संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामाष्टनतितमोऽध्यायः

श्री नारदीयमहापुराणम् - नामाष्टनतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


श्रीब्रह्योवाच ॥
अथ ते संप्रवक्ष्यामि मार्कं डेयाभिधं मुने ॥ पुराणे सुमहत्पुण्यं पठातां श्रूण्वतां सदा ॥१॥
यत्राधिकृत्य शकुनीन्सर्वधर्मनिरुपणम्‍ ॥ मार्कंडेयपुराणं तन्नवसाहस्त्रमीरितम्‍ ॥२॥
मार्कंडेयमुनेः प्रश्नो जैमिनेः प्राक्समीरितः ॥ पक्षिणां धर्मसंज्ञानां ततो जन्मनिरुपणम्‍ ॥३॥
पूर्वजन्मकथा चैषां विक्रिया चा दिवस्पतेः ॥ तीर्थयात्रा बलस्याथ द्रौपदेयकथानकम्‍ ॥४॥
हरिश्चंद्रकथा पुण्या युद्धमाडीबकाभिधम्‍ ॥ पितापुत्रसमाख्यानं दत्तात्रेयकथ ततः ॥५॥
हैहयस्याथ चरितं महाख्यानसमन्वितम्‍ ॥ मदालसाकथा प्रोक्ता ह्यलर्कचरितान्विता ॥६॥
सृष्टिसंकीर्तनं पुण्यं नवधा पारिकीर्तितम्‍ ॥ कल्पांतकालनिर्देशो यक्षसृष्टिनिरुपणम्‍ ॥७॥
रुद्रादिसृष्टिरप्युक्ता द्वीपचर्यानुकीर्तनम्‍ ॥ मनूनां च कथा नाना कीर्तिताः पापहारिकाः ॥८॥
तासु दुर्गाकथात्यंतं पुण्यदा चाष्टमेंऽतरे ॥ तत्पश्वात्प्रणवोत्पत्तिस्त्रयीतेजःसमुद्धवा ॥९॥
मार्तंडस्य च जन्माख्या तन्माहात्म्यसमन्विता ॥ वैवस्वतान्वयश्वापि वत्सप्रीश्वरितं ततः ॥१०॥
खनित्रस्य ततः प्रोक्ता कथा पुण्या महात्मनः ॥ अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम्‍ ॥११॥
नरिष्यंतस्य चरितं इक्ष्वाकुचरितं ततः ॥ नलस्य चरित् पश्वाद्रामचन्द्रस्य सत्कथा ॥१२॥
कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम्‍ ॥ पुरुरवःकथा पुण्या नहुषस्य कथाद्धुता ॥१३॥
यायातिचरितं पुण्य़ं यदुवंशानुक्तीर्त्तनम्‍ ॥ श्रीकृष्णबालचरितं माथुरं चरितं ततः ॥१४॥
द्वारका चरितं चाथ कथा सर्वातारजा ॥ ततः सांख्यसमुद्देशः प्रपञ्चासत्त्वकीर्तनम्‍ ॥१५॥
मार्कंडेयस्य चरितं पुराणश्रवणे फलम्‍ ॥ यः श्रृणोति नरो भक्तया पुराणमिदमादरात्‍ ॥१६॥
मार्कंडेयाभिधं वत्स स लभेत्परमां गतिम्‍ ॥ यस्तु व्याकुरुते चैतच्छैवं स लभते पदम्‍ ॥१७॥
तत्प्रयच्छेल्लिखित्वा यः सौवर्णकारिसंयुतम्‍ ॥ कार्तिक्यां द्विजवर्याय स लभेंद्धह्यणः पदम्‍ ॥१८॥
श्रूणोति श्रावयेद्वापि यश्वानुक्रमणिईभिमाम्‍ ॥ मार्कंडेयपुराणस्य स लभेद्वांछितं फलम्‍ ॥१९॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मार्कण्डेपुराणानुक्रमणीनिरुपणं नामाष्टनतितमोऽध्यायः ॥९८॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP