संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः

अथ साङ्कल्पिकनान्दीश्राद्धप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


नान्दीश्राद्धे कुशबटूनां यजमानस्य चोपवेशनार्थं मंडलम् ॥

एतेषां पूजनमपि पूर्वत आरम्भ्य पश्चिमदिगन्तं कार्यम् ।
तत्र प्रमाणानि टिप्पण्यां द्रष्टव्यानि ॥
अथ नान्दीश्राद्धकर्ता यजमानः प्राड्मुखः प्रागग्रेषु दुर्भेषु प्रागुपक्रमान्पश्चिमापवर्गान् उदड्मुखान् विश्वेदेवास्थाने द्वौ सपत्नीकपित्रादिस्थाने द्वौ सपत्नीकमातामहादिस्थाने द्वौ एवं षट् कुशबटून्दूर्वाकाण्डानि वा संस्थाप्य यज्ञोपवीती पातितदक्षिणजानुः यवान् गृहीत्वा क्षणदानं कुर्यात् ॥ यथा हस्ते यवान् गृहीत्वा ( विश्वेदेवस्थानीयौ द्वौ कुशबटू संस्पृश्य । ) (१) ॐ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवा अद्य गायत्रीपुरश्चरणकर्माङ्गतया क्रियमाणे साङ्कल्पिकनान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम् ॥ तथा प्राप्नुतां भवन्तौ ॥ प्राप्नवाव ॥ पुनर्यवान् गृहीत्वा । ( पित्रादिस्थानीयौ द्वौ कुशबटू संस्पृश्य । ) गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः अद्य गायत्रीपुरश्चरणकर्माङ्गतया क्रियमाणे नान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम् ॥ तथा प्राप्नुतां भवन्तौ ॥ प्राप्नवाव ॥ पुनर्यवान्गृहीत्वा ( पूर्ववन्मातामहादिस्थानीयौ द्वौ कुशबटू संस्पृश्य ) द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः अद्य गायत्रीपुरश्चरणकर्माङ्गतया क्रियमाणे नान्दीश्राद्धे भवद्भ्यां क्षणः क्रियताम् ॥ तथा प्राप्नुतां भवन्तौ ॥ प्राप्नवाव ॥ ततः (२) पाद्यम् ॥ नान्दीमुखाः सत्यवसुसंज्ञका विश्वदेवाः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः ॥ गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः (३) सङ्कल्पः । हस्ते जलमादाय । अत्राद्येत्यादि० शुभपुण्यतिथौ करिष्यमाणगायत्रीपुरश्चरणकर्माङ्गतया सत्यवसुसंज्ञकविश्वेदेवपूर्वकं साङ्कल्पिकेन विधिना नान्दीश्राद्धं करिष्ये ॥ (४) आसनदानम् ॥ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवाः इदं वः आसनम् । सुखासनम् ॥ गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः इदं वः आसनम् । सुखासनम् ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः इदं वः आसनम् । सुखासनम् ॥ ततो (५) गन्धादिदानम् ॥ नान्दीमुखाः सत्यवसुसंज्ञकाः विश्वदेवाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः ॥ गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः इदं वो यथादत्तं गन्धाद्यर्चनं स्वाहा संपद्यतां वृद्धिः ॥ ततो (६) भोजननिष्कयद्रव्यदानम् ॥ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवाः युग्मब्राह्मण भोजनपर्याप्तमन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः ॥ गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः युग्मब्राह्मणभोजनपर्याप्तमन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः युग्मब्राह्मणभोजनपर्याप्तमन्नं वा तन्निष्क्रयीभूतं किञ्चिद्धिरण्यम् अमृतरूपेण वः स्वाहा संपद्यतां वृद्धिः ॥७॥
सक्षीरयवमुदकदानम् ॥ नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवाः प्रीयन्ताम् । गोत्रा नान्दीमुखाः पितृपितामहप्रपितामहाः सपत्नीकाः प्रीयन्ताम् ॥ द्वितीयगोत्रा नान्दीमुखा मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः प्रीयन्ताम् ॥८॥
आशिषां ग्रहणम् ॥ गोत्रं नोऽभिवर्द्धताम् । अभिवर्द्धतां वो गोत्रम् ॥ दातारो नोऽभिवर्द्धन्ताम् । अभिवर्द्धन्तां वो दातारः ॥ सन्ततिर्नोऽभिवर्द्धताम् । अभिवर्द्धतां वः सन्ततिः ॥ श्रद्धा च नो मा व्यगमत् । मा व्यगमद् वः श्रद्धा ॥ अन्नं च नो बहु भवेत् । भवतु वो बह्वन्नम् ॥ बहुदेयं च नोऽस्तु । अस्तु वो बहुदेयम् ॥ अतिथींश्च लभेमहि । लभन्तां वोऽतिथयः ॥ याचितारश्च नः सन्तु । सन्तु वो याचितारः ॥ एता आशिषः सत्याः सन्तु । सन्त्वेता आशिषः सत्याः ॥९॥
दक्षिणासङ्कल्पः । नान्दीमुखेभ्यः सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठासिद्ध्यर्थम् इमां द्राक्षामलकयवमूलनिष्क्रयीभूतां दक्षिणां दातुमहमुत्सृजे ॥ द्वितीयगोत्रेभ्यो नान्दीमुखेभ्यो मातामहप्रमातामहवृद्धप्रमातामहेभ्यः सपत्नीकेभ्यः कृतस्य नान्दीश्राद्धस्य फलप्रतिष्ठासिद्ध्यर्थम् इमां द्राक्षामलकयवमूलनिष्क्रयीभूतां दक्षिणां दातुमहमुत्सृजे ॥ करसंपुटौ कृत्वा । ‘ नान्दीश्राद्धं संपन्नम् ’ इति ब्राह्मणान्प्रार्थयेत् ॥ ‘ सुसंपन्नम् ’ इति ब्राह्मणाः प्रतिवदेयुः ॥ ततो ॥१०॥
विसर्जनम् ॥ ॐ व्वाजे वाजेवत व्वाजिनो नो धनेषु व्विप्राऽअमृता‍ऽऋतज्ञा़x ॥ अस्य मद्ध्वंx पिबत मादयद्ध्वन्तॄप्ता यात पथिभिर्द्देवयानैx ॥१८/९॥ ॥११॥
अनुव्रज्य ॥ ॐ आमाव्वाजस्य प्प्रसवो जगम्म्यदेमेद्द्यावापृथिवी व्विश्श्वरूपे ॥ आमागन्ताम्पितरा मातरा चामा सोमोऽअमृतत्त्वेन गम्यात् ॥१९/९॥१२॥
हस्ते जलं गृह्रीत्वा । मया कृतेऽस्मिन्नान्दीश्राद्धे न्यूनातिरिक्तो यो विधिः स उपविष्टब्राह्मणानां वचनात् श्रीनान्दीमुखप्रसादाच्च सर्वः परिपूर्णोऽस्तु ॥ अस्तु परिपूर्णः ॥ पुनर्जलं गृहीत्वा । अनेन साङ्कल्पिकेन विधिना नान्दीश्राद्धकर्मणा कृतेन नान्दीमुखाः पितरः प्रीयन्ताम् ॥
॥ इति साङ्कल्पिकनान्दीश्राद्धप्रयोगः समाप्तः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP