संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
सहस्रचन्द्रनित्दकातिकान्त...

चण्डिकाष्टकम् - सहस्रचन्द्रनित्दकातिकान्त...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.

सहस्रचन्द्रनित्दकातिकान्त- चन्द्रिकाचयै- दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः ।
कृतामलाऽवलाकलेवरं वरं भजामहे महेशमानसाश्रयन्वहो महो महोदयम् ॥ १ ॥
विशाल- शैलकन्दरान्तराल- वासशालिनीं त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् ।
उमामुपासितां सुरैरूपास्महे महेश्वरीं परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् ॥ २ ॥
अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे समानयन्ति मूर्द्धरागत परागमंघ्रिजम् ।
महाविरागिशंकराऽनुरागिणीं नुरागिणी स्मरामि चेतसाऽतसीमुमामवाससं नुताम् ॥ ३ ॥
भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन् निचोल- लोलकुन्तलां स्वलोक- शोक- नाशिनीम् ।
अदभ्र- सम्भृतातिसम्भ्रम- प्रभूत- विभ्रम- प्रवृत- ताण्डव- प्रकाण्ड- पण्डितीकृतेश्वराम् ॥ ४ ॥
अपीह पामरं विधाय चामरं तथाऽमरं नुपामरं परेशिदृग्- विभाविता- वितत्रिके ।
प्रवर्तते प्रतोष- रोष- खेलन तव स्वदोष- मोषहेतवे समृद्धिमेलनं पदन्नुमः ॥ ५ ॥
भभूव्- भभव्- भभव्- भभाभितो- विभासि भास्वर- प्रभाभर- प्रभासिताग- गह्वराधिभासिनीम् ।
मिलत्तर- ज्वलत्तरोद्वलत्तर- क्षपाकर प्रमूत- भाभर- प्रभासि- भालपट्टिकां भजे ॥ ६ ॥
कपोतकम्बु- काम्यकण्ठ- कण्ठयकंकणांगदा- दिकान्त- काश्चिकाश्चितां कपालिकामिनीमहम् ।
वरांघ्रिनूपुरध्वनि- प्रवृत्तिसम्भवद् विशेष- काव्यकल्पकौशलां कपालकुण्डलां भजे ॥ ७ ॥
भवाभय- प्रभावितद्भवोत्तरप्रभावि भव्य भूमिभूतिभावन प्रभूतिभावुकं भवे ।
भवानि नेति ते भवानि! पादपंकजं भजे भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम् ॥ ८ ॥
दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या भव्यामिमां स्तुतिमुमापतिना प्रणीताम् ।
यः श्रावयेत् सपुरूहूतपुराधिपत्य भाग्यं लभेत रिपवश्च तृणानि तस्य ॥ ९ ॥
रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ । शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः ॥ १० ॥
इति कविपत्युपनामक- श्री उमापतिद्विवेदि- विरचितं चण्डिकाष्टकं सम्पूर्णम्

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP