संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम्

अथ स्थापनक्रमेण ब्रह्मादीनां पायसबलिदानम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


१ ॐ ब्रह्मणे नमः पायसबलिं सम० ।
२ ॐ अर्यम्णे नमः पायसबलिं सम० ।
३ ॐ विवस्वते नमः पायसबलिं सम० ।
४ ॐ मित्राय नमः पायसबलिं सम० ।
५ ॐ पृथ्वीधराय नमः पायसबलिं सम० ।
६ ॐ सावित्राय नमः पायसबलिं सम० ।
७ ॐ सवित्रे नमः पायसबलिं सम० ।
८ ॐ विबुधाधिपाय नमः पायसबलिं सम० ।
९ ॐ जयाय नमः पायसबलिं सम० ।
१० ॐ राजलक्ष्मणे नमः पायसबलिं सम० ।
११ ॐ रुद्राय नमः पायसबलिं सम० ।
१२ ॐ अद्भ्यो नमः पायसबलिं सम० ।
१३ ॐ आपवत्साय नमः पायसबलिं सम० ।
१४ ॐ शिखिने नमः पायसबलिं सम० ।
१५ ॐ पर्जन्याय नमः पायसबलिं सम० ।
१६ ॐ जयन्ताय नमः पायसबलिं सम० ।
१७ ॐ कुलिशाय नमः पायसबलिं सम० ।
१८ ॐ सूर्याय नमः पायसबलिं सम० ।
१९ ॐ सत्याय नमः पायसबलिं सम० ।
२० ॐ भृशाय नमः पायसबलिं सम० ।
२१ ॐ आकाशाय नमः पायसबलिं सम० ।
२२ ॐ वायवे नमः पायसबलिं सम० ।
२३ ॐ पूष्णे नमः पायसबलिं सम० ।
२४ ॐ वितथाय नमः पायसबलिं सम० ।
२५ ॐ गृहक्षताय नमः पायसबलिं सम० ।
२६ ॐ यमाय नमः पायसबलिं सम० ।
२७ ॐ गन्धर्वाय नमः पायसबलिं सम० ।
२८ ॐ भृङ्गराजाय नमः पायसबलिं सम० ।
२९ ॐ मृगाय नमः पायसबलिं सम० ।
३० ॐ पितृभ्यो नमः पायसबलिं सम० ।
३१ ॐ दौवारिकाय नमः पायसबलिं सम० ।
३२ ॐ सुग्रीवाय नमः पायसबलिं सम० ।
३३ ॐ पुष्पदन्ताय नमः पायसबलिं सम० ।
३४ ॐ वरुणाय नमः पायसबलिं सम० ।
३५ ॐ असुराय नमः पायसबलिं सम० ।
३६ ॐ शोषाय नमः पायसबलिं सम० ।
३७ ॐ पापाय नमः पायसबलिं सम० ।
३८ ॐ रोगाय नमः पायसबलिं सम० ।
३९ ॐ अहये नमः पायसबलिं सम० ।
४० ॐ मुख्याय नमः पायसबलिं सम० ।
४१ ॐ भल्लाटाय नमः पायसबलिं सम० ।
४२ ॐ सोमाय नमः पायसबलिं सम० ।
४३ ॐ सर्पाय नमः पायसबलिं सम० ।
४४ ॐ अदित्यै नमः पायसबलिं सम० ।
४५ ॐ दित्यै नमः पायसबलिं सम० ।
४६ ॐ चरक्यै नमः पायसबलिं सम० ।
४७ ॐ विदार्यै नमः पायसबलिं सम० ।
४८ ॐ पूतनायै नमः पायसबलिं सम० ।
४९ ॐ पापराक्षस्यै नमः पायसबलिं सम० ।
५० ॐ स्कन्दाय नमः पायसबलिं सम० ।
५१ ॐ अर्यम्णे नमः पायसबलिं सम० ।
५२ ॐ जृम्भकाय नमः पायसबलिं सम० ।
५३ ॐ पिलिपिच्छाय नमः पायसबलिं सम० ।
५४ ॐ इन्द्राय नमः पायसबलिं सम० ।
५५ ॐ अग्नये नमः पायसबलिं सम० ।
५६ ॐ यमाय नमः पायसबलिं सम० ।
५७ ॐ निरृतये नमः पायसबलिं सम० ।
५८ ॐ वरुणाय नमः पायसबलिं सम० ।
५९ ॐ वायवे नमः पायसबलिं सम० ।
६० ॐ कुबेराय नमः पायसबलिं सम० ।
६१ ॐ ईश्वराय नमः पायसबलिं सम० ।
६२ ॐ ब्रह्मणे नमः पायसबलिं सम० ।
६३ ॐ अनन्ताय नमः पायसबलिं सम० ।
हस्ते जलं गृहीत्वा अनेन बलिदानेन ब्रह्मादिवास्तुमण्डलदेवतासहितः श्रीवास्तुपुरुषः प्रीयतां न मम ॥

॥ इति ब्रह्मादिवास्तुमण्डलदेवतापूजनप्रयोगः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP