संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अष्टाविंशतिगायत्र्यः

अष्टाविंशतिगायत्र्यः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


ब्रह्मगायत्रीः - ( ॐ भूर्भुवः स्वः ) ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥१॥
क्षात्रगा० - ॐ देवसवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय ॥ दिव्यो गन्धर्वः केतपूः केतनः पुना तु व्वाचस्पतिर्व्वाचन्नः स्वदतु ॥२॥
वैश्यगा० - व्विश्वा रूपणि प्रतिमुञ्चते कविः प्रासाविद्भद्रं द्विपदे चतुष्पदे ॥ विनाकमख्यत् सविता वरेण्योनु प्रयाणमुषसो व्विराजति ॥३॥
शूद्रगा० - ह्रीं यो देवः सवितास्माकं मनः प्राणेन्द्रियक्रियाः ॥ प्रचोदयति तद्भर्गः वरेण्यं समुपास्महे ॥४॥
विष्णु० - ॐ नारायणाय विद्महे । वासुदेवाय धीमहि ॥ तन्नो विष्णुः प्रचोदयात् ॥५॥
शिव० - ॐ तत्पुरुषाय विद्महे । महादेवाय धीमहि ॥ तन्नो रुद्रः प्रचोदयात् ॥६॥
राम० - ॐ दाशरथाय विद्महे । सीतावराय धीमहि ॥ तन्नो रामः प्रचोदयात् ॥७॥
लक्ष्मण० - ॐ दाशरथाय विद्महे । उर्मिलेशाय धीमहि ॥ तन्नो लक्ष्मणः प्रचोदयात् ॥८॥
कृष्ण० - ॐ देवकीनन्दनाय विद्महे । वासुदेवाय धीमहि ॥ तन्नो कृष्णः प्रचोदयात् ॥९॥
नृसिंह० - ॐ नृसिंहाय विद्महे । वज्रदंताय धीमहि ॥ तन्नो नृसिंहः प्रचोदयात् ॥१०॥
जल० - ॐ जलबिंबाय विद्महे । नीलपुरुषाय धीमहि ॥ तन्नोऽम्बु प्रचोदयात् ॥११॥
सूर्य० - ॐ भास्कराय विद्महे । दिवाकराय धीमहि ॥ तन्नो सूर्यः प्रचोदयात् ॥१२॥
अग्नि० - ॐ महाज्वालय विद्महे । अग्निमग्नाय धीमहि ॥ तन्नो अग्निः प्रचोदयात् ॥१३॥
पृथ्वी० - ॐ पृथ्वीदेव्यै च विद्महे । धरामूर्तये धीमहि ॥ तन्नो पृथ्वी प्रचोदयात् ॥१४॥
नारायण० - ॐ नारायणाय विद्महे । शेषशायिने धीमहि ॥ तन्नो विष्णुः प्रचोदयात् ॥१५॥
हनुमद्० - ॐ अंजनीजाय विद्महे । वायुपुत्राय धीमहि ॥ तन्नो वीरः प्रचोदयात् ॥१६॥
गरुडगा० - ॐ तत्पुरुषाय विद्महे । स्वर्गपक्षाय धीमहि ॥ तन्नो गरुडः प्रचोदयात् ॥१७॥
देवी० - ॐ देव्यै ब्रह्माण्यै विद्महे । महाशक्त्यै धीमहि ॥ तन्नो देवी प्रचोदयात् ॥१८॥
गोपाल० - ॐ गोपीप्रियाय विद्महे । वासुदेवाय धीमहि ॥ तन्नो गोपः प्रचोदयात् ॥१९॥
परशुराम० - ॐ जामदग्न्याय विद्महे । महादेवाय धीमहि ॥ तन्नो विप्रः प्रचोदयात् ॥२०॥
तुलसी० - ॐ तत्पुरुषाय विद्महे । महावीराय धीमहि ॥ तन्नो वृन्दा प्रचोदयात् ॥२१॥
गुरु० - ॐ परब्रह्म विद्महे । गुरुदेवाय धीमहि ॥ तन्नो गुरुः प्रचोदयात् ॥२२॥
आकाश० - ॐ आकाशाय विद्महे । नभोदेवाय धीमहि ॥ तन्नो खः प्रचोदयात् ॥२३॥
चंद्र० - ॐ क्षीरपुत्रायविद्महे । अमृतत्वाय धीमहि ॥ तन्नश्चंद्रः प्रचोदयात् ॥२४॥
हंस० - ॐ परमहंसाय विद्महे । महत्तत्त्वाय धीमहि ॥ तन्नो हंसः प्रचोदयात् ॥२५॥
लक्ष्मी० - ॐ महालक्ष्म्यै विद्महे । विष्णुप्रियायै धीमहि ॥ तन्नो लक्ष्मीः प्रचोदयात् ॥२६॥
गंगा० - ॐ भागीरथ्यै विद्महे । विष्णुपद्यै च धीमहि ॥ तन्नो गंगा प्रचोदयात् ॥२७॥
शङ्ख० - ॐ पाञ्चज न्याय विद्महे । पावमानाय धीमहि ॥ तन्नो शंखः प्रचोदयात् ॥२८॥
इति अष्टाविंशतिगायत्र्यः ॥
शताक्षरगायत्रीमन्त्रः ॥ ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥ धियो यो नः प्रचोदयात् ॥ ॐ जातवेदसेसुनवामसोममरातीयतोनिदहातिवेदः ॥ सनः पर्षदतिदुर्गाणिविश्वानावेवसिन्धुदुरितात्यग्निः ॥ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्व्वारुकमिवबन्धनान्मृत्योर्मुक्षीयमामृतात् ॥
॥ इति श्रीपरिशिष्टप्रकरणसहिता श्रीगायत्रीपुरश्चरणपद्धतिः समाप्ता ॥

॥ इति ॥
॥ श्रीपरिशिष्ठप्रकरणसहिता ॥
॥ श्रीगायत्रीपुरशरणपद्धतिः ॥
॥ समाप्ता ॥


N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP