संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
प्रभुमीशमनीशमशेषगुणं गुणह...

श्रीशिवाष्टकम् - प्रभुमीशमनीशमशेषगुणं गुणह...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


प्रभुमीशमनीशमशेषगुणं गुणहीनमहीशगराभरणम् ।
रणनिर्जितदुर्जयदैत्यपुरं प्रणमामि शिवं शिवकल्पतरुम् ॥१॥
गिरिराजसुतान्वितवामतनुं तनुनिन्दितराजितकोटिविधुम् ।
विधिविष्णुशिरोधृतपादयुगं प्रणमामि शिवं शिवकल्पतरुम् ॥२॥
शशलाञ्छितरञ्जितसन्मुकुटं कटिलम्बितसुन्दरकृत्तिपटम् ।
सुरशैवलिनीकृतपूतजटं प्रणमामि शिवं शिवकल्पतरुम् ॥३॥
नयनत्रयभूषितचारुमुखं मुखपद्मपराजितकोटिविधुम्।
विधुखण्डविमण्डितभालतटं प्रणमामि शिवं शिवकल्पतरुम् ॥४॥
वृषराजनिकेतनमादिगुरुं गरलाशनमाजिविषाणधरम् ।
प्रमथाधिपसेवकरञ्जनकं प्रणमामि शिवं शिवकल्पतरुम् ॥५॥
मकरध्वजमत्तमतङ्गहरं करिचर्मगनागविबोधकरम् ।
वरमार्गणशूलविषाणधरं प्रणमामि शिवं शिवकल्पतरुम् ॥६॥
जगदुद्भवपालननाशकरं त्रिदिवेशशिरोमणिघृष्टपदम् ।
प्रियमानवसाधुजनैकगतिं प्रणमामि शिवं शिवकल्पतरुम् ॥७॥
हृदयस्थतमःप्रकरापहरं नृमनोजनिताघविनाशकरम् ।
भजतोऽखिलदुःखसमिद्धहरं प्रणमामि शिवं शिवकल्पतरुम् ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP