संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ रेखाकरणं पूजनञ्च

अथ रेखाकरणं पूजनञ्च

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


वास्तुपीठे श्वेतं वस्त्रं प्रसार्य तदुपरि सुवर्नशलाकया कुशशलाकया वा पश्चिमत आरभ्य प्रागायता उद्क्संस्था दक्षिणत आरम्भ्य उदगायता प्राक्संस्थाः समचतुरस्रा नव नव रेखा विदध्यात् ॥ पूर्वं पश्चिमत आरभ्य प्रागायता उदक्संस्था नवरेखाः कार्याः ॥ ॐ शान्तायै नमः ॥१॥
ॐ यशोवत्यै नमः ॥२॥
ॐ कान्तायै नमः ॥३॥
ॐ विशालायै नमः ॥४॥
ॐ प्राणवाहिन्यै नमः ॥५॥
ॐ सत्यै नमः ॥६॥
ॐ सुमनायै नमः ॥७॥
ॐ नन्दायै नमः ॥८॥
ॐ सुभद्रायै नमः ॥९॥
ततो दक्षिणत आरभ्य उद्गायताः पूर्वादिक्संस्था नव रेखाः कार्याः ॥ ॐ हिरण्यायै नमः ॥१॥
ॐ सुव्रतायै नमः ॥२॥
ॐ लक्ष्म्यै नमः ॥३॥
ॐ विभूत्यै नमः ॥४॥
ॐ विमलायै नमः ॥५॥
ॐ प्रियायैं नमः ॥६॥
ॐ जयायै नमः ॥७॥
ॐ कालायै नमः ॥८॥
ॐ विशोकायै नमः ॥९॥
हस्तेऽक्षतान्गृहीत्वा ॥ ॐ मनोजूतिर्जुषताः ॥१३/२॥ रेखादेवताः सुप्रतिष्ठिता वरदा भवत । ॐ रेखादेवताभ्यो नमः गन्धं पुष्पं धूपं दीपं नैवेद्य समर्पयामि ॥ सर्वोपचारार्थे नमस्कारान् समर्पयामि ॥ अनेन रेखादेवतानां पञ्चोपचारैः कृतेन पूजनेन रेखादेवताः प्रीयन्तां न मम ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP