संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
विक्रमपाण्ड्य उवाच- कल्य...

अट्टालसुन्दराष्टकम् - विक्रमपाण्ड्य उवाच- कल्य...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


विक्रमपाण्ड्य उवाच-
कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् । कबलीकृतसंसारं कलयेऽट्टालसुन्दरम् ॥१॥
कालकूटप्रभाजालकळङ्कीकृतकन्धरम् । कलाधरं कलामौळिं कलयेऽट्टालसुन्दरम् ॥२॥
कालकालं कलातीतं कलावन्तं च निष्कळम् । कमलापतिसंस्तुत्यं कलयेऽट्टालसुन्दरम् ॥३॥
कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् । कलिकल्मषदोषघ्नं कलयेऽट्टालसुन्दरम् ॥४॥
कदम्बकाननाधीशं कांक्षितार्थसुरद्रुमम् । कामशासनमीशानं कलयेऽट्टालसुन्दरम् ॥५॥
सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च । रक्षितानि हतान्यन्ते कलयेऽट्टालसुन्दरम् ॥६॥
स्वभक्तजनसंताप पापापद्मङ्गतत्परम् । कारणं सर्वजगतां कलयेऽट्टालसुन्दरम् ॥७॥
कुलशेखरवंशोत्थभूपानां कुलदैवतम् । परिपूर्णं चिदानन्दं कलयेऽट्टालसुन्दरम् ॥८॥
अट्टालवीरश्रीशंभोरष्टकं वरमिष्टदम् । पठतां शृण्वतां सद्यस्तनोतु परमां श्रियम् ॥९॥
॥इति श्रीहालास्यमाहात्म्ये विक्रमपाण्ड्यकृतं अट्टालसुन्दराष्टकम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP