संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुर्दशाघिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुर्दशाघिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनातन उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि पंचम्यास्ते व्रतान्यहम्‍ ॥ यानि भक्तया समास्थाय सर्वा कामानवाप्नुयात्‍ ॥१॥
प्रोक्ता मत्स्यजयंती तु पंचमी मधुशुल्कगा ॥ अस्यां मत्स्यावतारार्चा भक्तैः कार्या महोत्सवा ॥२॥
श्रीपंचमीति चैषोक्ता तत्र कार्यं श्रियोऽर्चनम्‍ ॥ गंधाद्यैरुपचारैस्तु नैवेद्यैः पायसादिभिः ॥३॥
यो लक्ष्मीं पूजयेच्चात्र तं वै लक्ष्मीर्न मुंचति ॥ पृथ्वीव्रतं तथा चांद्रं हयग्रीवव्रतं तथा ॥४॥
कार्यं तत्तद्विधानेन तत्तत्सिद्धिमभीत्सुभिः ॥ अथ वैशाखपंचम्यां शेषं चाभ्यर्च्य मानवः ॥५॥
सर्वैर्नागनैर्युक्तमभीष्टं लभते फलम्‍ ॥ तथा ज्येष्ठस्य पंचम्यां पितृनभ्यर्चयेत्सुधीः ॥६॥
सर्वकामफलावाप्तिर्भवेद्वै विप्रभोजनैः ॥ अथाषाढस्य पंचम्यां वायुं सर्वगतं मुने ॥७॥
ग्रामाद्वहिर्विनिर्गत्य धरोपस्थे समास्थितः ॥ ध्वजं च पंचवर्णं तु वंशदंडाग्रसंस्थितम्‍ ॥८॥
समुच्छ्रितं निदध्यात्तु कल्पिताब्जे तु मध्यतः ॥ ततस्तन्मूलदेशे तु दिक्षु सर्वासु नारद ॥९॥
लोकपालान्समभ्यर्च्य कुर्याद्वायुपरीक्षणम्‍ ॥ प्रथमादिषु यामेषु यो यो वायुः प्रवर्तते ॥१०॥
तस्मै तस्मै दिगीशाय पूजां समक्‍ प्रकल्पयेत्‍ ॥ एवं स्थित्वा निराहारस्तत्र यामचतुष्टयम्‍ ॥११॥
सायमागत्य गेहं स्वं भुक्ता स्वल्पं समाहितः ॥ लोकपालान्नमस्कृत्य स्वप्याद्धूमितले शुचौ ॥१२॥
यः स्वप्नो जायते तस्यां रात्रौ यामे चतुर्थके ॥ स एव भविता नूनं स्वप्न इत्याह वै शिवः ॥१३॥
अशुभे तु समुत्पत्रे शिवपूजापरायणः ॥ सोपवासो नयेदष्टयामं तद्दिनमेव व ॥१४॥
भोजयित्वा द्विजानष्टौ ततः शुभफलं लभेत्‍ ॥ व्रतमेतत्समुदितं शुभाशुभनिदर्शनम्‍ ॥१५॥
नृणां सौभाग्यजनकमिह लोके परत्र च ॥ श्रावणे कृष्णपंचम्यां व्रतं ह्यन्नसमृद्धिदम्‍ ॥१६॥
चतुर्थ्यां दिनशेषे तु सर्वाण्यन्नानि नारद ॥ पृथक्‍ पात्रेषु संस्थाप्य जलैराप्लावयेत्सुधीः ॥१७॥
ततो पात्रांतरे तत्तु निष्कास्यांबु निधापयेत्‍ ॥ प्रातर्भानौ समुदिते पितृंश्वैव तथा ऋषीन्‍ ॥१८॥
देवांश्वाभ्यर्च्य सुस्नातं कृत्वा नैवेद्यमग्रतः ॥ तदन्नं याचकेभ्यस्तु प्रयच्छेत्प्रीतमानसः ॥१९॥
सर्वं दिनं क्षिपेदेवं प्रदीषे तु शिवालये ॥ गत्वा संपूजयेद्देवं लिंगरुपिणमीश्वरम्‍ ॥२०॥
गंधपुष्पादिभिः सम्यक्पूजयित्वा महेश्वरम्‍ ॥ जपेत्पञ्चाक्षरीं विद्यां शतं चापि सहस्त्रकम्‍ ॥२१॥
जपं निवेद्य देवाय भवाय भवरुपिणे ॥ स्तुत्वा सर्वैवैदिकैश्व पौराणैश्वाप्यनाकुलः ॥२२॥
प्रार्थयेद्देवमीशानं शश्वत्सर्वान्नसिद्धये ॥ शारदीयानि चान्नानि तथा वासंतिकान्यपि ॥२३॥
स्युस्तैः समृद्धोऽहं भूयां जन्मनि जन्मनि ॥ एवं संप्रार्थ्य देवेशं गृहमागत्य वै स्वकम्‍ ॥२४॥
दत्वान्नं ब्राह्मनादिभ्यः पक्कं भुञ्जीत वाग्यतः ॥ एतदन्नव्रतं विप्र विधिनाऽऽचरितं नृभिः ॥२५॥
सर्वान्नसंपज्जनकं परलोके गतिप्रदम्‍ ॥ श्रावणे शुक्लपञ्चम्यां नृभिरास्तिक्यतत्परैः ॥२६॥
द्वारसोभयतो लेख्या गोमयेन विषोल्बणाः ॥ गंधाद्यैः पूजयेत्तांश्व तथेंद्रानीमनंतरम्‍ ॥२७॥
संपूज्य स्वर्णरुप्यादिदध्यक्षतकुशांबुभिः ॥ गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यसंचयैः ॥२८॥
ततः प्रदक्षिणीकृत्य तद्दव्यं संप्रणाम्य च ॥ संप्रार्थ्य भक्तिभावेन विप्राग्र्येषु समर्पयेत्‍ ॥२९॥
यदिदं स्वर्णरौप्यादि द्रव्यं वै विप्रसात्कृतम्‍ ॥ तदनंतफलं भूयान्मम जन्मनि जन्मनि ॥३०॥
इत्येवं ददतो द्रव्यं भत्किभावेन नारद ॥ प्रसन्नः स्याद्धनाध्यक्षः स्वर्णादिकसमृद्धिदः ॥३१॥
एत द्वतं नरः कृत्वा विप्रान्संभोज्य भक्तितः ॥ पश्वात्स्वयं च भुञ्जीत दारापत्यसुहृदृतः ॥३२॥
भाद्रे तु कृष्णपंचम्यां नागान्‍ क्षीरेण तर्पयेत्‍ ॥३३॥
यस्तस्याऽऽसप्तमं यावत्कुलं सर्पात्सुनिर्भयम्‍ ॥ भाद्रस्य शुक्लपंचम्यां पूजयेद्दषिसत्तमान्‍ ॥३४॥
प्रातर्नद्यादिके स्नात्वा कृत्वा नित्यमतंद्रितः ॥ गृहमागत्य यत्नेन वेदिकां कारयेन्मृदा ॥३५॥
गोमयेनोपलिप्याथ कृत्वा पुष्पोपशोभिताम्‍ ॥ तत्रास्तीर्य कुशान्विप्र ऋषीन्सप्त समर्चयेत्‍ ॥३६॥
गन्धैश्व विविधैः पुष्पैर्धूपैर्दीर्षिः सुशोभनैः ॥ कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ॥३७॥
जमदग्निर्वसिष्ठश्व सप्तैते ऋषयः स्मृताः ॥ एतेभ्योऽघ्य च विधिवत्क्लयित्वा प्रदाय च ॥३८॥
नैवेद्यं विपद्धीमान्श्यामाकाद्यैरकृष्टकैः ॥ तन्निवेद्य विसृज्येमान्स्वयं चाद्यात्तदेव हि ॥३९॥
अनेन विधिना सप्त वर्षाणि प्रतिवत्सरम्‍ ॥ कृत्वा व्रतांते वरयेदाचार्यान्‍ सप्त वैदिकान्‍ ॥४०॥
प्रतिमाः सप्त कुर्वीतं सुवर्णेनं स्वशक्तितः ॥ जतिलाः साक्षसूत्राश्व कमण्डलुसमन्विताः ॥४१॥
संस्थाप्य कलशेष्वेतांस्ताम्रेषु मृन्मयेषु वा ॥ स्त्रापयेद्विधि वद्धक्तया पृथक्पंचामृतैरपि ॥४२॥
उपचारैः षोडशभिस्ततः संपूज्य भक्तितः ॥ अर्घ्यं दत्वा ततो होसं तिलव्रीहियवादिभिः ॥४३॥
सहस्त्रोमा इति ऋत्वा नाममन्त्रैस्तु वा पृथक्‍ ॥ पुण्यैर्मन्त्रैस्तथैवान्यैर्हुत्वा पूर्णाहुतिं चरेत्‍ ॥४४॥
ततस्तु सप्त गा दद्याद्वस्त्रालंकारसं युताः ॥ आचार्य पूजयेच्चैव वस्त्रालंकारभूषणैः ॥४५॥
अनुज्ञया गुरोः पश्वान्मूर्तीर्विप्रेषु चार्पयेत्‍ ॥ भोजयित्वा तु तान्भक्तया प्रणिपत्य विसर्जयेत्‍ ॥४६॥
ततश्वष्टैः सहासीनः स्वयं ब्राह्मणशेषितम्‍ ॥ भुंक्ता वै षड्रसोपेतं प्रमुद्यात्सह बंधुमिः ॥४७॥
एतत्कृत्वा व्रत्म सांगं भोगान्भुक्ताथ वाञ्छितान्‍ ॥ सप्तर्षीणां प्रसादेन विमानवरगो भवेत्‍ ॥४८॥
आश्विने शुल्कपञ्चम्यामुपांगललिताव्रतम्‍ ॥४९॥
तस्याः स्वर्णमयीं मूर्ति शक्तया निर्माय नारद ॥ उपचारैः षोदशभिः पूजयेत्ताम विधानतः ॥५०॥
एक्कान्नं फलसंयुक्त सघृतं दक्षिनन्वितम्‍ ॥ द्विजवर्याय दातव्य्म व्रत संपूर्तिहेतवे ॥५१॥
“सवाहना शक्तियुता वरदा पूजिता मया ॥ मातर्मामनुगुह्याथ गम्यताम निजमंडिरम्‍" ॥५२॥
कार्तिके शुल्कपंचम्यां जयाव्रत मनुत्तमम्‍ ॥ कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम्‍ ॥५३॥
पूजयित्वा जयां विप्र यथाविधि समाहितः ॥ उपचारैः षोडशभिस्ततः शुचिरलंकृतः ॥५४॥
विप्रैकं भोजयेच्चापि तस्मै दत्वा च दक्षिणाम्‍ ॥ विसर्जयेत्ततः पश्वात्स्वयं भुञ्जीत वाग्यतः ॥५५॥
यस्तु वै भक्तिसंयुक्तः स्त्रानं कुर्य्याज्जदिने ॥ नश्यन्ति तस्य पापानि सिंहाक्रांता मृगा यथा ॥५६॥
यदश्वमेधावमृथे फलं स्त्रानेन कीर्तितम्‍ ॥ तत्फलं प्राप्यते विप्रस्त्रानेनापि जयादिने ॥५७॥
अपुत्रो लभते पुत्रं वंध्या गभ च विंदति ॥ रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात्‍ ॥५८॥
मार्गशुक्ले च पञ्चम्यां नागानिष्ट्रा विधानतः ॥ नागेभ्यो ह्रभयं लब्ध्वा मोदते सह बांधवेः ॥५९॥
पौषेऽपि शुक्लपञ्चम्यां सम्पूज्य मधुसूदनम्‍ ॥ लभते वाञ्छितान्कामान्नात्र कार्या विचारणा ॥६०॥
पंचम्यां प्रतिमासे तु शुक्ले कृष्णे च नारद ॥ पितृणां पूजनं शस्तं नागानां चापि सर्वथा ॥६१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थपञ्चमीव्रतनिरुपणं नाम चतुर्दशाघिकशततमोऽध्यायः ॥११४॥


N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP