संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
श्रीगायत्र्यपराधक्षमापनस्तोत्रम्

श्रीगायत्र्यपराधक्षमापनस्तोत्रम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


॥ श्रीगणेशाय नमः ॥

जगन्मातर्मातः सुकृतसुचयैः पूर्वजनितै, र्द्विजातौ मे भाग्यान्निवसतिरभून्मातुरुदरे ॥ न किंचिज्जातं ते स्मरणमपि भे तत्र जननि, क्षमस्वेमं मातः परममपराधं भगवति ॥१॥
जनौ जात्यां बाल्ये विविधपरिपीडाकुलतया, कृतं नो मूढत्वाद् भगवति तवाराधनमपि ॥ द्विजत्वे ते भक्तिर्न च विहितकर्मण्यपि कृता, क्षमस्वेमं मातः परममपराधं भगवति ॥२॥
युवाऽहं सौख्यानामतिमदभराकुण्ठितधिया, न चाकार्षङ्किंचिद् भजनमपि मातर्यमभिया ॥ कथं वार्धक्ये त्वच्चरणयुगधीर्मे हि भविता, क्षमस्वेमं मातः परममपराधं भगवति ॥३॥
न जाने ते ध्यानं न च जननि चावाहनमथो, प्रतिष्ठां नो जाने न च मृदु समर्घ्यासनमहो ॥ न पाद्यं ते दत्तं न च फलयुतं चार्घ्यमपरं, क्षमस्वेमं मातः परममपराधं भगवति ॥४॥
न वाऽऽचामार्थं तेऽर्पितमपि क्वचिद् वारि मधुरं, न च स्नानं दुग्धैर्दधिघृतसिताभिः समधुभिः ॥ न गन्धैर्वा तैलै रचितमपि संशुद्धसलिलैः, क्षमस्वेमं मातः परममपराधं भगवति ॥५॥
न वस्त्रालंकारा न च मलयगन्धाक्षतयुताः, प्रदत्ता नो मातस्तव शिरसि मे पुष्पनिचयाः ॥ न कण्ठे माला ते न सविधि तवाङ्गार्चनमहो, क्षमस्वेमं मातः परममपराधं भगवति ॥६॥
न चोक्ता ते पूजाऽ‍ऽवरणविधिना देवि सुकृता, न दत्तं सौभाग्यं न च सुरभिधूपश्च परमः ॥ न दीपो नैवेद्यं विधिधमथवा नापि सलिलं, क्षमस्वेमं मातः परमषराधं भगवति ॥७॥
मुखे ते ताम्बूलं मृगमदयुतैलादिसहितं, न दत्तं सौवर्णं प्रचुरतरदाक्षिण्यमतुलम् ॥ न चारार्तिक्यं ते कृतमपि च कर्पूरसहितं, क्षमस्वेमं मातः परममपराधं भगवति ॥८॥
न मातस्ते पुष्पाञ्जलिरपि धृतो पादयुगले, कृतं प्रादक्षिण्यं विहितमपि ते नो‍ऽम्ब हि मया ॥ विशेषार्घो दत्तो न च कृतमपि स्तोत्रमथवा, क्षमस्वेमं मातः परमममपराधं भगवति ॥९॥
नमस्कारैरम्ब क्वचिदपि नतिर्नैव विहिता, कृतो मातश्चैवं समयविहितो नार्चनविधिः ॥ प्रमादो वा मादो किमपि ह ममैवास्तु जडता, क्षमस्वेमं मातः परममपराधं भगवति ॥१०॥
त्वमेवासि ब्रह्मा त्वमसि हरिरुद्रौ च जननि !, त्वमिन्द्रस्त्वं चाग्नि स्त्वमसि यमरक्षःपवरुणाः ॥ मरुत्त्वं श्रीदेशौ त्वमसि सकलं सूक्ष्मसहितं, कथं ते माहात्म्यं कथयुतुमु शक्नोमि सुभगे ॥११॥
न सौख्यं चाकाङ्क्षे क्वचिदपि च कस्यापि सुतरां, परे वा लोके‍ऽस्मिन् विषयजमहो मृत्युजनिदम् ॥ सदाऽऽकाङ्क्षे देवि ! द्विजकुलजनेर्मे सफलतां, परं सा तेऽधीना कुरु रुचिकरं वच्मि किमहम् ॥१२॥
वरेण्यं त्वं तेजः सवितुरथ देवस्य सुमहद्, धियो यो नो नित्यं प्रणुदति च सत्कर्मसु सदा ॥ यदेव ध्यायन्तः परमगतिमोक्षं जनिभृतो विशन्ति त्वद्रूपं वद किमिदमाश्चर्यमनघे ॥१३॥
द्विजानां गायत्री परमसमुपास्या भगवति, यदेवं ब्रह्मापि त्वमसि परमं प्राप्यमनिशम् ॥ शरण्यां त्वां त्यक्त्वा जगति महतीं मातरमहो, अये ! गच्छामि त्वं कथय किमिहान्यच्छरणदम् ॥१४॥
पूजा क्वचिन्न विहिता विधिना मया ते, सोत्रं कृतं न च तथा मधुरैर्वचोभिः ॥ मातस्तथापि मयि संकुरुषे कृपां त्व, मेष प्रकृष्टमहिमा जगदम्बिके ते ॥१५॥
संसारदुःखपरमब्धिनिमज्जितोऽहं, त्वं तारिणी भगवती सकलद्विजानाम् ॥ गायत्रि देवि दयया शरणार्थिनं मां, पुत्रं समुद्धर मुहुः प्रणमामि चाम्ब ॥१६॥
श्रीगायत्र्यम्बिका देवी स्तोत्रेणानेन सर्वशः ।
क्षान्वा दोषान् प्रसन्ना स्तात् कुर्याच्छ्रेयो निरंतरम् ॥१७॥
इति “ श्रीगायत्र्यपराधक्षमापरस्तोत्रं ” संपूर्णम् ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP