ सिद्धरुपप्रंबधेन मुखं वेदस्य सांप्रतम्‍ ॥१॥
सुप्तिङ्‍तं पदं सुपां सप्त विभक्तयः ॥ स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥२॥
संबोधने च लिंगादावुक्ते कर्मणि कर्तरि ॥ अर्थत्प्रातिपादिकं धातुप्रत्यव्यवर्जितम्‍ ॥३॥
अमौसशी द्वितीया स्यात्तत्कर्मं क्रियते च यत ॥ द्वितीया कर्मणि प्रोक्तान्तरांतरेण संयुते ॥४॥
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ॥ येन क्रियते तत्करणं सः कर्ता स्यात्करोति यः ॥५॥
ङेभ्यांभ्यसश्वतुर्थी स्यात्संप्रदाने च कारके ॥ यस्मै दित्सा धारयेद्वै रोचते संप्रदानकम्‍ ॥६॥
पंचमी स्यान्ङसिभ्यांग्यो ह्यपादाने च कारके ॥ यतोऽपैति समादत्ते अपदत्ते च यं यतः ॥७॥
ङ्सोसामश्व षष्ठी स्यात्स्वमिसंबंधमुख्यके ॥ ङ्योस्सुपः सप्तमी तु स्यात्सा चाधिकरणे भवेत्‍ ॥८॥
आधाए चापि विप्रेंद् रक्षार्थानाम प्रयोगतः ॥ ईत्सितं चानीप्सितं यत्तदपादानकं स्मृतम्‍ ॥९॥
पंचमी पर्यपाङ्योगे इतरर्तेऽन्यदिङ्‍मुखे ॥ एतैर्योगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥१०॥
लक्षणेत्थंभूतोऽभिरभागे चानुपरिप्रति ॥ अंतरेषु सहार्थे च हनि ह्युपश्व कथ्यते ॥११॥
द्वितीया च चतुर्थी  स्याच्चेष्टायां गतिकर्मणि ॥ अप्राणिषु विभक्ति द्वे मन्यकर्मण्यनादरे ॥१२॥
नमःस्वस्तिस्वधास्वहालंवषड्योग ईरिता ॥ चतुर्थी चैव तादर्थ्ये तुमर्थाद्धाववाचिनः ॥१३॥
तृतीया सहयोगे स्यात्कुत्सितेंऽगे विशेषणे ॥ काले भावे सप्तमी स्यादेर्योगे च षष्ठयपि ॥१४॥
स्वामीश्वराधिपतिभिः साक्षिदायासूतकैः ॥ निर्धारणे द्वे विभक्ति षष्ठी हेतुप्रयोगके ॥१५॥
स्मृत्यर्थकर्मणि तथा करोतेः प्रतिय नके ॥ हिंसार्थानां प्रयोग च कृतिकर्मणि कर्तरि ॥१६॥
न कर्तृकर्मणोः षष्ठी निष्ठादिप्रतिषादिका ॥ एता वै द्विविधा ज्ञेयाः सुबादिषु विभक्तिषु ॥ भूवादिषु तिडतेषु लकारा दश वै स्मृताः ॥१७॥
तिप्तसंतीति प्रथमो मध्यमः सिपूथस्थोत्तमः ॥ मिव्वस्मसः परस्मै तु पादानां चा मपनेदम्‍ ॥१८॥
त आतें‍ऽते प्रथमो मध्यःसे आथे ध्वे तथोत्तमः ॥ ए वहे मह आदेशा ज्ञेया ह्यान्ये लिङादिषु ॥१९॥
नाम्नि प्रयुज्यमाने तु प्रथमः भवेत्‍ ॥ मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मद ॥२०॥
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥ लडीरितो वर्तमाने भूतेऽनद्यतने तथा ॥२१॥
मास्मयोगे च लङ्‌ वाच्यो लिडाशिषि च धातुतः ॥ विध्यादौ स्यादाशिषि च लिङितो द्विविधो मुने ॥२२॥
लिडतीते परोक्षे स्यात्‍ श्वस्तने लुङू भविष्यति ॥ स्यादनद्यतने लूट च भविष्यति तु धातुतः ॥२३॥
भूर्तं लुङ्‌ तिपस्यपौ च क्रियायां लृङ्‍ प्रकीर्तितः ॥ सिद्धोदाहरणं विद्धि संहितादिपुःसरम्‍ ॥२४॥
दंडाग्रं च दधीदं च मधूदकं पित्रर्षभः ॥ होतकारस्तथा सेयं लांगलीषा मनीषया ॥२५॥
गंगोदकं तवल्कार ऋणार्णं मुनीश्वर ॥ शीतार्तश्व मुनिश्रेष्ठ सेंद्रः सौकार इत्यपि ॥२६॥
वध्वासनं पित्रर्थो नायको लवणस्तथा ॥ त आद्या विष्णव ह्यत्र तस्मा अर्घो गुरा अधः ॥२७॥
हरेऽव विष्णोऽवेत्येषादसोमादप्यमी अघाः ॥शौरी एतौ विष्णू इमौ दुर्गे अमू नो अर्जुनः ॥२८॥
आ एवं च प्रकृत्यैतं तिष्ठंति मुनिसत्तम॥ षडत्र षण्मातश्व वाक्छुरो वाग्घरिया ॥२९॥
हरिशशंते विभुश्विंत्यस्तच्छेषो यच्चरस्तथा ॥ प्रश्रस्त्वथ हरिष्षष्ठः कृष्णष्टीकत इत्यापि ॥३०॥
भवान्षष्ठश्व षट्‌ सन्तः षट्ते तल्लेप एव च ॥ चक्रिंश्छिंघि भवाञ्छौर्भवाञ्शौरीरित्यपि ॥३१॥
सम्यङ्‍ङनंतोंगच्छाया कृष्णं वंदे मुनीश्वर ॥ तेजांसि मंस्यते गङा हरिश्छेता मरश्शिवः ॥३२॥
राम काम्यः कृप पूज्यो हरिः पूज्योऽर्च्य एव हि ॥ रामो दृष्टोऽबला अत्र सुप्ता इष्टा इमा यतः ॥३३॥
विष्णुर्नम्यो रविरयं गी फलं प्रातरच्युतः ॥ भकैर्वंद्योऽप्यंतरात्मा भो भो एष हरिस्तथा ॥ एष शार्ङी सैषः संहितैवं प्रकीर्तिता ॥३४॥
रामेणाभिहितं करोमि सततं रांम भजे सादरम्‍ ॥ रामेणापह्यतं समस्तदुरितं रामाय तुभ्यं नमः ॥ रामान्मुक्तिमभीत्सिता मम सदा रामस्य दासोऽस्म्यहम्‍ ॥ रामे रंजत मे मनः सुविशदं हे राम तुभ्यं नमः ॥३५॥
सर्व इत्यादिकां गोपाः सखा चैव पतिर्हरिः ॥३६॥
सुश्रीर्भानुः स्वयंभूश्व कर्ता रौ गौस्तु नौरिति ॥ अनङान्गोधुग्लिट्‍ च द्वे त्रयश्वत्वार एव च ॥३७॥
राजा पंथास्तथा दंडी ब्रह्महा पंच चाष्ट च ॥ अष्टौ अयं मुने सम्राट सविभ्रद्वपुडमनः ॥३८॥
प्रत्यङ्‍ पुमान्महान्‍ धीमान्‍ विद्वान्षट्‌ पिपठीश्व दोः ॥ उशनासाविमे पुंसि स्युरक्तलविरामकाः ॥३९॥
राधा सर्वा गतिर्गोपी स्त्री श्रीर्धेनुर्वधूः खसा ॥ गौर्नौरुपान द्‌द्यौर्गौः क्षुत्‍ ककुप्संवित्तु वा क्कचित्‍ ॥४०॥
रुग्विवडुद्धाः स्त्रियास्तपः कुलं सोमपमक्षि च ॥ ग्रामण्यंबुखलप्वेवं कर्तृ चातिरि वातिनृ ॥४१॥
खनडुच्च विमलद्यु वाश्वत्वारीदमेव च ॥ एतद्द्धह्याहश्व दंडी असृक्किंचित्त्यदादि च ॥४२॥
एतद्वे भिद्धवाक्‍गवाङ्‌ गोअक्‍ गोङ्‌गोक्‍ गोङ्‍ ॥ तिर्यग्यकृच्छकृच्चैव ददद्धवत्पत्तुदत्‍ ॥४३॥
दीव्यद्धनुश्व पिपठीः पयोऽदःसुपुमांसि च ॥ गुणद्रव्य क्रियायोगांस्त्रिलिंगांश्व कति ब्रुवे ॥४४॥
शुक्तः कीलालपाश्वैव शुचिश्व ग्रामणीः सुधीः ॥ पटुः स्वयंभूः कर्ता च माता चैव व पिता च ना ॥४५॥
सत्यानाग्युस्तथा पुंसो मतभ्रमरदीर्घपात ॥ धनाकृसोमौ चागर्हस्ताविर्ग्रथास्वर्णन्बहू ॥४६॥
रिमपव्विषाद्वंद्वजातानहो तथा सर्वं विश्वोभये चोभौ अन्यांतरेतराणि च ॥४७॥
उत्तरश्वोत्तमो नेमस्त्वसमोऽथ समा इषः ॥ पूर्वोत्तरोत्तराश्वैव दक्षिणश्वोत्तराधरौ ॥४८॥
अपरश्वतुरोऽप्येतद्यावत्तत्किमसौ द्वयम्‍ ॥ युष्मदस्मच्च प्रथमश्वरमोल्पस्तथार्धकः ॥४९॥
नोरः कतिपयो द्वे च त्रयो शुद्धादयस्तथा ॥ स्वेकाभुविरोधपरि विपर्ययश्वाव्ययास्तथा ॥५०॥
तद्धिताश्वाप्यपत्यार्थे पांडवाः श्रैधरस्तथा ॥ गाग्यौ नाडायनात्रेयौ गांगेयः पैतृष्वस्त्रीयः ॥५१॥
देवतार्थे चेदमर्थे हौद्रं ब्राह्यो हविर्बली ॥ क्रियायुजोः कर्मकर्त्रोर्धौरेयः कौङ्कमं तथा ॥५२॥
भवाद्यर्थे तु कानीनः क्षत्रियो वैदिकः स्वकः ॥ स्वार्थे चौरस्तु तुल्यार्थे चंद्रवन्मुखमीक्षते ॥५३॥
ब्राह्मणत्व्म ब्राह्मणता भावे ब्राह्मण्यमेव च ॥ गोमान्धनी च धनवानस्त्यर्थे प्रमितौ कियान्‍ ॥५४॥
जातार्थे तुंदिलः श्रद्धालुरौन्नत्त्ये तु दंतुरः ॥ स्त्रग्वी तपस्वी मेधावी मायाव्यस्त्यर्थे एव च ॥५५॥
वाचालश्वैव वाचाटो बहुकुत्सितभाषिणी ॥ ईषदपरिसमाप्तौ कल्पब्देशीय एव च ॥५६॥
कविकल्पः कविदेश्यः प्रकारवचने तथा ॥ पटुजातीयः कुत्सायां वैद्यपाशः प्रशंसने ॥५७॥
वैद्यरुपो भूतपूर्वे मतो दृष्टचरो मुने ॥ प्राचुर्यादिष्वन्नमयो मृण्मयः श्रीमयस्तथा ॥५८॥
जातार्थे लज्जितोऽत्यर्थे श्रेयाञ्छ्रेष्ठश्व नारद ॥ कृष्णतरः शुल्क तमः किम आख्यानतोऽव्ययान्‍ ॥५९॥
किंतरां चैवातितरामभिह्युच्चैस्तरामपि ॥ परिमाणे जानुदघ्नं जानुद्वयसमित्यपि ॥६०॥
जानुमात्रं च निर्द्धारे बहूनां च द्वयोः क्रमात्‍ ॥ कतः कतरः संख्येयविशेषावधारने ॥६१॥
द्वितीयश्व तृतीयश्व चतुर्थः षष्ठपंचमौ ॥ एकादशः कतिपयः कतिथः कति नारद ॥६२॥
विंशश्व विंशतितमस्तथा शततमादयः ॥ द्वेधा द्विधा संख्या प्रकारेऽथ मुनीश्वर ॥६३॥
क्रियावृत्तौ पंचकृत्तौ पंचकृत्वो द्विस्त्रिर्बहुश इत्यपि ॥ द्वितयं त्रितयं चापि संख्यायां हि द्वयं त्रयम्‍ ॥६४॥
कुटीरश्व शमीरश्व शुंडारोऽल्पार्थके मतः ॥ स्त्रैणः पौष्णिस्तुंडिभश्व वृंदारककृषी वलौ ॥६५॥
मलिनो विकटो गोमी भौरिकीविधमुत्कटम्‍ ॥ अवटीटोवनाटे निबिडं चेक्षुशाकिनम्‍ ॥६६॥
निबिरीसमेषुकारी  वित्तोविद्याच्चणस्तथा ॥ विद्याचुंचुर्बहुतिथं पर्वतः शृगिणस्तथा ॥६७॥
स्वामी विषमरुप्यं चोपत्यकाधित्यका तथा ॥ चिल्लश्व चिपिटं चिक्कं वातूलः कुतपस्तथा ॥६८॥
वल्लभ हिमेलुश्व कहोड्श्वोपडस्ततः ॥ ऊर्णायुश्व मरुतश्वैकाकी चर्मण्वती तथा ॥६९॥
ज्योत्स्त्रा तमिस्त्राऽष्ठीवच्च कक्षीवघ्रर्मण्वती ॥ आसंदी वच्च चक्रीवत्तूष्णीकां जल्पतक्यपि ॥७०॥
कंभश्व कंयुः कंवश्व नारदकेतिः कंतुः कंतकंपौ शंकस्तथैव च ॥ शंतः शंतिः शंयशंतौ शयोदंयुः शुभंयुवत्‍ ॥७१॥
भवति बभूव भविता भविष्यति भवत्वहवद्धवेच्चापि ॥७२॥
भूयादभूदभविष्यल्लादावेतानि रुपाणि ॥ अत्ति जघासात्तात्स्य त्यत्त्वाददघाद्दिरघसदात्स्यत्‍ ॥७३॥
जुहोति जुहाव जुहवांचकार होता होष्यति जुहोतु ॥ अजुहोज्जुहुयाद्धयादहौषीदहोष्यद्दीव्यति ॥ दिदेव देविता देविष्यति च अदीव्यद्दीव्यद्दीव्याद्वै ॥७४॥
अदेवीददेवीष्यत्सुनोति सुषाव सोता सोष्यति वै ॥ सुनोत्वसुनोत्सुनुयात्सूयादशावीदसोष्युत्तदति च ॥७५॥
तुतोद तोत्ता तोत्स्यति तुदत्वतुदत्तुदेत्तुद्याद्धि ॥ अतौत्सीदतोत्स्यदिति च रुणद्धि रुरोध रोद्धा रोत्स्यति वै ॥७६॥
रुणद्धु अरुणद्रुध्यादरौत्सीदरोत्स्यच्च ॥ तनोति ततान तनिता तनिष्यति तनोत्वनोतनुयाद्धि ॥७७॥
अतनीच्चातानीदतनिष्यत्क्रीणाति चिक्राय क्रेता क्रेष्याति क्रीणात्वति चा ॥ अक्रीणात्क्रीयात्क्रीयादक्रैषीदक्रेष्यच्चोरयति चोरयिता चोरयिष्यति चोरयतु ॥७८॥
अचोरयच्चोरयेच्चो र्यात्‍ अचूचुरदचोरिष्यादित्येवं दश वै गणाः ॥ प्रयोजके भावयति सनीच्छायां बुभूषतिः क्रियासमभिहारे तु पंडितो बोभूयते मुने ॥७९॥
तथा यङ्‌लिकि बोभवीति च पठ्यते ॥ पुत्रीयतीत्यात्मनीच्छायां तथाचारेऽपि नारद ॥ अनुदात्तञितो धातोः क्रियाविनिमये तथा ॥८०॥
निविशादेस्तथा विप्र विजानीह्या त्मनेपदम्‍ ॥ परस्मैपदमाख्यातं शेषात्कर्तरि शाब्दिकैः ॥८१॥
ञित्स्वरितेतश्व उभे यक्च स्याद्धाकर्मणोः। सौकर्यातिशय्म चैव यदा द्योतयितुं मुने ॥८२॥
विवक्ष्यते न व्यापारो लक्ष्ये कर्तुस्तदापरे ॥ लभंते कर्तुतां पश्य पच्यते ह्योदनः स्वयम्‍ ॥८३॥
साधु वासिश्छिनत्त्येवं स्थाली पचति वै मुने ॥ धातोः सकर्मकाद्धावे कर्मण्यपि लप्रत्ययाः ॥८४॥
तस्मै वाकर्मकाद्विप्र भावे कर्तरि कीर्तितः ॥ फलव्यापरयोएकनिष्ठतायामकर्मकः ॥८५॥
धातुस्तयोर्द्धर्भिभेदे सकर्मक उदाह्रतः ॥ गौणे कर्मणि द्रुह्यादेः प्रधाने नीह्यकृष्वहाम्‍ ॥८६॥
बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्य कर्मण्यन्येषां ण्यंतानां लादयो मताः ॥८७॥
फलव्यापारयोर्द्धातुराश्रय तु तिडः स्मृताः ॥ फले प्रधानं व्यापारस्तिडःर्थस्तु विशेषणम्‍ ॥८८॥
एधितव्यमेधनीयमिति कृत्ये निदर्शनम्‍ ॥ भावे कर्मणि कृत्याः कर्तरि कीर्तिताः ॥८९॥
कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम्‍ ॥ गम्यादिगम्ये निर्दिष्टं शेषमद्यतने मतम्‍ ॥९०॥
अधिस्त्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम्‍ ॥ रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ॥९१॥
व्याघ्रभी राजपुरुषोऽक्षशौंडो द्विगुरुच्यते ॥ पंचगवं दशग्रामी त्रिफलेति तु रुढितः ॥९२॥
नीलोत्पलं महाषष्ठीं तुल्यार्थे कर्मधारयः ॥ अब्राह्यणो न ञि प्रोक्तः कुंभकारादिकः कृता ॥९३॥
अन्यार्थे तु बहुव्रीहौ ग्रामः प्राप्तोदको द्विज ॥ पंचगू रुपवद्धार्यो मध्याह्रः ससुतादिकः ॥९४॥
समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट ॥ भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत्‍ ॥९५॥
इतरेतरयोगे तु रामकृष्णौ समाह्रतौ ॥ रामकृष्णं द्विज द्वे द्वे ब्रह्म चैकमुपास्यते ॥९६॥
इति श्रीबृहन्नारदीरपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरुपणं नाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP