संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
चेटीभव-न्निखिल-खेटी-कदंबत...

अंबाष्टकम् - चेटीभव-न्निखिल-खेटी-कदंबत...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


चेटीभव-न्निखिल-खेटी-कदंबतरुवाटीषु-नाकपटली
कोटीर-चारुतर-कोटी-मणीकिरण-कोटी-करंबित-पदा ।
पाटीरगन्धि-कुचशाटी-कवित्व-परिपाटीमगाधिपसुता
होटीकुलादधिक-धाटी-मुदार-मुख-वीटीरसेन तनुताम् ॥१॥
कूलातिगामि-भय-तूलावली-ज्वलन-कीला निजस्तुतिविधौ
कोलाहल-क्षपितकालाऽमरी-कुशल-कीलाल-पोषण-नभाः ।
स्थूला कुचे जलदनीला कचे कलितलीला कदंबविपिने
शूलायुध-प्रणतिशीला भवतु हृदि शैलाधिराजतनया ॥२॥
यत्राशयोलगति तत्रागजा वसतु कुत्रापि निस्तुलशुका
सुत्राम-काल-मुख-सत्राशनप्रकर-सुत्राणकारि-चरणा ।
छत्राऽनिलातिरयपत्राऽभिरामगुणमित्राऽमरीसमवधूः
कुत्रा-सहन्मणि-विचित्राकृतिः स्फुरित-पुत्रादि-दान-निपुणा ॥३॥
द्वैपायन-प्रभृति-शापायुध-त्रिदिव-सोपान-धूलि-चरणा
पापापह-स्वमनु-जापानुलीन-जन-तापापनोद-निपुणा ।
नीपालया सुरभिधूपालका दुरितकूपादुदञ्चयतु मां
रूपाभिका-शिखरिभूपाल-वंश-मणि-दीपायिता भगवती ॥४॥
याऽऽलीभिरात्मतनु-ताली-सकृत्-प्रियकपालीषु खेलति भय-
व्याली-नकुल्यऽसित-चूलीभरा चरणधूली-लसन्मुनिवरा ।
बालीभृति श्रवसि तालीदलं वहति यालीकशोभि-तिलका
साऽऽलीकरोतु मम काली मनः स्वपद्-नालीक-सेवन-विधौ ॥५॥
न्यङ्काकरे वपुषि कङ्कालरक्तपुषि कङ्कादिपक्षिविषये
त्वं कामनामयसि किं कारणं हृदय पङ्कारिमेहि गिरिजाम् ।
शङ्काशिला-निशित-टङ्कायमान-पद-सङ्काशमान-सुमना
झङ्कारिमानतति-मङ्कानुपेतशशि-सङ्काश-वक्त्र-कमलाम् ॥६॥
कंबावतीसमविडुंबा गलेन नवतुंबाभवीणसविधा
शंबाहुलेय-शशिबिंबाभिराम-मुख-संबाधित-स्तनभरा
अम्बा-कुरंगमद-जंबाल-रोचिरिह लंबालका दिशतु मे
बिंबाधरा-विनत-शंबायुधादि-निकुरुंबा-कदंबविपिने ॥७॥
इन्धान-कीर-मणिबन्धा भवे-हृदयबन्धावतीव-रसिका
सन्धावती-भुवनसंधारणेप्यमृतसिन्धावुदारनिलया ।
गन्धानुभान-मुहुरन्धालिवीत-कचबन्धा समर्पयतु मे
शं धाम भानुमतिसन्धान-माशु-पदसन्धानमप्यगसुता ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP