संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
नमो नमस्ते जगदीश्वराय कार...

श्रीसुधाघटेशाष्टकम् - नमो नमस्ते जगदीश्वराय कार...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


नमो नमस्ते जगदीश्वराय
कारुण्यरूपाय कृपाकराय ।
अपारसंसारनिवारकाय
सुधाघटेशाय नमश्शिवाय ॥१॥
गजेन्द्रचर्मांबरधारिणे च
गङ्गाधरायाऽमितविक्रमाय ।
गभस्तिमालीन्दुकृशानुचक्षुषे
सुधाघटेशाय नमश्शिवाय ॥२॥
अशेषतापार्तिहराय शूलिने
वरेण्यरूपाय वरप्रदाय ।
गुणत्रयैर्वर्जितविग्रहाय
सुधाघटेशाय नमश्शिवाय ॥३॥
दिग्देशकालादिविवर्जिताय
दिगम्बरायाऽम्बिकयायुताय
दीनानुकंपाकरविग्रहाय
सुधाघटेशाय नमश्शिवाय ॥४॥
वेदान्तवेद्याय विरूपचक्षुषे
व्योमाम्बरायाऽप्रतिमानवर्ष्मणे ।
कालस्य कालाय कपालपाणये
सुधाघटेशाय नमश्शिवाय ॥५॥
भक्तार्तिहन्त्रे च भयापहाय
भवाब्धिपोताय भवाय शंभवे ।
कल्याणरूपाय कलाधराय
सुधाघटेशाय नमश्शिवाय ॥६॥
एणाङ्कचूडाय जटाकलापिने
एणाजिनाच्छादनसुन्दराय ।
भक्तापराधान् क्षमते दिने दिने
सुधाघटेशाय नमश्शिवाय ॥७॥
पीयूषलिंगाय वृषाधिपाय
वीराट्टहासाय सुरेश्वराय ।
अभिरामिनाथाय मृत्युंजयाय
सुधाघटेशाय नमश्शिवाय ॥८॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP