संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ प्रधानहोमः

अथ प्रधानहोमः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


एवमाचार्यो ग्रहहोमं ब्राह्मणद्वारा समाप्य प्रधानदेवताया भगवत्याः श्रीगायत्रीदेव्याः सप्रणवव्याहृतिसहितस्य चतुर्विंशतिवर्णात्मकश्रीगायत्रीमन्त्रस्य दशांशपक्षेण होमार्थं ब्राह्मणानुपवेश्याग्नौ श्रीगायत्रीदेव्या आवाहनार्थं यजमानस्याञ्जलौ गन्धाक्षतपुष्पाणि दत्वा भगवत्याः श्रीगायत्रीदेव्याः पीठसमीपं तं नीत्वा पीठस्थितां भगवतीम् आवाहनार्थं प्रार्थयेत् । तद्यथा । पूजास्थानात्समागच्छ होमस्थानं महेश्वरि ॥ यावद्धोमं करिष्यामि तावदग्नौ स्थिरा भव । देवेशि भक्तिसुलभे परिवारसमन्विते । यावद्धोमं करिष्यामि तावदत्र स्थिरा भव ॥ इति सम्प्रार्थ्य तस्मिन्नञ्जलौ भगवतीं श्रीगायत्रीदेवीं समागतां मनसा विचिन्त्य यजमानः कुण्डसमीपमागत्य कुण्डे पुष्पाञ्जलिप्रक्षेपेण तत्र भगवत्याः श्रीगायत्रीदेव्यां आगमनं विभाव्य तत्तन्मुद्राप्रयोजनपूर्वकम् आवाहनादिमुद्राः प्रदर्शयेत् ॥ भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ आवाहिता भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ संस्थापिता त्वमस्मिन्नग्नौ सन्निरुद्धा भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ सकलीकृता भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ अवगुण्ठिता भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ अमृतीकृता भव । भो भगवति गायत्रीदेवि त्वमस्मिन्नग्नौ परमीकृता भव । इति मुद्राः प्रदर्श्य । अग्ने त्वमैश्वरं तेजः परमं प्रकृतेर्वपुः ॥ तस्मात्त्वदीयहृत्पद्मे गायत्रीं तर्पयाम्यहम् ॥ इत्यग्निं सम्प्रार्थयेत् । ततो ब्राह्मणा सप्रणवव्याहृतिसहितां चतुर्विंशतिवर्णात्मिकां गायत्र्यृचं पठन्तः प्रतिमन्त्रं घृताक्ततिलद्रव्येण होमं कुर्युः । होमानन्तरं यजमानः स्वकीयाञ्जलौ पुनः पुष्पाण्यादाय कुण्डसमीपमागत्य कुण्डस्थितां भगवतीं श्रीगायत्रीदेवीं प्रार्थयेत् । तद्यथा । होमस्थानात्समागच्छ पूजास्थानं महेश्वरि । यावत्पूजां करिष्यामि तावत्पीठे स्थिरा भव ॥ इति सम्प्रार्थ्य तस्मिन्नञ्जलौ भगवतीं श्रीगायत्रीदेवीमागतां विभाव्य पीठसमीपमागत्य मूर्तौ पुष्पाञ्जलिं दत्वा पुनः पूर्ववत्तत्रावाहनादिमुद्राः प्रदर्शयेत् ॥ एवं प्रत्यहं प्रधानहोमस्यारंभे भगवत्याः श्रीगायत्रीदेव्या अग्नौ आवाहनं होमसमाप्तौ पुनः विसर्जनञ्च कृत्वा पीठे आवाहनादिमुद्राप्रदर्शनपूर्वकं स्थापनं कार्यम् ॥ प्रधानहोमसमाप्त्यनन्तरमन्तिमदिने तर्पणं मार्जनं च कर्तव्यम् ॥
॥ इति प्रधानहोमः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP