संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ श्रीगायत्रीपंजरस्तोत्रम्

अथ श्रीगायत्रीपंजरस्तोत्रम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


भगवंतं देवदेवं ब्रह्माणं परमेष्ठिनम् ॥ विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥१॥
शुद्धस्फटिकसंकाशं महेन्द्रशिखरोपमम् ॥ बद्धपिंगजटाजूटं तडीत्कनककुण्डलम् ॥२॥
शरच्चंद्राभवदनं स्फुरदिन्दीवरेक्षणम् ॥ हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥३॥
मौत्किकाभाक्षवलयस्तंत्रीलयसमन्वितः ॥ कर्पूरोद्धूलिततनुः स्रष्टुर्नयनवर्द्धनम् ॥४॥
विनयेनोपसंगम्य शिरसा प्रणिपत्य च ॥ नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥५॥
नारद उवाच ॥ भगवन्देवदेवेश सर्वज्ञ करुणानिधे ॥ श्रोतुमिच्छामि प्रश्नेन भोगमोक्षैकसाधनम् ॥६॥
ऐश्वर्यस्य समग्रस्य फलदं द्वंद्ववर्जितम् ॥ ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥७॥
यदेकं निष्कलं सूक्ष्मं निरंजनमनामयम् ॥ यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥८॥
ब्रह्मोवाच ॥ शृणु नारद वक्ष्यामि ब्रह्ममूलं सनातनम्‍ ॥ सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥९॥
प्रपंचबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् ॥ पुरा मया तु कथितं कश्यपाय सुधीमते ॥१०॥
सावित्रीपंजरं नाम रहस्यं निगमत्रये ॥ ऋष्यादिकं च दिग्वर्णं सांगावरणकं क्रमात् ॥११॥
वाहनायुधमंत्रास्त्रं मूर्तिध्यानसमन्वितम् ॥ स्तोत्रं शृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥१२॥
ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् ॥ आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥१३॥
ओमित्यादौ विचिंत्याथ व्योमहेमाब्जसंस्थितम् ॥ धर्मकंदगतज्ञानमैश्वर्याष्टदलान्वितम् ॥१४॥
वैराग्यकर्णिकासीनां ब्रणवग्रहमध्यगाम् ॥ ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥१५॥
तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् ॥ नादबिंदुकलातीतां गोपुरैरुपशोभिताम् ॥१६॥
विद्याविद्यामृतत्वादिप्रकारैरभिसं वृताम् ॥ निगमार्गलसंछन्नां निर्गुणद्वारवाटिकाम् ॥१७॥
चतुवर्गफलोपेतां महाकल्पवनैर्वृताम् ॥ सांद्रानंदसुधासिंधुनिगमद्वारवाटिकाम् ॥१८॥
ध्यानधारणयोगादितृणगुल्मलतावृताम् ॥ सदसच्चित्स्वरूपाख्यमृगपक्षिसमाकुलाम् ॥१९॥
विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ अविकारसमाश्लिष्टनिजध्यानगुणावृताम् ॥ पंचीकरणपंचोत्थभूततत्त्वनिवेदिताम् ॥२०॥
वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् । इतिहासग्रहगणैः सदारैरभिवंदिताम् ॥२१॥
गाथाप्सरोभिर्यक्षैश्च गणकिंनरसेविताम् ॥ नारसिंहपुराणाख्यैः पुरुषैः कल्पचारणैः ॥२२॥
कृतगानविनोदादिकथालापनतत्पराम् ॥ तदित्यवाङ्मनोगम्यतेजोरूपधरां परम् ॥२३॥
जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ॥ वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् ॥२४॥
अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् ॥ देवस्य सच्चिदानंदपरब्रह्मरसात्मिकाम् ॥२५॥
धीमह्यहं सवैतद्वद्ब्रह्माद्वैतस्वरूपिणीम् ॥ धियो यो नस्तु सविता प्रचोदयादुपासिताम् ॥२६॥
परोसौ सविता साक्षादेनोनिर्हरणाय च ॥ परो रजस इत्यादि परं ब्रह्मसनातनम् ॥२७॥
आपो ज्योतिरिति द्वाभ्यां पांचभौतिकसंज्ञकम् ॥ रसो‍ऽमृतं ब्रह्मपदैस्तां नित्यां तपिनीं पराम् ॥२८॥
भूर्भुवः सुवरित्येतैर्निगमत्वप्रकाशिकाम् ॥ महर्जनस्तपः सत्यलोकोपरि सुसंस्थिताम् ॥२९॥
तादृगस्याविराड्रूपकिरीटवरराजिताम् ॥ व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥३०॥
मेघभ्रुकुटिकाक्रांतविधिविष्णुशिवार्चिताम् ॥ गुरुभार्गवकर्णांतां सोमसूर्याग्निलोचनाम् ॥३१॥
इलापिंगलसूक्ष्माभ्यां वायुनासापुटान्विताम् ॥ संध्याद्विरोष्ठपुटितां लसद्वाग्भूपजिह्विकाम् ॥३२॥
संध्यासौ द्युमणे कंठलसद्बाहुसमन्विताम् ॥ पर्ज्जन्यहृदयासक्तवसुसुस्तनमंडलाम् ॥३३॥
आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् ॥ प्राजापत्याख्यजघनां कटींद्राणीतिसंज्ञिकाम् ॥३४॥
ऊरूमलयमेरुभ्यां शोभमानाऽसुरद्विषम् ॥ जानुनीजह्नुकुशिकवैश्वदेवसदाभुजाम् ॥३५॥
अयनद्वयजंघाद्यं खुराद्यपितृसंज्ञिकाम् ॥ पदांघ्रिनखरोमाद्यभूतलद्रुमालंछिताम् ॥३६॥
ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् ॥ तिथमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् ॥३७॥
अहोरात्रार्द्धमासाख्यां सूर्याचंद्रमसात्मिकाम् ॥ मायाकल्पितवैचिव्यसंध्याच्छादनसंवृताम् ॥३८॥
ज्वलत्कालानलमख्यां तडित्कोटिसमप्रभाम् ॥ कोटीसूर्यप्रतीकाशां चंद्रकोटीसुशीतलाम् ॥३९॥
सुधामंडलमध्यस्थां सांद्रनंदाऽमृतात्मिकाम् ॥ प्रागतीतां मनोगम्यां वरदां वेदमातरम् ॥४०॥
चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ॥ ध्यात्वा स्वात्मनिभेदेन ब्रह्मपंजरमारभेत् ॥४१॥
पंजरस्य ऋषिश्चाहं छंदो विकृतिरुच्यते ॥ देवता च परो हंसः परब्रह्माधिदेवता ॥४२॥
प्रणवो बीजशक्तिः स्यादोंकीलकमुदाहृतम् ॥ तत्तत्त्वं धीमहि क्षेत्रं धियोऽ‍स्त्रं यः परं पदम् ॥४३॥
मंत्रमापो ज्योतिरिति योनिर्हंसः सबंधकम् ॥ विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये ॥४४॥
ततस्तैरंगषट्कं स्यात्तैरेव व्यापकत्रयम् ॥ पूर्वोक्तदेवतां ध्यायेत्साकारगुणसंयुताम् ॥४५॥
पंचवक्त्रां दशभुजां त्रिपंचनयनैर्युताम् ॥ मुक्ताविद्रुमसौवर्णां सिततशुभ्रसमाननाम् ॥४६॥
वाणीं परां रमाम मायां चामरैर्दर्पणैर्युताम् ॥ षडंगदेवतामंत्रै रूपाद्यवयवात्मिकाम् ॥४७॥
मृगेंद्रवृषपक्षींद्रमृगहंसासने स्थिताम् ॥ आर्द्धेन्दुबद्धमुकुटकिरीटमणीकुंडलाम् ॥४८॥
रत्नतातंकमांगल्यपरग्रैवेयनूपुराम् ॥ अंगुलीयककेयूरकंकणाद्यैरलंकृताम् ॥४९॥
दिव्यस्रग्वस्त्रसंछन्नरविमण्डलमध्यगाम् ॥ वराभय्याब्जयुगलां शंखचक्रगदांकुशान् ॥५०॥
शुभ्रं कपालं दधतीं वहंतीमक्षमालिकाम् ॥ गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ॥५१॥
आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् ॥ विचित्रमंत्रजननीं स्मरेद्विद्यां सरस्वतीम् ॥५२॥
त्रिपदा ऋङ्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका ॥ चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम ॥५३॥
चतुष्पादयजुर्ब्रह्मदंडाख्या पातु दक्षिणाम् ॥ षट्त्रिंशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् ॥५४॥
प्रत्यड्मुखी पंचपदी पंचाश्तत्तरूपिणी ॥ पातु प्रतीचीमनिशं सामब्रह्मशिरोंऽकिता ॥५५॥
सौम्या ब्रह्मस्वरूपाख्या साथर्वांगिरसात्मिका ॥ उदीचीं षट्पदा पातु चतुष्षष्टिकलात्मिका ॥५६॥
पंचाशत्तत्त्वचर्चिता भवपादा शताक्षरी ॥ व्योमाख्या पातु मे चोर्ध्वां दिशं वेदांगसंस्थिता ॥५७॥
विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा ॥ चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥५८॥
ब्राह्मी कुमारी गायत्री रक्तांगी हंसवाहिनी ॥ बिभ्रत्कमण्डल्वक्षस्रक्स्रुवान्मे पातु नैरृतीम् ॥५९॥
चतुर्भुजा वेदमाता शुक्लांगी वृषवाहिनी ॥ वराभयकपालाक्षस्रग्विणी पातु वारुणीम् ॥६०॥
श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ॥ शंखाराब्जाभयकरा पातु शैवीं दिशं मम ॥६१॥
चतुर्भुजा वेदमाता गौरांगी सिंहवाहना ॥ वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् ॥६२॥
तत्तत्पार्श्वस्थिताः स्वस्थवाहनायुधभूषणाः ॥ स्वस्वदिक्षु स्थिताः पांतु ग्रहशक्त्यंगदेवताः ॥ मंत्राधिदेवतारूपा मुद्राधिष्ठानदेवता ॥६३॥
व्यापकत्वेन पात्वस्मानापादतलमस्तकी ॥ तत्पदं मे शिरः पातु भालं मे सवितुः पदम् ॥६४॥
वरेण्यं मे दृशौ पातु श्रुती भर्गः सदा मम ॥ घ्राणं देवस्य मे पातु पातु धीमह इमे मुखम् ॥६५॥
जिह्वां मम धियः पांतु कंठं मे पातु यः पदम् ॥ नः पदं पातु मे स्कंधौ भुजौ पातु प्रचोदयात्‍ ॥६६॥
करौ मे च परः पातु पादौ मे रजसे‍ऽवतु ॥ असौ मे हृदयं पातु मम मध्यमदावतु ॥६७॥
ओं मे नाभिं सदा पातु कटिं मे पातु मे सदा ॥ ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥६८॥
ऊरू मम रसः पातु जानुनी अमृतं मम ॥ जंघे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सद ॥६९॥
पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ॥ रोमाणि मे महः पातु रोमकं पातु मे जनः ॥७०॥
प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः ॥ सत्यं पातु ममायूंषि हंसो बुद्धिं च पातु मे ॥७१॥
शुचिषत्पातु मे शुक्रं वसुः पातु श्रियं मम ॥ मतिं पात्वंतरिक्षसद्धोता दानं च पातु मे ॥७२॥
वेदिषत्पातु मे विद्यामतिथिः पातु मे गृहम् ॥ धर्मं दुरोणसत्पातु नृषुत्पातु सुतान्मम ॥७३॥
वरसत्पातु मे भार्यामृतसत्पातु मे सुतान् ॥ व्योमसत्पातु मे बंधून् भ्रातॄनब्जाश्च पातु मे ॥७४॥
पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् ॥ सर्वं मे अद्रिजाः पातु यानं मे पात्वृतं सदा ॥७५॥
अनुक्तमथ यत्स्थानं शरीरेंतर्बहिश्च यत् ॥  तत्सर्वं पातु मे नित्यं हंसः सोहमहर्निशम् ॥७६॥
इदं तु कथितं सम्यङ्मया ते ब्रह्मपंजरम् ॥ संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥७७॥
धारयेद् द्विजवर्यो यः श्रावयेद्वा समाहितः ॥ स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ॥७८॥
शताक्षरात्मकं देव्यां नामाष्टाविंशतिः शतम् ॥ शृणु वक्ष्यामि तत्सर्वमति गुह्यं सनातनम् ॥७९॥
भूतिदा भुवना वाणी वसुधा सुमना मही ॥ हरिणी जननी नंदा सविसर्गा तपस्विनी ॥८०॥
पयस्विनी सती त्यागा चैंदवी सत्यवी रसा ॥ विश्वा तुर्य्या परा रेच्या निर्घृणी यमिनी भवा ॥८१॥
गोवेद्या च जरिष्ठा च स्कंदिनी धीर्मतिर्हिमा ॥ भीषणा योनिनी पक्षी नदी प्रज्ञा च चोदिनी ॥८२॥
धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः ॥ सेनामुखी सामयी च बकुला दोषवर्जिता ॥८३॥
सर्वकामदुधा सोमोद्भवाऽहंकारवर्जिता ॥ द्विपदा च चतुष्पादा त्रिपदा चैव षट्पदा ॥८४॥
अष्टापदी नवपदी सा सहस्राक्षरात्मिका ॥ इदं यः परमं गुह्यं सावित्रीमंत्रपंजरम् ॥८५॥
नामाष्टविंशतिशतं शृणुयाच्छ्रावयेत्पठेत् ॥ मर्त्यानाममृतत्वाय भीतानामभयाय च ॥८६॥
मोक्षाय च मुमुक्षूणां श्रीकामानां श्रिये सदा ॥ विजयाय युयुत्सूनां व्याधितानामरोगकृत् ॥८७॥
वश्याय वश्यकामानां विद्यायै वेदकामिनाम् ॥ द्रविणाय दरिद्राणां पापिनां पापशांतये ॥८८॥
वादिनां वादविजये कवीनां कविताप्रदम् ॥ अन्नाय क्षुधितानां च स्वर्गाय नाकमिच्छताम् ॥८९॥
पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकांक्षिणाम् ॥ क्लेशिनां शोकशांत्यर्थं नृणां शत्रुभयाय च ॥९०॥
राजवश्याय द्रष्टव्यं पंजरं नृपसेविनाम् ॥ भक्त्यर्थं विष्णुभक्तानाम विष्णौ सर्वांतरात्मनि ॥९१॥
नायकं विथिसृष्टानां शांतये भवति ध्रुवम् ॥९२॥
जप्यं त्रिवर्गसंयुक्तं गृहस्थेन विशेषतः ॥ मुनीनां ज्ञानसिद्ध्यर्थं यतीनाम मोक्षदिद्धये ॥९३॥
उद्यतं चंद्रकिरणमुपस्थान कृतांजलिः ॥ कानने वा स्वभवने तिष्ठञ्छुद्धो जपेदिदम् ॥९४॥
सर्वान्कामानवाप्नोति तथैव शिवसंनिधौ ॥ मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्द्धनम् ॥९५॥
ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ अंगमंगं यथालिंगं कवचेन तु साधकः ॥९६॥
मंडलेन विशुद्ध्येत सर्वरोगैर्न संशयः ॥ मृतप्रजा च या नारी जन्मवंध्या तथैव च ॥९७॥
कन्या दिवंध्या या नारी तासामंगं प्रमार्जयेत् ॥ पुत्रानरोगिणस्तास्तु लभंते दीर्घजीविनः ॥९८॥
तास्ताः संवत्सरादर्वाग्गर्भं तु दधिरे पुनः ॥ पतिविद्वेषिणी या स्त्री अंगं तस्याह प्रमार्जयेत् ॥९९॥
तमेव भजते सा स्त्री पतिं कामवशं नयेत् ॥ अश्वत्ये राजवश्यार्थं बिल्वमूले स्वरूपभाक् ॥१००॥
पालाशमूले विद्यार्थी तेजसाभिमुखो रवौ ॥ कन्यार्थी चंडिकागेहे जपेच्छत्रुभयाय च ॥१०१॥
श्रीकामो विष्णुगेहे च उद्याने श्रीर्वशी भवेत् ॥ आरोग्यार्थे स्वगेहे च मोक्षार्थी शैलमस्तके ॥१०२॥
सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् ॥ जपारंभे तु हृदयं जपांते कवचं पठेत् ॥१०३॥
किमत्र बहुनोक्तेन शृणु नारद तत्त्वतः ॥ यं यं चिंतयते नित्यं तं तं प्राप्नोति निश्चितम् ॥१०४॥
॥ इति श्रीमद्वसिष्ठसंहितायां ब्रह्मनारदसंवादे श्रीगायत्रीपंजरस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP