संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
त्रिदलं त्रिगुणाकारं त्रि...

बिल्वाष्टकम् - त्रिदलं त्रिगुणाकारं त्रि...


देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ॥
त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम् ॥१॥
त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलेः शुभैः ॥
शिवपूजां करिष्याभि ह्येकबिल्वं० ॥२॥
अखण्डबिल्वपत्रेण पूजिते नन्दिकेशरे ॥
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥३॥
शालग्रामशिलामेकां विप्राणां जातु अर्पयेत् ॥
सोमयज्ञमहापुण्यमेकबिल्वं शिवार्पणम् ॥४॥
दन्तिकोटिसहस्त्रणि वाजपेयशतानि च ॥
कोटिकन्यामहादानमेकबिल्वं शिवार्पणम् ॥५॥
लक्ष्म्याः स्तनत उत्पन्नं महादेवस्य च प्रियम् ॥
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं० ॥६॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ॥
अगोरपापसंहारमेकवि० ॥७॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ॥
अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥८॥
बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ॥ सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥९॥
इति श्रीबिल्वाष्टकं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 21, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP