संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकविंशोऽध्यायः

श्री नारदीयमहापुराणम् - एकविंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


॥ सनक उवाच ॥

अन्यद्ब्रतं प्रवक्ष्यामि श़ृणु नारद तत्त्तः ॥ दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम् ॥१॥

नारीणां च नराणां च सर्वदुःखनिवारणम् ॥ धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम् ॥२॥

सर्वाभीष्टप्रदं चैव सर्वव्रतफलप्रदम् ॥ मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः ॥३॥

कुर्यात्सनानादिकं कर्म दन्तधावनपूर्वकम् ॥ कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान् ॥४॥

एकाशी च भवेत्तस्मिन्दिने नियमामास्थितः ॥ ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः ॥५॥

स्नानं कृत्वा यथाचारं हरिं चैवार्चदृहे ॥ स्नापयेद्देवदेवेशं पञ्चामृतविधानतः ॥६॥

अर्चयेत्पराया भक्तया गन्धपुष्पादिभिः क्रमात् ॥ धूपैर्दीपैश्च नैवेद्येस्ताम्बूलैश्च प्रदक्षिणैः ॥७॥

संपूज्य देवदेवेश मिमं मन्त्रमुदीरयेत् ॥ नमस्ते ज्ञानरूपाय ज्ञानदाय नमोऽस्तु ते ॥८॥

नमस्ते सर्वरूपाय सर्वसिद्धिप्रदायिने ॥ एवं प्राणम्य देवेशं वासुदेवं जनार्दनम् ॥९॥

वक्ष्यमाणेन मन्त्रेण ह्युपवासं समर्पयेत् ॥ पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव ॥१०॥

त्वदज्ञया जगत्स्वामिन्ममाभीष्टप्रदो भव ॥ एवं समप्य देवस्य उपवासं जितेन्द्रियः ॥११॥

रात्रौ जागरणं कुर्यादेकादश्यामथो द्विज ॥ द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः ॥१२॥

पौर्णमास्यां च कर्त्तव्यमेवं विष्ण्वर्चनं मुने ॥ एकादश्यां पौर्णमास्यां कर्त्तव्यं जागर तथा ॥१३॥

पञ्चामृतादिपूजा तु सामान्या दिनपञ्चसु ॥ क्षीरेण स्नापयोद्विष्णुं पौर्णमास्यां तु शक्तितः तिलहोमश्च कर्त्तव्यस्तिलदानं तथैव च ॥१४॥

ततः षष्ठे दिने प्राप्ते निर्वत्यं स्वाश्रमक्रियाम् ॥ संप्राश्य पञ्चगव्यं च पूजयेद्विधिवद्धग्म् ॥१५॥

ब्राह्मणान्भोजयेत्पश्चाद्विभव सत्यवारितम् ॥ ततः स्वबन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥१६॥

एवं पौषादिमासेषु कार्त्तिकान्तेषु नारद ॥ शुक्लपक्षे व्रतं कुर्यात्पूर्वोक्तविधिना नरः ॥१७॥

एवं संवत्सरं कार्यं व्रतं पापप्रणाशनम् ॥ पुनः प्राप्ते मार्गशीर्षे कुर्यादुद्यापनं व्रती ॥१८॥

एकादश्यां निराहारो भवेत्पूर्वमिव द्विज ॥ द्वादश्यां पञ्चगव्यं च प्राशयेत्सुमाहितः ॥१९॥

गन्धपुष्पादिभिः सम्यग्देवदेवं जनार्दनम् ॥ अभ्यर्च्योपायनं दद्याद्ब्राह्मणाय जितेन्द्रियः ॥२०॥

पायसं मधुसंमिश्र घृतयुक्तं फलान्वितम् ॥ सुगन्धजलयंयुक्तं पूर्णकुम्भं सदक्षिणम् ॥२१॥

वस्त्रेणाच्छादितं कुम्भं पञ्चरत्नसमन्वितम् ॥ दद्याध्यात्मविदुषे ब्राह्मणाय मुनीश्वर ॥२२॥

सर्वात्मन् सर्वभूतेश सर्वव्यापिन्सनातन ॥ परमान्नप्रदानेन सुप्रीतो भव माधव ॥२३॥

अनेन पायसं दत्त्वा ब्राह्मणान्भोजयेत्ततः ॥ शक्तितो बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥२४॥

व्रतमेतत्तुयः कुर्याद्धरिपञ्चकसंज्ञितम् ॥ न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कदाचन ॥२५॥

व्रतमेतत्प्रकर्त्तव्यमिच्छद्भिर्मोक्षमुत्तम् ॥ समस्तपापकान्तारदावानलसमं द्विज ॥२६॥

गवां कोटिसहस्त्राणि दत्त्वा यत्फलमाप्नुयात् ॥ तत्फलं लभ्यते पुम्भिरेतस्मा दुपवासतः ॥२७॥

सत्सवेतच्छृणुयाद्भक्तया नारायणपरायणः ॥ स मुच्यते महाघोरैः पातकानां च कोटिभिः ॥२८॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुक्लैकादशीमारभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतं नामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : June 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP