संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
नमॊऽस्तु बृन्दारकबृन्दवन्...

श्रीसुब्रह्मण्याष्टकम् - नमॊऽस्तु बृन्दारकबृन्दवन्...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


नमॊऽस्तु बृन्दारकबृन्दवन्द्य-
पादारविन्दायसुधाकराय ।
षडाननायामितविक्रमाय
गौरीहृदानन्दसमुद्भवाय ॥१॥
नमॊऽस्तु तुभ्यं प्रणतार्तिहन्त्रे
कर्त्रे समस्तस्य मनॊरथानाम् ।
दात्रे रतानां परतारकस्य
हन्त्रे प्रचण्डासुरतारकस्य ॥२॥
अमूर्तमूर्तायसहस्रमूर्तये
गुणायगुण्यायपरात्पराय ।
अपारपाराय परात्पराय
नमॊऽस्तु तुभ्यं शिखिवाहनाय ॥३॥
नमॊऽस्तु ते ब्रह्मविदांवराय
दिगंबरायाम्बरसंस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवे
नमॊ हिरण्याय हिरण्यरेतसे ॥४॥
तपःस्वरूपाय तपॊधनाय
तपः फलानां प्रतिपादकाय ।
सदा कुमाराय हिमारमारिणॆ
तृणीकृतैश्वर्यविरागिणॆ नमः ॥५॥
नमॊऽस्तु तुभ्यं शरजन्मने विभॊ
प्रभातसूर्यारुण दन्तपङ्क्तये ।
बालाय चाबालपराक्रमाय
षण्मातुराबालमनातुराय ॥६॥
मीढुष्टमायोत्तरमीढुषॆ नमॊ
नमॊ गणानांपतये गणाय ।
नमॊऽस्तु ते जन्मजरातिगाय
नमॊ विशाखाय सुशक्तिपाणये ॥७॥
सर्वस्यनाथस्य कुमारकाय
क्रौञ्चारये तारकमारकाय ।
स्वाहेय गांगेय च कार्तिकेय
शैलेय तुभ्यं सततं नमॊऽस्तु ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP