संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ श्रीगायत्र्याः पीठदेवतानां होमः

अथ श्रीगायत्र्याः पीठदेवतानां होमः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


१  ॐ मं मण्डूकाय नमः स्वाहा ।
२  ॐ कं कालाग्निरुद्राय नमः स्वाहा ।
३  ॐ मं मूलप्रकृत्यै नमः स्वाहा ।
४  ॐ आं आधारशक्तिभ्यो नमः स्वाहा ।
५  ॐ कूं कूर्माय नमः स्वाहा ।
६  ॐ अं अनन्ताय नमः स्वाहा ।
७  ॐ वं वराहाय नमः स्वाहा ।
८  ॐ धं धरण्यै नमः स्वाहा ।
९  ॐ सुं सुधासिन्धवे नमः स्वाहा ।
१० ॐ रं रत्नद्वीपाय नमः स्वाहा ।
११ ॐ कं कल्पवृक्षाय नमः स्वाहा ।
१२ ॐ स्वं स्वर्णवेदिकायै नमः स्वाहा ।
१३ ॐ रं रत्नसिंहासनाय नमः स्वाहा ।
१४ ॐ धं धर्माय नमः स्वाहा ।
१५ ॐ ज्ञां ज्ञानाय नमः स्वाहा ।
१६ ॐ वैं वैराग्याय नमः स्वाहा ।
१७ ॐ ऐं ऐश्वर्याय नमः स्वाहा ।
१८ ॐ अं अधर्माय नमः स्वाहा ।
१९ ॐ अं अज्ञानाय नमः स्वाहा ।
२० ॐ अं अवैराग्याय नमः स्वाहा ।
२१ ॐ अं अनैश्वर्याय नमः स्वाहा ।
२२ ॐ अं अनन्ताय नमः स्वाहा ।
२३ ॐ अं अम्बुजाय नमः स्वाहा ।
२४ ॐ आं आनन्दकन्दाय नमः स्वाहा ।
२५ ॐ सं संविन्नालाय नमः स्वाहा ।
२६ ॐ सं सर्वतत्त्वात्मकपद्माय नमः स्वाहा ।
२७ ॐ प्रं प्रकृतिमयपत्रेभ्यो नमः स्वाहा ।
२८ ॐ विं विकारमयकेसरेभ्यो नमः स्वाहा ।
२९ ॐ पं पंचाशब्दर्णबीजाढ्यकर्णिकायै नमः स्वाहा ।
३० ॐ अं द्वादशकलात्मने सूर्यमं० नमः स्वाहा ।
३१ ॐ उं षोडशकलात्मनेसोममं० नमः स्वाहा ।
३२ ॐ मं दशकलात्मनेवह्निमं० नमः स्वाहा ।
३३ ॐ सं सत्त्वाय नमः स्वाहा ।
३४ ॐ रं रजसे नमः स्वाहा ।
३५ ॐ तं तामसे नमः स्वाहा ।
३६ ॐ आं आत्मने नमः स्वाहा ।
३७ ॐ अं अन्तरात्मने नमः स्वाहा ।
३८ ॐ पं परमात्मने नमः स्वाहा ।
३९ ॐ ह्रीं ज्ञानात्मने नमः स्वाहा ।
४० ॐ मां मायातत्त्वाय नमः स्वाहा ।
४१ ॐ कं कलातत्त्वाय नमः स्वाहा ।
४२ ॐ विं विद्यातत्वाय नमः स्वाहा ।
४३ ॐ पं परतत्त्वय नमः स्वाहा ।
४४ ॐ रां दीप्तायै नमः स्वाहा ।
४५ ॐ रीं सूक्ष्मायै नमः स्वाहा ।
४६ ॐ रुं जयायै नमः स्वाहा ।
४७ ॐ रें भद्रायै नमः स्वाहा ।
४८ ॐ रैं विभूत्यै नमः स्वाहा ।
४९ ॐ रों विमलायै नमः स्वाहा ।
५० ॐ रौं अमोघायै नमः स्वाहा ।
५१ ॐ रं विद्युतायै नमः स्वाहा ।
५२ ॐ रः सर्वतोमुख्यै नमः स्वाहा ।
५३ ॐ ब्रह्मविष्णुरुद्रबिम्बात्मकाय सौरपीठाय नमः स्वाहा ।
 
॥ इति पीठदेवतानां होमः ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP