संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कृष्ण प्रेममयी राधा प्रेम...

कृष्णाष्टकं - कृष्ण प्रेममयी राधा प्रेम...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कृष्ण प्रेममयी राधा प्रेममयो हरिः । जीवनेन धने राधाकृष्ण गतिर्मम ॥
कृष्णस्य द्रविणं राधायाः द्रविणं हरिः । जीवनेन धने राधाकृष्ण गतिर्मम ॥
कृष्ण प्राणमयी राधा राधा प्राणमयो हरिः । जीवनेन धने राधाकृष्ण गतिर्मम ॥
कृष्ण द्रवामयी राधा द्रवामयो हरिः । जीवनेन धने राधाकृष्ण गतिर्मम ॥
कृष्णगेहे स्थितां राधा राधागेहे स्थितो हरिः । जीवनेन धने राधाकृष्ण गतिर्मम ॥
कृष्णचित्ता स्थितां राधाचित्त स्थितो हरिः । जीवनेन धने राधाकृष्ण गतिर्मम ॥
पीताम्बरा धरो हरिः । जीवनेन धने राधाकृष्ण गतिर्मम ॥
वृन्दावनेश्वरी कृष्णो वृन्दावनेश्वरः । जीवनेन धने राधाकृष्ण गतिर्मम ॥
॥इति श्री वल्लभाचार्यकृतं कृष्णाष्टकं संपूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP