संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
परिपूर्ण परानन्द परचित् स...

अपराधाष्टकम् - परिपूर्ण परानन्द परचित् स...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


परिपूर्ण परानन्द परचित् सत्यविग्रह ।
सुन्दरेश्वर सर्वज्ञ त्राहि मामपराधिनम् ॥१॥
फालाक्षिजातज्वलनलेलिहानमनोभव ।
जीवन्मुक्तिपुरीनाथ त्राहि मामपराधिनम् ॥२॥
पारिजातगुणातीतपादपङ्कजवैभव ।
कदंबकाननाध्यक्ष त्राहि मामपराधिनम् ॥३॥
भक्तप्रार्थितसर्वार्थकामधेनो पुरान्तक ।
करुणावरुणावास त्राहि मामपराधिनम् ॥४॥
कैवल्यदाननिरत कालकूटभयापह ।
कन्यकानगरीनाथ त्राहि मामपराधिनम् ॥५॥
कमलापतिवागीशशचीशप्रमुखामरैः ।
परिपूजितपादाब्ज त्राहि मामपराधिनम् ॥६॥
पञ्चास्यपन्नगाकार परानन्दप्रदायक ।
पर्वताधीशजामतः त्राहि मामपराधिनम् ॥७॥
परात्पर पदांभोजपरिध्यानरतात्मनां ।
काङ्क्षितार्थप्रद स्वामिन् त्राहि मामपराधिनम् ॥८॥
सुन्दरेश्वर सर्वेश स्मरसौभाग्यसिद्धिद ।
श्रीमन् सुन्दरपाण्ड्येश त्राहि मामपराधिनम् ॥९॥
अपराधाष्टकस्तोत्रं यः पठेत्तव सन्निधौ ।
तस्यानन्तापराधं च क्षमस्व करुणाम्बुधे ॥१०॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP