संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामाष्टोत्तरशततमोऽध्यायः

श्री नारदीयमहापुराणम् - नामाष्टोत्तरशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
मरीचे श्रृणु वक्ष्यामि पुराणं शुभम्‍ ॥ गरुडायब्रवीत्पृष्टो भगवान्गरुडासनः ॥१॥
एकोनविंशसाहस्त्रं तार्क्ष्यकल्पकथान्वितम्‍ ॥ पुराणोपक्रमप्रश्नः सर्गः संक्षेपतस्ततः ॥२॥
सूर्यादिपूजनविधिर्दिक्षाविधिरतः परम्‍ ॥ श्राद्धपूजा ततः पश्वान्नवव्यूहार्चनं द्विज ॥३॥
पूजाविधानं च तथा वैष्णवं पंजरं ततः ॥ योगाध्यायस्ततो विष्णोर्नामसाहस्त्रकीर्तनम्‍ ॥४॥
ध्यानं विष्णोस्ततः सूर्यपूजा मृत्युंजयार्चनम्‍ ॥ मालामंत्रः शिवार्चाथ गणपूजा ततः परम्‍ ॥५॥
गोपालपूजा त्रैलोक्यमोहनश्रीधरार्चनम्‍ ॥ विष्ण्वर्चा पंचतत्त्वार्चा चक्रार्चा देवपूजनम्‍ ॥६॥
न्यासादिसंध्योपारिस्तश्व दुर्गार्चाथ सुरार्चनम्‍ ॥ पूजा माहेश्वरी चाथ पवित्रारोपणार्चनम्‍ ॥७॥
मूर्तिध्यानं वास्तुमानं प्रासादानां च लक्षणम्‍ ॥ प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः ॥८॥
योगोऽष्टांगो दानधर्माः प्रायश्वित्तविधिक्रिया ॥ द्वीपेशनकाख्यांन सूर्यव्यूहश्व ज्योतिषम्‍ ॥९॥
सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम्‍ ॥ माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम्‍ ॥१०॥
ततो मन्वंतराख्यांन पृथक्पृथग्विभागशः ॥ पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम्‍ ॥११॥
श्राद्धं विनायकस्यार्चा ग्रहयज्ञस्तथा श्रमाः ॥ जननाख्यं प्रेतशौचं व्रतोक्तयः ॥१२॥
सूर्यवंशः सोमवंशोऽवतारकथनं हरेः ॥ रामायणं हरेवंशो भारताख्यानकं ततः ॥१३॥
आयुर्वेदनिदानं प्राक्‍  चिकित्सा द्रव्यजा गुणाः ॥ रोगघ्नं कवचं विष्णोर्गारुडः त्रैपुरो मनुः ॥१४॥
प्रश्नचूडामणिश्वांतो हयायुर्वेदकीर्तनम्‍ ॥ ओषधीनाम कथनं ततो व्याकरणोहनम्‍ ॥१५॥
छंदःशास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः ॥ तर्पणं वैश्वदेवं च संध्या पार्वणकर्म च ॥१६॥
नित्यश्राद्धं सपिंडाख्यं धर्मसारोऽघनिष्कृतिः ॥ प्रतिसंक्रम उक्ताः स्म युगधर्माः कृतेः फलम्‍ ॥१७॥
योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः ॥ माहात्म्यं वैष्णवं चाथ नारसिंहस्तवोत्तमम्‍ ॥१८॥
ज्ञानामृतं गुहाष्टकं स्तोत्रं विष्वर्चनाह्रयम्‍ ॥ वेदांतसांख्यसिद्धांतो ब्रह्मज्ञान तथात्मकम्‍ ॥१९॥
गीतासारः फलोत्कीर्तिः पूर्वखंडोऽयमीरितः ॥ अथास्यैवोत्तरे खंडे प्रेतकल्पः पूरोदितः ॥२०॥
यत्र तार्क्ष्येण संपृष्टो भगवानाह वाडवाः ॥ धर्मप्रकटनं पूर्वं योगिनां गतिकारणम्‍ ॥२१॥
दानादिकं फलं चापि प्रोक्तमन्त्रोर्द्धदैहिकम्‍ ॥ यमलोकस्थमार्गस्य वर्णन च ततः परम्‍ ॥२२॥
षोडशश्राद्धफलको वृत्तांतश्वात्रवर्णितः ॥ निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम्‍ ॥२३॥
प्रेतपीडांविनिर्द्देशः प्रेतचिह्रनिरुपणम्‍ ॥ प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ॥२४॥
प्रेतकृत्याविचारश्व सर्पिडीकरणोक्तयः ॥ प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये ॥२५॥
आवश्यकोत्तमं दानं प्रेतसौख्यकरोहनम्‍ ॥ शारीकविनिर्देशो यमलोकस्य वर्णनम्‍ ॥२६॥
प्रेतत्वोद्धारकथनं कर्मकर्त्तृविनिर्णयः ॥ मृत्योः पूर्वक्रियाख्यानं पश्वात्कर्मनिरुपणम्‍ ॥२७॥
मध्यषोडशकश्राद्धं स्वर्गप्राप्तिक्रियोहनम्‍ ॥ सूतकस्याथ संख्यानं नारायणबलिक्रिया ॥२८॥
वृषोत्सर्गस्य माहात्म्यं निषिद्द्धपरिवर्जनम्‍ ॥ अपमृत्युक्रियोक्तिश्व विपाकः कर्मणां नृणाम्‍ ॥२९॥
कृत्याकृत्यविचारश्व विष्णुध्यानविमुक्तये ॥ स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरुपणम्‍ ॥३०॥
भूर्लोकवर्णनं चैव सप्ताधोलोकवर्णनम्‍ ॥ पंचोर्द्धलोककथंन ब्रह्यांडस्थितिकीर्तनम्‍ ॥३१॥
ब्रह्यांडानेकचरितं ब्रह्मजीवनिरुपणम्‍ ॥ आत्यंतिकं लयाख्यानं फलस्तुतिनिरुपणम्‍ ॥३२॥
इत्येतद्धारुडं नाम पुराणं भुक्तिमुक्तिदम्‍ ॥ कीर्तितं पापशमनं पठतां श्रृण्वताम नृणाम्‍ ॥३३॥
लिखित्वैत्पुराणं तु विषुवे यः प्रयच्छति ॥ सौवर्णहंसयुग्माढ्यं विप्राय स दिवं व्रजेत्‍ ॥३४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे गारुडानुक्रमणीवर्णनं नामाष्टोत्तरशततमोऽध्यायः ॥१०८॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP