संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ वास्तुमण्डलदेवतानां होमः

अथ वास्तुमण्डलदेवतानां होमः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


१  ॐ ब्रह्मणे नमः स्वाहा ।
२  ॐ अर्यम्णे नमः स्वाहा ।
३  ॐ विवस्वते नमः स्वाहा ।
४  ॐ मित्राय नमः स्वाहा ।
५  ॐ पृथ्वीधराय नमः स्वाहा ।
६  ॐ सावित्राय नमः स्वाहा ।
७  ॐ सवित्रे नमः स्वाहा ।
८  ॐ विबुधाधिपाय नमः स्वाहा ।
९  ॐ जयाय नमः स्वाहा ।
१० ॐ राजयक्ष्मणे नमः स्वाहा ।
११ ॐ रुद्राय नमः स्वाहा ।
१२ ॐ अद्भ्यो नमः स्वाहा ।
१३ ॐ आपवत्साय नमः स्वाहा ।
१४ ॐ शिखिने नमः स्वाहा ।
१५ ॐ पर्जन्याय नमः स्वाहा ।
१६ ॐ जयन्ताय नमः स्वाहा ।
१७ ॐ कुलिशाय नमः स्वाहा ।
१८ ॐ सूर्याय नमः स्वाहा ।
१९ ॐ सत्याय नमः स्वाहा ।
२० ॐ भृषाय नमः स्वाहा ।
२१ ॐ आकाशाय नमः स्वाहा ।
२२ ॐ वायवे नमः स्वाहा ।
२३ ॐ पूष्णे नमः स्वाहा ।
२४ ॐ वितथाय नमः स्वाहा ।
२५ ॐ गृहक्षताय नमः स्वाहा ।
२६ ॐ यमाय नमः स्वाहा ।
२७ ॐ गन्धर्वाय नमः स्वाहा ।
२८ ॐ भृङ्गराजाय नमः स्वाहा ।
२९ ॐ मृगाय नमः स्वाहा ।
३० ॐ पितृभ्यो नमः स्वाहा ।
३१ ॐ दौवारिकाय नमः स्वाहा ।
३२ ॐ सुग्रीवाय नमः स्वाहा ।
३३ ॐ पुष्पदन्ताय नमः स्वाहा ।
३४ ॐ वरुणाय नमः स्वाहा ।
३५ ॐ असुराय नमः स्वाहा ।
३६ ॐ शोषाय नमः स्वाहा ।
३७ ॐ पापाय नमः स्वाहा ।
३८ ॐ रोगाय नमः स्वाहा ।
३९ ॐ अहये नमः स्वाहा ।
४० ॐ मुख्याय नमः स्वाहा ।
४१ ॐ भल्लाटाय नमः स्वाहा ।
४२ ॐ सोमाय नमः स्वाहा ।
४३ ॐ सर्पाय नमः स्वाहा ।
४४ ॐ अदित्यै नमः स्वाहा ।
४५ ॐ दित्यै नमः स्वाहा ।
४६ ॐ चरक्यै नमः स्वाहा ।
४७ ॐ विदार्यै नमः स्वाहा ।
४८ ॐ पूतनायै नमः स्वाहा ।
४९ ॐ पापराक्षस्यै नमः स्वाहा ।
५० ॐ स्कन्दाय नमः स्वाहा ।
५१ ॐ अर्यम्णे नमः स्वाहा ।
५२ ॐ जृम्भकाय नमः स्वाहा ।
५३ ॐ पिलिपिच्छाय नमः स्वाहा ।
५४ ॐ इन्द्राय नमः स्वाहा ।
५५ ॐ अग्नेये नमः स्वाहा ।
५६ ॐ यमाय नमः स्वाहा ।
५७ ॐ निऋतये नमः स्वाहा ।
५८ ॐ वरुणाय नमः स्वाहा ।
५९ ॐ वायवे नमः स्वाहा ।
६० ॐ कुबेराय नमः स्वाहा ।
६१ ॐ ईशानाय नमः स्वाहा ।
६२ ॐ ब्रह्मणे नमः स्वाहा ।
६३ ॐ अनन्ताय नमः स्वाहा ।
 
॥ इति वास्तुमण्डलदेवतानां होमः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP