संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः

अथ आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


ततो यजमानो वृतान् ब्राह्मणान् यथाशक्ति गन्धादिभिः पुष्पमालाभिश्च समभ्यर्च्य हस्ते कुसुमाञ्जलिम् आदाय आचार्यादीनां सर्वेषाम् ऋत्विजां प्रार्थनां कुर्यात् ॥ यथा । ब्राह्मणाः सन्तु मे शस्ताः पापात् पान्तु समाहिताः । देवानाञ्चैव दातारः पातारः सर्वदेहिनाम् ॥१॥
जपयज्ञैस्तथा होमैर्दानैश्च विधिधैः पुनः ॥ देवानाञ्च ऋषीणाञ्च तृप्त्यर्थं याजकाः कृताः ॥२॥
येषां देहे स्थिता वेदाः पावयन्ति जगत्त्रयम् ॥ रक्षन्तु सततं ते मां गायत्रीयागसंस्थिताः ॥३॥
ब्राह्मणा जङ्गमं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ येषां वाक्योदकेनैव शुद्ध्यन्ति मलिनो जनाः ॥४॥
पावनाः सर्ववर्णानां ब्राह्मणा ब्रह्मरूपिणः ॥ सर्वकर्मरता नित्यं वेदशास्त्रार्थकोविदाः ॥५॥
श्रोत्रियाः सत्यवाचश्च गायत्रीध्यानतत्पराः ॥ यद्वाक्यमृतसंसिक्ता ऋद्धिं यान्ति नरद्रुमाः ॥६॥
अङ्गीकुर्वन्तु कर्मैतत् कल्पद्रुमसमाशिषः ॥ यथोक्तनियमैर्युक्ता मन्त्रार्थे स्थिरबुद्धयः ॥७॥
यत्कृपालोचनात्सर्वा ऋद्धयो वृद्धिमाप्नुयः ॥ गायत्रीयागसंपूज्याः सन्तु मे नियमान्विताः ॥८॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ॥ गायत्रीध्यानसन्ध्येयाः प्रसन्नमनसः सदा ॥९॥
अदुष्टभाषणाः सन्तु मा सन्तु परनिन्दकाः ॥ ममापि नियमा ह्येते भवन्तु भवतामपि ॥१०॥
ऋत्विजश्च यथापूर्वं शक्रादीनां मख्येऽभवन् ॥ यूयं तथा मे भवत ऋत्विजो द्विजसत्तमाः ॥११॥
गायत्रीयागनिष्पत्तौ भवन्तोऽभ्यर्चिता मया ॥ सुमसन्नैः प्रकर्तव्यं कर्मेदं विधिपूर्वकम् ॥१२॥
( इति संप्रार्थ्य तान् ब्रूयाद्यथावत् क्रियतां विधिः ॥ ततः कुसुमाञ्जलिम् आचार्याद्यृत्विजां समीपे निधाय करसंपुटौ कृत्वा तान् प्रणमेत् ॥ ततो यजमानभाले ॐ स्वस्तिन० ॥१९/२५॥ इति मन्त्रेण तिलकं कृत्वा सर्वे आचार्यादय ऋत्विजः - ॐ व्विश्श्वानि देव सवितर्द्दुरितानि परासुव । यद्द्भद्द्रं तन्नऽआसुव ॥३/१०॥ इति मन्त्रं पठित्वा आशिषो दद्युः ॥
॥ इति आचार्यादिपूजनपूर्वकप्रार्थनाप्रयोगः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP