संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ बहिर्मातृकान्यासः

अथ बहिर्मातृकान्यासः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अस्य श्रीबहिर्मातृकान्यासस्य ब्रह्मा ऋषिः । गायत्री छन्दः । बहिर्मातृकासरस्वती देवता । हलो बीजानि । स्वराः शक्तयः ॥ बहिर्मातृकाबिन्दवः कीलकम् । बहिर्मातृकान्यासे विनियोगः ॥ ब्रह्मऋषये नमः शिरसि । गायत्रीछन्दसे नमो मुखे । ॐ बहिर्मातृकासरस्वतीदेवतायै नमो हृदये ॥ ॐ हल्भ्यो बीजेभ्यो नमो गुह्ये । ॐ स्वरशक्तिभ्यो नमः पादयोः । ॐ बिन्दुकीलकाय नमः नाभौ ॥ ॐ मातृकान्यासे विनियोगाय नमः सर्वाङ्गे ॥ अथ करन्यासाः । ॐ अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः । इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः । ॐ उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः । ॐ अं तं थं दं धं नं ऐं अनामिकाभ्यां नमः । ॐ ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः ॥ ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि ॥ ॐ अं कं खं गं घं ङं आं हृदयाय नमः । ॐ इं चं छं जं झं ञं ईं शिरसे स्वाहा ॥ ॐ उं टं ठं डं ढं णं ऊं शिखायै वषट् ॥ ॐ एं तं थं दं धं नं ऐं कवचाय हुम् ॥ ॐ ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् ॥ ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ॥ अथ ध्यानम् ॥ पञ्चाशब्दर्णभेदैर्विहितवदनदोः पादहृत्कुक्षिवक्षोदेशां भास्वत्कपर्दां कलितशशिकलामिन्दुकुन्दावदाताम् ॥ अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्थामच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि । इति ध्यात्वा मानसोपचारैः पूजयेत् ॥ यथा - लं पृथिव्यात्मकं गन्धं परि० । हं आकाशात्मकं पुष्पं परि० ॥ यं वाय्वात्मकं धूपं परि० । रं तेज आत्मकं दीपं परि० ॥ वं अमृतात्मकं नैवेद्यं परि० ॥ सं सोमात्मकं ताम्बूलं परि० ॥ छत्रचामरदर्पणमुकुरमुकुटपादुकाः परि० ॥ ततो निजाङ्गे न्यासान्कुर्यात् ॥ ॐ अं नमो मध्यमानामिकाभ्यां शिरसि । ॐ आं नमो मध्यमानामिकाभ्यां मुखवृत्ते । ॐ इं नमः तर्जनीमध्यमाभ्यां दक्षनेत्रे । ईं नमः तर्जनीमध्यमाभ्यां वामनेत्रे । ॐ उं नमो दक्षकराङ्गुष्ठेन दक्षकर्णे ॥ ॐ ऊं नमो दक्षकराङ्गुष्ठेन वामकर्णे । ॐ ऋं नमो दक्षाकराङ्गुष्ठकनिष्ठिकाभ्यां दक्षनासायाम् ॥ ऋं नमो दक्षकराङ्गुष्ठकनिष्ठिकाभ्यां वामनासायाम् ॥ ॐ लृं नमो मध्यमानामिकाकनिष्ठिकाभिः दक्षकपोले । ॐ लृं नमो मध्यमानामिकाकनिष्ठिकाभिः वामकपोले । ॐ एं नमो मध्यमया ऊर्द्ध्वोष्ठे । ॐ ऐं नमो मध्यमया अधरोष्ठे । ॐ ओं नमो अनामिकया ऊर्द्ध्वदन्तपङ्कौ ॥ ॐ औं नमः अनामिकया अधोदन्तपङ्कौ ॥ ॐ अं नमः कनिष्ठिकानामिकाभ्यां जिव्हामूले ॥ ॐ अः नमः अनामिकया ग्रीवायाम् ॥ ॐ कं नमो मध्यमानामिकाभ्यां दक्षबाहुमूले । ॐ खं नमो मध्यमानामिकाभ्यां दक्षबाहुकूर्परे । ॐ गं नमो मध्यमानामिकाभ्यां दक्षबाहुमणिबन्धे । ॐ घं नमो ह्वङ्गुल्यग्रे ॥ ॐ चं नमो मध्यमानामिकाभ्यां वामबाहुमूले । ॐ छं नमो मध्यमानामिकाभ्यां वामबाहुकूर्परे ॥ ॐ जं नमो मध्यमानामिकाभ्यां वामबाहुमणिबन्धे । ॐ झं नमो मध्यमानामिकाभ्यां वामबाह्वङ्गुलिमूले ॥ ॐ ञं नमो मध्यमानामिकाभ्यां वामबाह्वङ्गुल्यग्रे ॥ ॐ टं नमो मध्यमानामिकाभ्यां दक्षपादमूले । ॐ ठं नमो मध्यमानामिकाभ्यां दक्षपादजानुनि । ॐ डं नमो मध्यमानामिकाभ्यां दक्षपादगुल्फे । ॐ ढं नमो मध्यमानामिकाभ्यां दक्षपादाङ्गुलिमूले । ॐ णं नमो मध्य्मानामिकाभ्यां दक्षपादाङ्गुल्यग्रे ॥ ॐ तं नमो मध्यमानामिकाभ्यां वामपादमूले । ॐ थं नमो मध्यमानामिकाभ्यां वामपादजानुनि । ॐ दं नमो मध्यमानामिकाभ्यां वामपादगुल्फे । ॐ धं नमो मध्यमानामिकाभ्यां वामपदाङ्गुलिमूले । ॐ नं नमो मध्यमानामिकाभ्यां वामपादाङ्गुल्यग्रे ॥ ॐ पं नमो मध्यमानामिकाभ्यां दक्षपार्श्वे । ॐ फं नमो मध्यमानामिकाभ्यां वामपार्श्वे । ॐ बं नमः कनिष्ठिकानामिकाभ्यां पृष्ठे । ॐ भं नमो मध्यमाकनिष्ठिकाभ्यां नाभौ । ॐ मं नमः सर्वाङ्गुलिभिः उदरे । ॐ यं त्वगात्मने नमः दक्षकरतलेन हृदये । ॐ रं असृगात्मने नमः दक्षकराङ्गुलिभिः दक्षांसे ॥ ॐ लं मांसात्मने नमः दक्षकरांगुलिभिः ककुदि । ॐ वं मेदात्मने नमः दक्षकराङ्गुलिभिः वामांसे । ॐ शं अस्थ्यात्मने नमो वामकरतलेन हृदयादिदक्षकराग्रान्तम् ॥ ॐ षं मज्जात्मने नमः दक्षकरतलेन हृदयादिवामकराग्रान्तम् ॥ ॐ सं शुक्रात्मने नमः दक्षकरतलेन हृदयादिदक्षपादाग्रान्तम् ॥ ॐ हं प्राणात्मने नमः दक्षकरतलेन हृदयादिवामपादाग्रान्तम् ॥ ॐ लं जीवात्मने नमः दक्षकरतलेन हृदयाद्युदरान्तम् ॥ ॐ क्षं क्रोधात्मने नमः दक्षकरतलेन हृदयादिमुखान्तम् ॥
॥ इति बहिर्मातृकान्यासः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP