संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ८२

सृष्टिखण्डः - अध्यायः ८२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


भीष्म उवाच -
श्रुतं सूर्यस्य चंद्रस्य भौमस्यापि प्रपूजनं
बुधस्य सोमसूनोश्च पूजनं कथयाधुना ॥१॥
पुलस्त्य उवाच -
तारागर्भसमुद्भूतो बुधश्चंद्रकुमारकः
सौम्यः क्रूरो ग्रहो ज्ञेयः शुभाशुभप्रदो नृणां ॥२॥
शराकारं मंडलं तु बुधस्य परिकीर्तितं
हरिन्मणिसमैर्वर्णैश्चूर्णैः कुर्यात्तु मंडलं ॥३॥
पूजयेत्तत्र गंधाद्यैः पुष्पैर्धूपैस्सुशोभनैः
दानं च विधिवत्कुर्याद्दशारिष्टे च गोचरे ॥४॥
कर्पूराश्चैव मुद्गाश्च हरिद्वस्त्रं हरिन्मणिः
सुवर्णं च यथाशक्ति दद्याद्बोधनतुष्टये ॥५॥
सोमपुत्र महाप्राज्ञ वेदवेदांगपारग
नमस्ते ग्रहमध्यस्थ प्रसन्नो भव मे सदा ॥६॥
इति स्तुत्वा महाराज बुधं भक्त्या समाहितः
प्राप्नुयान्निखिलान्कामान्सोमसूनुप्रसादतः ॥७॥
गुरोश्च पूजनं प्रोक्तं पट्टसाकारमंडले
पीतवर्णैः सुनिष्पन्नैश्चूर्णैराजन्सुशोभनैः ॥८॥
पीतैर्गंधयुतैः पुष्पैर्वस्त्रैर्हेम्ना च पूजयेत्
दशागोचरयोर्दौष्ट्ये दानं दद्याच्च शक्तितः ॥९॥
चणकद्विदलं चैव पीतवस्त्रं सुवर्णकं
पुष्यरागं तु विप्राय दद्याच्चारिष्टशांतये ॥१०॥
बृहस्पते सुराचार्य सर्वशास्त्रविशारद
दानेनानेन संतुष्टो भव सौम्यो ममाधुना ॥११॥
एवं कृते तु राजेंद्र स्वानुकूलो भवेद्गुरुः
सर्वान्कामानवाप्नोति नरो गुरुसमर्चनात् ॥१२॥
भार्गवस्यापि वक्ष्यामि पूजनं नृपतेधुना
यत्कृत्वा सर्वकामाप्तिः सम्यक्पुंसां प्रजायते ॥१३॥
पंचकोणं समुद्दिष्टं मंडलं भार्गवस्य तु
चूर्णकैः श्वेतवर्णैश्च विधिना सुधिया कृतं ॥१४॥
श्वेतगंधैश्च पुष्पैश्च वस्त्रैश्चापि सितैस्तथा
पूजयेद्भार्गवं भक्त्या नरः श्रद्धासमन्वितः ॥१५॥
रौप्यं च दक्षिणादानं यथाशक्ति प्रकीर्तितं
दशाद्यरिष्टे चोत्पन्ने सितमश्वं प्रदापयेत् ॥१६॥
तंडुलाः श्वेतवस्त्रं च रौप्यं चंदनमेव च
कर्पूरं च सुगंधाढ्यं देयं दानं द्विजातये ॥१७॥
भृगुपुत्र महाभाग दानवानां पुरोहित
दानेनानेन संतुष्टो भव सर्वासुरार्चित ॥१८॥
इति मंत्रं समुच्चार्य दद्याद्दानं यथोदितं
तस्य तुष्टो भवत्याशु भार्गवः कुरुनंदन ॥१९॥
शनैश्चरस्य पूजार्थं मंडलं च नराकृति
कृत्वा चूर्णैः कृष्णवर्णैः पूजयेत्तत्र भक्तितः ॥२०॥
कृष्णैर्गन्धैश्च पुष्पैश्च वस्त्रैश्चापि तथाविधैः
लोहं च दक्षिणादानं पिण्याकं च तिलस्य च ॥२१॥
दानं शनैश्चरारिष्टे कृष्णां गां कृष्णवस्त्रकं
सुवर्णं च यथाशक्ति दद्यान्नीलमणिं तथा ॥२२॥
सूर्यसूनो महाभाग छायापुत्र महाबल
अधोदृष्टे भव शने प्रसन्नोऽस्मात्प्रदानतः ॥२३॥
एवं स्तुत्वा शनिं भक्त्या यश्च दद्याद्द्विजातये
स्वानुकूलो भवेत्तस्य शनिः पापे च गोचरे ॥२४॥
राहोर्वर्णादिकं सर्वं शनिवन्मंडलं तथा
सूर्याकारं समुद्दिष्टं तत्र पूजार्कसूनुवत् ॥२५॥
गोमेदं सर्षपाश्चैव तिला माषाश्च कृष्णकाः
महिषी च तथा च्छागो दानं राहोः प्रकीर्तितम् ॥२६॥
सिंहिकासुत दैत्येंद्र राहो चंद्रार्कमर्दन
भव तुष्टो महाभाग दानेनानेन सुव्रत ॥२७॥
केतोर्मंडलकं कुर्याद्ध्वजाकृतिसुशोभनम्
शनिवत्सकलं ज्ञेयं पूजावर्णादिकं नृप ॥२८॥
सप्तधान्यं समुद्दिष्टं सस्वर्णं केतुदानकम्
एवं कृते स्वानुकूलौ भवेतां च नृणां नृप ॥२९॥
प्रदद्यातां धनं पुत्रान्सुखं सौभाग्यमेव च
आकृष्णेति रवेर्मंत्र इमं देवास्तथा विधोः ॥३०॥
अग्निर्मूर्धेति भौमस्य मंत्रो जप्येर्हणे तथा
उद्बुध्यस्वेतींदुसूनोर्बृहस्पते गुरोस्तथा ॥३१॥
अन्नात्परीति शुक्रस्य शन्नोदेवीरयं शनेः
कया न इति राहोश्च केतोः केतुमिति स्मृतः ॥३२॥
एते मंत्रास्समुद्दिष्टा ग्रहणां पूजने जपे
एवं कृते नृपश्रेष्ठानुकूला अखिला ग्रहाः ॥३३॥
भवंति पुंसां सततं यच्छंति च सुसंपदः
एतन्महाराज मया समस्तं तुभ्यं समुद्दिष्टमिहक्रमेण ॥३४॥
श्रुत्वा नरः सर्वश्रुतार्थसारमेतीश्वरस्यैव च सन्निधानम्
इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात् ॥३५॥
इदं च देवेष्वमृताय कल्पते पुण्यावहं पातकिनां च पुंसाम्
इति पठति यशस्यं यः शृणोतीह भक्त्या मधुमुरनकारेरर्चनं वाथ पश्येत् ॥३६॥
मतिमपि च जनानां यो ददातींद्रलोके विधिशिवविबुधेन्द्रैः पूज्यते कल्पमेकम्
य इदं शृणुयान्नित्यमृषीणां चरितं शुभम् ॥३७॥
विमुक्तस्सर्वपापेभ्यः स्वर्गलोके महीयते
तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च ॥३८॥
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे
सर्वेषामेव दानानामिदमेवैकमुत्तमम् ॥३९॥
अभयं सर्वभूतानां नास्ति दानमतः परम्
दानं प्रधानं शूद्रस्य त्वित्याह भगवान्प्रभुः ॥४०॥
दानेन सर्वकामाप्तिस्तस्य संजायते तपः
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् ॥४१॥
पुराणमेतत्कथितं तीर्थश्राद्धानुवर्णनम्
शृणोति यः पठेद्वापि श्रीमान्संजायते नरः ॥४२॥
सर्वपापविनिर्मुक्तः सलक्ष्मीकं हरिं लभेत्
इदं महाराज अगादि तुभ्यं पुण्यं महापातकनाशनं च ॥४३॥
ब्रह्मार्करुद्रैश्च सुपूजितं च श्रोतव्यमेतत्प्रवदंति तज्ज्ञाः
सृष्टिखंडमिदं राजन्मया तुभ्यं प्रकीर्तितम् ॥४४॥
पुराणस्यादिभूतं च नवधा सृष्टि पौष्करम्
द्विजेभ्यः श्रावयेद्विद्वान्यश्च वै शृणुयात्पठेत्
कल्पकोटिशतं साग्रं ब्रह्मलोके स मोदते ॥४५॥

इति श्रीपद्मपुराणे सृष्टिखंडे पुराणावतारे ग्रहार्चनवर्णनंनाम द्व्यशीतितमोऽध्यायः ॥८२॥

सृष्टिखंडं समाप्तम्
शुभं भवतु


N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP