संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ६८

सृष्टिखण्डः - अध्यायः ६८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच -
बलं च निहतं दृष्ट्वा नमुचिं च स्वकाग्रजम्
मुचिस्तत्राब्रवीद्वाक्यं ज्येष्ठो मे सूदितस्त्वया ॥१॥
परोक्षेणाधुना त्वां च शरैर्नेष्यामि भास्करिम्
तमब्रवीन्महातेजाः शक्रः सर्वसुरार्चितः ॥२॥
भ्रातुस्ते धर्मपंथानमिदानीं लप्स्यसे ध्रुवम्
वह्नेरुष्णमविज्ञाय प्रमोहाच्छलभा यथा ॥३॥
सहसा प्रविशंत्यग्निं तथा मां योद्धुमिच्छसि
एवं ब्रुवाणमिन्द्रं च जघान विशिखैस्त्रिभिः ॥४॥
स चिच्छेद त्रिभिर्बाणैः शक्रः परपुरंजयः
ततो जघान दशभिरिंद्रमैरावणं त्रिभिः ॥५॥
सप्तभिर्मातलिं छित्वा नादैरुच्चैर्ननाद ह
शक्रं प्रति पुनर्दैत्यो भ्रामयामास संभ्रमात् ॥६॥
आयसीं तां गदां कोपान्महाबलपराक्रमः
ततस्तु लाघवाच्छक्रो जघान कुलिशेन हि ॥७॥
भिदुरस्यावपातेन गतासुर्निपपात ह
दनुजस्य प्रपातेन संचचाल वसुंधरा ॥८॥
देवाः प्रचक्रुर्नृत्यानि दानवा विप्रदुद्रुवुः ॥९॥

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे मुचिवधोनामाष्टषष्टितमोऽध्यायः ॥६८॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP