संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चमोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चमोऽध्यायः

नारदपुराणात शिक्षण , कल्प , व्याकरण , छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन आहे .


नारद उवाच ॥

ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः॥ किं चकार च तदूब्रूहि हरिर्भार्गववंशजः॥१॥

श्रूयते चपुराणेषुमार्कण्डेयो महामुनिः ॥ अपश्यद्वैष्णवीं मायां चिरंजीव्यस्य संप्लवे ॥२॥

सनक उवाच ॥ श़ृणु नारद वक्ष्यामि कथामेतां सनातनीम् ॥ विष्णुभक्तिसमायुक्तां मार्कण्डेयमुनिं प्रति ॥३॥

तपसोऽन्ते कृकण्डुस्तु भार्यामुद्वाह्य सत्तमः ॥ गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ॥४॥

तस्य भार्या शुर्चिदक्षा नित्यं पतिपरायणा ॥ मनसा वचसा चापि देहेन च पतिव्रता ॥५॥

काले दधार सा गर्भं हरितेजोंशसंभवम् ॥ रुषुवे दशमासान्ते पुत्रं तेजस्विनं परम् ॥६॥

स ऋृषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् ॥ जातकं कारयामास मङ्गलं विधिपूर्वकम् ॥७॥

स बालो ववृधे तत्र शुक्ल पक्ष इवोडुपः ॥ ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ॥८॥

शिक्षां चकार विपेन्द्र वैदिकीं धर्मसंहिताम् ॥ नमस्कार्या द्विजाः पुत्र सदा दुष्टा विधानतः ॥९॥

त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्जलिदानतः ॥ वैदिक कर्म कर्तव्यं वेदाध्ययनपूर्वकम् ॥१०॥

ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा ॥ निषिद्धं वर्जनीयं स्यादृष्टसंभाषणादिकम् ॥११॥

साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा॥ न द्वेषः कस्यचित्कार्यः सर्वेषां हितमा चरेत् ॥१२॥

इज्याध्ययनदानानि सदा कार्याणि ते सुत ॥ एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः ॥१३॥

चचार धर्म सततं सदा संचिन्तयन्हरिम् ॥ मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः ॥१४॥

आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः॥ वशी शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः ॥१५॥

तपश्चचार परममच्युतप्रीतिकारणम् ॥ आराधितो जगन्नाथो मार्कण्डेयेन धीमता ॥१६॥

पुराणसंहिता कर्त्तुं दत्तवान्वरमच्युतः ॥ मार्कण्डेयो मुनि स्तस्मान्नारायण इति स्मृतः ॥१७॥

चिरजीवी महाभक्तो देवदेवस्य चक्रिणः ॥ जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः ॥१८॥

तस्य दर्शयितुं विप्रास्तं न संत्दृतवान्हरिः ॥ मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः ॥१९॥

तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत् ॥ मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् ॥२०॥

तस्य प्रमाणं वक्ष्यामि कालस्य वदतः श़ृणु ॥ दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता ॥२१॥

काष्ठा तत्रिंशतो ज्ञेया कला पद्मजनन्दन ॥ तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भिर्घटिका स्मृता ॥२२॥

तद्दयेन मुहूर्त्तं स्याद्दिनंतत्रिंशता भवेत् ‍ ॥ त्रिंशद्दिनैर्भवेन्मासः पक्षाद्वितसंयुतः ॥२३॥

ऋतुर्मासद्वयेन स्यात्तत्रयेणायनं स्मृतम् ‍ ॥ तद्दयेन भवेदब्द स देवानां दिनं भवेत् ‍ ॥२४॥

उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् ॥ मानुषेणैव मासेन पितृणां दिनमुच्यते ॥२५॥

तस्मात्सूर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् ॥ दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम् ॥२६॥

दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ एकसप्तति संख्यातैर्दिव्यैर्मन्वन्तरं युगैः ॥२७॥

चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसंमुने ॥ यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता ॥२८॥

नाशमायाति विपेन्द्र तस्मिन्काले जगत्रयम् ॥ मानुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु ॥२९॥

चतुर्युगसहस्राणि ब्रह्मणो दिवसं मुने ॥ तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ॥३०॥

परार्द्धद्वयकालस्तु तन्मतेन भवेद्विजाः॥ विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीत्तिता ॥३१॥

मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत् ॥ तस्मिन्घोरे जलमये विष्णुशत्त्युपबृंहितः॥

आत्मानं परमं ध्यायन्स्थितवान्हरिसन्निधौ ॥३२॥

अथ काले समायाते योगनिद्राविमोचितः ॥ सृष्टवान्ब्रह्मरूपेण जगदेतच्चराचरम् ॥३३॥

संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः ॥ विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ॥३४॥

शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः ॥ तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ॥३५॥

मार्कण्डेय उवाच ॥

सहस्रशिरसं देवं नारायणमनामयम् ॥ वासुदेवमनाधारं प्रणतोऽस्मि जनार्दनम् ॥३६॥

अमेयमजरं नित्यं सदानन्दैकविग्रहम् ॥ अप्रतर्क्यमनिर्द्देश्यं प्रणतोऽस्मि जनार्द्दनम् ॥३७॥

अक्षरं परमं नित्यं विश्वाक्षं विश्वसम्भवम् ॥ सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्द्दनम् ॥३८॥

पुराणं पुरुषं सिद्ध सर्वज्ञानैकभाजनम् ॥ परात्परतरं रूपं प्रणतोऽस्मि जनार्द्दनम् ॥३९॥

परं ज्योतिः परं धाम पवित्रं परमं पदम् ॥ सवैर्करूपं परमं प्रणतोऽस्मि जनार्द्दनम् ॥४०॥

तं सदानन्दचिन्मात्रं पराणां परमं पदम् ॥ सर्वं सनातनं श्रेष्ठं प्रणतोऽस्मि जनार्द्दनम् ॥४१॥

सगुणं निर्गुणं शान्तं मायाऽतीतं सुमायिनम् ॥ अरूपं बहुरूपं तं प्रणतोऽस्मि जनार्द्दनम् ॥४२॥

यत्र तद्भगवान्विश्वं सृजत्यवति हन्ति च ॥ तमादिदेवमीशानं प्रणतोऽस्मि जनार्द्दनम् ॥४३॥

परेश परमानन्द शरणागतवत्सल ॥ त्राहि मां करुणासिन्धोमनो तीत नमोऽस्तुते ॥४४॥

एवं स्तुवन्तं विप्रेन्दं विप्रेन्द्रं मार्कण्डेयं जगद्रुरुम् ॥ उवाच परया प्रीत्या शङ्खचक्रगदाधरः॥४५॥

श्रीभगवानुवाच ॥ लोके भागवता ये च भगवद्भक्तमानसाः ॥ तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ॥४६॥

अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः ॥ भगवद्भक्तरूपेण लोकान्रक्षामि सर्वदा ॥४७॥

मार्कण्डेय उवाच ॥ किंलक्षणा भागवता जायन्ते केन कर्म्मणा ॥ एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः ॥४८॥

श्रीभगवानुवाच ॥ लक्षणं भागवतानां श़ृणुष्व मुनिसत्तम॥ वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः॥४९॥

ये हिताः सर्वजन्तूनां गतासूया अमत्सराः॥ वशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः॥५०॥

कर्म्मणा मनसा वाचा परपीडां न कुर्वते ॥ अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ॥५१॥

सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ॥ तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ॥५२॥

मातापित्रोश्च शुश्रूषां कुर्वन्ति ये नरोत्तमाः॥ गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ॥५३॥

ये तु देवार्च्चनरता ये तु तत्साधकाः स्मृताः॥ पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ॥५४॥

व्रतिनां च यतीनां च परिचर्यापराश्च ये ॥ वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः ॥५५॥

सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः॥ ये गुणग्राहिणो लोके ते वै भगवताः स्मृताः ॥५६॥

आत्मवत्सर्वभूतानि ये पश्यंति नरोत्तमाः॥ तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ॥५७॥

धर्म्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ॥ सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥५८॥

व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा ॥ तद्वक्तरि च भक्ता ये ते वै भागवतोत्तयाः ॥५९॥

ये गोब्राह्मणशुश्रूषां कुवेत सततं नराः॥ तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥६०॥

अन्येषामु दयं दृष्ट्वा ये त्रभिनन्दन्ति मानवाः ॥ हरिनामपरा ये च ते वै भागवतोत्तमाः ॥६१॥

आरामारोपणरतास्तडागपरिरक्षकाः॥ कासारकूपकर्त्तारस्तेवै भागवतोत्तमाः॥६२॥

ये वै तडागकर्त्तारो देवसद्मानि कुर्वते ॥ गायत्रीनिरता ये च ते वै भागवतोत्तमाः ॥६३॥

येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्पिताः ॥ रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥६४॥

तुलसीकानं दृष्ट्वा ये नमस्कुर्वते नराः ॥ तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥६५॥

तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ॥ तन्मूलमृत्तिकां ये च ते वै भगवातोत्तमाः ॥६६॥

आश्रमाचारनिरतास्तथै वातिथिपूजकाः ॥ ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ॥६७॥

शिवप्रियाः शिवासक्ताः शिवपादार्च्चने रताः ॥ त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ॥६८॥

व्याहरन्ति च नामानि हरेः शुम्भोर्महात्मनः ॥ रुद्राक्षलङ्कता ये च ते वै भागवतोत्तमाः ॥६९॥

ये यजन्ति महादेवं क्रतुभिर्बहुदक्षिणैः ॥ हरिं वा परया भक्तया ते वै भागवतोत्तमाः ॥७०॥

विदितानि च शास्त्राणि पदार्थं प्रवदन्ति ये ॥ सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ॥७१॥

शिवे च परमेशे च विष्णौ च परमात्मनि ॥ समबुद्ध्य़ा प्रवर्त्तन्ते ते वै भागवताः स्मृताः ॥७२॥

शिवाग्निकार्यनिरताः पञ्चाक्षरजपे रताः॥ शिवध्यानरता ये च ते वै भागवतोत्तमाः ॥७३॥

पानीयदाननिरता येऽन्नदानरतास्तथा ॥ एकादशी व्रतरता ते वै भागवतोत्तमाः ॥७४॥

गोदाननिरता ये च कन्यादानरताश्च ये ॥ मदर्थं कर्म्मकर्त्तारस्ते वै भागवतोत्तमाः ॥७५॥

एते भागवता विप्र केचिदत्र प्रकीर्त्तिताः॥ मयाऽपि गदितुं शक्या नाब्दकोटिशतैरपि ॥७६॥

तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा ॥ सर्व भूताश्रयो दान्तो मैत्रो धर्म्मपरायणः ॥७७॥

पुनर्युगान्तपर्य्यन्तं धर्म्मं सर्वं समाचरन् ॥ मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि ॥७८॥

एवं मृकंडुपुत्रस्य स्वभक्तस्य कृपानिधिः ॥ दत्त्वा वरं स देवेशस्तत्रैवांतरधीयत ॥७९॥

मार्कण्डेयो महाभागो हरिभक्तिरतः सदा ॥ चचार परमं धर्ममीजे च विधिवन्मखैः ॥८०॥

शालग्रामे महाक्षेत्रे तताप परमं तपः ॥ ध्यानक्षपितकर्मा तु परं निर्वाणमाप्तवान् ॥८१॥

तस्माज्जनतुषु सर्वेषु हितकृद्धरिपूजकः ॥ ईप्सितं मनसा यद्यततदाप्नोत्यसंशयम् ॥८२॥

सनक उवाच ॥

एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम ॥ भगवद्भक्ति महात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥८३॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः ॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP