संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
मातस्त्वत्पदपङ्कजं कलयतां...

श्रीमातृपदपङ्कजाष्टकम् - मातस्त्वत्पदपङ्कजं कलयतां...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


मातस्त्वत्पदपङ्कजं कलयतां चेतोऽम्बुजे संततं
मानाथांबुजसंभवाद्रितनयाकान्तैः समाराधितम् ।
वाञ्छापूरणनिर्जितामरमहीरुग्गर्वसर्वस्वकं
वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ॥१॥
मातस्त्वत्पदपङ्कजं मुनिमनः
कासारवासादरं मायामोहमहान्धकारमिहिरं मानातिगप्राभवम् ।
मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका-
द्वन्देऽमन्दतपःफलाप्यनमनःस्तोत्रार्चनाप्रक्रमम् ॥२॥
मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारांनिधे
राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम् ।
बृन्दं प्राणभृतां स्वनामवदतामत्यादरात्सत्वरं
षड्भाषासरिदीश्वरं प्रविदधत्षाण्मातुरार्च्यं भजे ॥३॥
कामं फालतले दुरक्षरततिर्दैवीममास्तां न भीः
मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि तां निश्चितम् ।
मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवात्कालं
तद्वदहं चतुर्मुखमुखांभोजातसूर्यप्रभे ॥४॥
पापानि प्रशमं नयाशु ममतां देहेन्द्रियप्राणगां
कामादीनपिवैरिणो दृढतरान् मोक्षाध्वविघ्नप्रदान् ।
स्निग्धान्पोषय सन्ततं शमदमध्यानादिमान्मोदतो
मातस्त्वत्पदपङ्कजं ह्रुदि सदा कुर्वे गिरां देवते ॥५॥
मतस्त्वत्पदपङ्कजस्य मनसा वाचा क्रियातोऽपि वा
ये कुर्वन्ति मुदान्वहं बहुविधैर्दिव्यैर्सुमैरर्चनां ।
शीघ्रं ते प्रभवन्ति भूमिपतयो निन्दन्ति
च स्वश्रिया जंभारातिमपि ध्रुवं शतमखीकष्टाप्तनाकश्रियं ॥६॥
मातस्त्वत्पदपङ्कजं शिरसि ये पद्माटवीमध्यतश्चन्द्राभं
प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्वहम् ।
ते मृत्युं प्रविजित्य रोगरहिताः संयग्दृढाङ्गाश्चिरं
जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि ॥७॥
मातस्त्वत्पदपङ्कजं हृदि मुदा ध्यायन्ति ये
मानवाः सच्चिद्रूपमशेषवेदशिरसांतात्पर्यगम्यं मुहुः ।
अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा
सर्वं विश्वमिदं विनाशि तरसा पश्यन्ति ते पूरुषाः ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP