संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षट्रचत्वारिंशत्तमोऽध्यायः

श्री नारदीयमहापुराणम् - षट्रचत्वारिंशत्तमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सूत उवाच ॥
तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् ॥ पुनः पप्रच्छ तं प्रीत्या सनंदनमुदारधीः ॥१॥
नारद उवाच ॥
आष्यात्मिकादित्रिविधं तापं नानुभवेद्यथा ॥ प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे ॥२॥
सनंदन उवाच ॥
तदस्य त्रिविधं दुःखमिह जातस्य पंडित ॥ गभे जन्मजराद्यंषु स्थानेषु प्रभविष्यतः ॥३॥
निरस्तातिशयाह्यादसुखभावैकलक्षणा ॥ भेषजं भगवत्प्राप्तिरैका चात्यंतिकी मता ॥४॥
तस्मात्तात्प्रात्तत्प्रप्तये यत्नः कर्तव्यः पडितैर्नरैः ॥ तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ॥५॥
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥६॥
मनुरप्याहं वेदार्थं स्मृत्वायं मुनित्वायं मुनिसत्तमः ॥ तदेतच्छ्रयतामत्र सुबोधं गदतो मम ॥७॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ शब्दब्रह्मणि निष्णातः परं ब्रह्मधिगच्छति ॥८॥
द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः ॥ परमा त्वक्षरप्राप्तिऋग्वेदादिमया परा ॥९॥
यत्तदव्यक्तमजरमनीहमजव्ययम् ॥ अनिर्देश्यमरुपं च पाणिपादादिसंयुतम् ॥१०॥
विभुं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ व्याप्तं व्याप्तं यतः सर्वं तं वै पश्यंति सूरयः ॥११॥
तदूह्य तत्परं धाम तद्धयेयं मोक्षकांक्षिभिः ॥ श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥१२॥
तदेव भगवद्वाच्यं स्वरुपं परमात्मनः ॥ वाचमो भगवच्छब्दस्तस्योद्दिष्टोऽक्षयात्मनः ॥१३॥
एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः ॥ ज्ञायते येन तज्ज्ञानं परमन्य त्रयीमयम् ॥१४॥
अशब्दगोचस्यापि तस्य वै ब्रह्मणो द्विज॥ पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥१५॥
शुद्धे महाविभूत्याख्ये परे ब्राह्मणि वर्त्तते ॥ भगवन्भगवच्छाब्दः सर्वकारणकारणे ॥१६॥
ज्ञेयं ज्ञातेति तथा भकारोऽर्थद्वयात्मकः तेनागमपिता स्त्रष्टा गकारोऽयं तथा मुने ॥१६॥
ऐंश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥ ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥१७॥
वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ॥ सर्वभूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥१८॥
एवमेव महाशब्दो भगवानिति सत्तम॥ परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥१९॥
तत्र पूज्यपदार्थेक्तिः परिभाषासमन्वितः ॥ शब्दोऽयं नोपचारेण चान्यत्र ह्युपचारतः ॥२०॥
उत्पत्तिं प्रलर्यं चैवे भूतानामागतिं गतिम् ॥ वेत्ति विद्याविद्यां च स वाच्यो भगवानिति ॥२१॥
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥ भगवच्छब्दवाच्यानि विना हेयैर्गुणा दिभिः ॥२२॥
सर्वाणि तत्र भूतानि वसंति परमात्मनि ॥ भूतेषु वसनादेव वासुदेवस्ततः स्मृतः ॥२३॥
खांडिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा ॥ नामव्याख्यामनंतस्य वासुदेवस्य तत्त्वतः ॥२४॥
भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ॥ धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥२५॥
स सर्वभूतप्रकृतिं विकारं गुणादिदोषाश्वमुने व्यतीतः ॥ अतीतसर्वावरणोऽखिलात्मां तेनास्तृतं यद्धुवनांतरालम् ॥२६॥
समस्तकल्याणगुण गुणात्मको हित्वातिदुःखावृतभूतसर्गः ॥ इच्छागृही ताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥२७॥
तजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादिगुणैकराशिः ॥ परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे ॥२८॥
स ईश्वरो व्यष्टिमष्टिरुपोऽव्यक्तस्वरुपः प्रकटस्वरुपः ॥ सर्वेश्वरः सर्वनिसर्गवेत्ता समस्तशक्तिः पर मेश्वराख्यः ॥२९॥
स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रुपम् ॥ संदृश्यते चाष्यवगभ्यते तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥३०॥
स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः ॥ तत्प्राप्तिकारणं ब्रह्म तदेतत्प्रतिद्यते ॥३१॥
स्वाध्यायाद्योगमासीत योगात्खाध्यायमामनेत् ॥ स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥३२॥
तदीक्षणाय स्वाध्यायश्वक्षुर्योगस्तथापरम् ॥ न मांसचक्षुषा द्रष्ट्रं ब्रह्मभूतः स शक्यते ॥३३॥
॥ नारद उवाच ॥
भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ॥ ज्ञात यन्नाखिलाधारं पश्येयं परमेश्वर्म् ॥३४॥
सनंदन उवाच ॥
केशिध्वजो यथा प्राह खांडिक्याय महात्मने ॥ जनकाय पुरा योत्गं तथाहं कथयामि ते ॥३५॥
नारद उवाच ॥
खांडिक्यः कोऽभवद्ध्वह्यन्को वा केशिध्वजोऽभवत् ॥ कथं तयोश्व संवादो योगसंबन्धवानभूत् ॥३६॥
सनंदन उवाच ॥
धर्मध्वजो वै जनकस्तस्य पुत्रोऽमितध्वजः ॥ कृतध्वजोऽस्य भ्राताभूत्सदाध्यात्मतिर्नृपः ॥३७॥
कृतध्वजस्य पुत्रोऽभूद्धन्यः केशिध्वजो द्विजः ॥। पुत्रोऽमितध्वजस्यापि खांडिक्यजनकाभिधः ॥३७॥
कर्ममार्गे हि खांडिक्यः स्वराज्यदवरोपितः ॥ पुरोधसा मंत्रिभिश्व समवेतोऽसमवेतोऽल्पसाधनः ॥३८॥
राज्यान्निराकृतः सोऽथ दुर्गारण्यचरोऽभवत् ॥ इयाज सोऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः ॥३९॥
ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमपि स्वयम् ॥ एकदा वर्तमानस्य यागे योगविदा वर ॥४०॥
तस्य धेनुं जधानेग्रः शार्दूलो विजने वने ॥ ततो राजा हतां ज्ञात्वा धेनुं व्याप्रेण चर्त्विजः ॥४१॥
प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् ॥ ते चोचुर्नवयविद्मः कशेरुः पृच्छयतामिति ॥४२॥
कशेरुपि तेनोक्तस्तथेति प्राह नारद ॥ शुनकं पृच्छ राजेन्द्र नाहं वेद स वेत्स्यति ॥४३॥
स गत्वा तमपृच्छच्च सोऽप्याह नृपतिं मुने ॥ न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि ॥४४॥
वेत्त्येक एव त्वच्छत्रुः खांडिक्यो यो जितस्त्वया ॥ स चाह तं व्रजाम्येष प्रष्टुमात्मरिंपु मुने ॥४५॥
प्राप्त एव मया यज्ञे यदि मां स हनिष्यति ॥ प्रायश्चित्तं स चेत्पृष्तो वदिष्यति रिपुर्मम ॥४६॥
ततश्वावि कलो योगो मुनिश्रेष्ठ भविष्यति ॥ इत्युक्ता रथमारुह्य कृष्णाजिनधरो नृपः ॥४७॥
वनं जगाम यत्रास्ते खांडिक्यः स महीपतिः ॥ तमायातं समालोक्य खांडिक्यो रिपुमात्मनः ॥४८॥
प्रोवाच क्रोधताम्राक्षः समारोपितकार्सुकः ॥ खांडिक्य उवाच ॥कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि ॥४९॥
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ मृगानां वद पृष्ठेषु मूढ कृष्णाजिंन न किमू ॥५०॥
येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः ॥ स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ॥५१॥
आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ केशिध्वज उवाच ॥ खांडिक्य संशयं प्रष्टुं भवंतमहमागतः ॥५२॥
न त्वां हंतुं विचार्यतैत्कोपं बाणं च मुंच वा ॥ ततः स मंत्रिभिः सार्द्धमेकांते सपुरोहितः ॥५३॥
मंत्रयामास खांडिक्यः सर्वैरेव महामतिः ॥ तमूचुर्मंत्रिणो वध्यो रिपुरेष वशंगतः ॥५४॥
हतेऽत्र पृथिवी सर्वा वश्या भविष्यति ॥ खांडिक्यश्वाह तान्सर्वानेह मेव न संशयः ॥५५॥
हते तु पृथिवी सर्वा मम वश्या भविष्यति ॥ परलोकजयस्तस्य पृथिवी सकला मम ॥५६॥
न हन्मि चेल्लोकजयो मम वयत्वस्सुंधरा ॥ परलोकजयोऽनंत स्वल्पकालो महीजयः ॥५७॥
तस्मानैनं हनिष्येऽहं यत्पृच्छति वदामि तत् ॥ ततस्तमभ्युपेत्याह खांडिक्यो जनको रिपुम् ॥५८॥
प्रष्टव्यं यत्त्वया सर्व्म तत्पृच्छ त्वं वदाम्यहम् ॥ ततः प्राह यथावृत्तं होमधेनुवर्ध मुने ॥५९॥
ततश्व तं  पप्रश्व तं स पप्रच्छ प्रायश्वित्तं हि तद्धूतम् ॥ स चाचष्ट यथान्यायं मुने केशिध्वजाय तत् ॥६०॥
प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते ॥ विदितार्थः स तेनैवमनुज्ञातो महात्मना ॥६१॥
यागभूओमिमुपागत्य चक्रे सर्वां क्रियां क्रमात् ॥ क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ॥६२॥
कृतकृत्यस्ततो भूत्वा चिंतयामास पार्थिवः ॥ पूजिता ऋत्विजः सर्वे सदस्या मानिता मया ॥६३॥
तथैवार्थिज नोऽप्यर्थैर्योजितोऽभिमतैर्मया ॥ यथाहं मर्त्यकृत्यस्ततो मया सर्वं विचष्टितम् ॥६४॥
अनिष्पन्नक्रियं चैतस्तथा न मम किं यथा ॥ इत्थं तु चिंताव्रेष सम्मार स महीपतिः ॥६५॥
खांडिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ स जगाम ततो भूयो रथामारुह्य पार्थिवः ॥६६॥
स्वायंभुवः स्थितो यत्र खांडिक्योऽरण्यदुर्गमम् ॥ खांडिक्योऽपि पुनर्द्दष्टा तमायान्तं धृतायुधः ॥६७॥
तस्थौ हंतु कृतमतिस्तमाह स पुनर्नृपः ॥ अहं तु नापकराय प्राप्तः खांडिक्य मा क्रुधः ॥६८॥
गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् ॥ निष्पादितो मया यागः सम्यक् त्वदुपदेशतः ॥६९॥
सोऽहं दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् । इत्युक्तो मंत्रत्रामास स भूयो मंत्रिभिः सह ॥७०॥
गुरोर्निष्कृतिमाकोऽय किमयं प्रार्थ्यतां मया ॥ तमूचुर्मंत्रिणो राज्यशेपं याच्यतामयम् ॥७१॥
कृतिभिः प्रार्थ्यते राज्यमना यासितसैनिकैः ॥ प्रहस्य तानाह तृपःस खांडिक्यो महापतिः ॥७२॥
स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् ॥ एतमेतद्धंवतोऽत्र स्वार्थ साधनमंत्रिणः ॥७३॥
परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥ इत्युक्ता समुपेत्यैंन स तु केशिध्वजं नृपम्‍ ॥७४॥
उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम्‍ ॥ बाढमित्येव तेनोक्तः खांडिक्यस्तमथाब्रवीत्‍ ॥७५॥
भवानध्यात्मविज्ञानपरमार्थविचक्षणः ॥ यदि चेद्दीयते मह्यं भवता गुरु निष्कयः ॥७६॥
तत्क्लेशप्रशमायालं यत्कर्म तदुदीय ॥ केशिध्व्ज उवाच ॥ न प्रार्थितं त्वया कस्मान्मम राज्यमकंटकम् ॥७७॥
राज्यलाभाद्वि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् ॥ खांडिक्य उवाच ॥ केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ॥७८॥
राज्यमेतदशेषेण यन्न गृंध्रति पंडिताः ॥ क्षत्रियाणामंय धर्मो यत्प्रजापरिपालनम् ॥७९॥
वधश्व धर्मयुद्धेन स्वराज्यपरिपंथिनाम् ॥ यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया ॥८०॥
बंधायैव भवत्येषा ह्याविद्या चाक्रमोज्झिता ॥ जन्मोपभागलिप्सार्थमियं राज्यस्पृहा मम ॥८१॥
अन्येषां दोपजानेव धर्ममेवानुरुध्यते ॥ न याच्ञा क्षत्रबंधूनां धर्मायैतत्सतां मतम् ॥८२॥
अतो न याचित राज्यविद्यांगर्गतं तव ॥ राज्यं गृन्धंति विद्वांसो ममत्वाकृष्टचेतसः ॥८३॥
अहंमानमहपानमदमत्ता न मादृशाः ॥ केशिध्वज उवाच ॥ अहं च विद्यया मृत्युं तर्तुकामः करोमि वै ॥८४॥
राज्यं यज्ञांश्व विविधान्भोगे पुण्यक्षयं तथा ॥ तदिदं ते मनो दिष्ट्या विवेकैश्वर्यता गतम् ॥८५॥
श्रूयतां चाप्यविद्यायाः स्वरुपं कुलनंदन ॥ अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः ॥८६॥
अविद्यातरुसन्भूतं बीजमेताडिधा स्थितम् ॥ पंचभूतात्मके देहे देही मोहतमोवृतः ॥८७॥
अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिम् ॥ आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते ॥८८॥
आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् ॥८९॥
अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥ इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च ॥९०॥
करोति पंडितः स्वाम्यमनात्मनि कलेवरे ॥ सर्वदेहोपभोगाय कुरुते कर्ममानवः ॥९१॥
देहं चान्यद्यदा पुंसस्सदा बंधाय तत्परम् ॥ मृण्मयं हि यथा गेहं लिप्यते वै मृदं भसा ॥९२॥
पाथिवोऽयं तथा देहो मृदंभोलेपनस्थितिः ॥ पंचभोगात्मकैर्भोगैः पंचभोगात्मकं वपुः ॥९३॥
आप्यायते यदि तथ पुंसो गर्वोऽत किंकृतः ॥ अनेकजन्मसाहस्त्रं ससारपदवीं ब्रजन् ॥९४॥
मोहश्रमं प्रयातोऽसौ वासनारेणुगुंठितः ॥ प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा ॥९५॥
तदा संसारपांथस्य याति मोहश्रमः शमम् ॥ मोहश्रम शमं याए स्वच्छांतःकरणः पुमान् ॥९६॥
अनन्यातिशयाधारः परं निर्वाणमृच्छाति ॥ निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ॥९७॥
दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः ॥ जलस्य नाग्रिना संगः स्थालीसंगात्तथापि हि ॥९८॥
शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः ॥ तथात्मा प्रकृतेः संगादहंमानादिदूषितः ॥९९॥
भजते प्राकृतान्धर्मात्र्यस्तस्तंभो हि सोऽव्यथः ॥ तदेतत्कथितं बीजमविद्याया मया त्व ॥१००॥
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥१०१॥
इति श्रीबृहब्रारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्रचत्वारिंशत्तमोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : May 13, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP