संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः| अध्यायः ७० सृष्टिखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ विषयानुक्रमणिका सृष्टिखण्डः - अध्यायः ७० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७० Translation - भाषांतर व्यास उवाच - ततो देवांतको दैत्यो व्यनदत्समरं प्रतिरणं चकार धर्मेण संदष्टौष्ठपुटो बली ॥१॥स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितंन जानासि महद्धर्मं दुष्ट मोहाद्यथाक्रमम् ॥२॥पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुःअहं च निर्मितो धात्रा करोमि तव शासनम् ॥३॥न जानासि यतो धर्मं कालमृत्यु पुरःसरःन रोगो न जरा कालो न मृत्युर्न च किंकरः ॥४॥धर्मात्प्रचलितः कर्मी कष्टं याति दिवानिशम्उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम् ॥५॥स जघान त्रिभिर्बाणैः कालमृत्युसमप्रभैःप्रचिच्छेद स धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः ॥६॥ततस्तूच्चैः शरैः प्राज्यैर्युगांतानलसप्रभैःनिजघान यमं संख्ये स चिच्छेद शरैः शरान् ॥७॥एतस्मिन्नंतरे क्रुद्धौ परस्परजयैषिणौजघ्नतुः समरेन्योन्यं महाबलपराक्रमौ ॥८॥अहोरात्रं तयोर्युद्धमवर्त्तत सुदारुणम्एतस्मिन्नन्तरे क्रुद्धः शक्त्या प्रशमनं रुषा ॥९॥बिभेद दैत्यशार्दूलो ह्यहंकारयुतो बलीतामेवाथ रुषा धर्मो गृहीत्वा शक्तिकां द्रुतं ॥१०॥निजघान तयैवामुंस्तनयोरंतरे भृशम्स विह्वलित सर्वांगो मुखादागतशोणितः ॥११॥ततः क्रुद्धो महातेजा धृत्वा दंडं सुदारुणम्अमोघं पातयामास तस्य दैत्यस्य विग्रहे ॥१२॥साश्वं रथं तथा सूतं योद्धारं शस्त्रसंचयम्चकार भस्मसात्तं च शमनः क्रोधमूर्च्छितः ॥१३॥पतिते च तथा दैत्ये दुर्धर्षो नाम दानवःशमनं शूलहस्तस्तु प्रदुद्राव जिघांसया ॥१४॥शूलहस्तं समायांतं बडवानलसन्निभम्आससाद रणे मृत्युः शक्तिहस्तोतिनिर्भयः ॥१५॥स च दृष्ट्वाऽसुरो मृत्युं शूलेनैव जघान हशक्तिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे ॥१६॥संदह्य सहसा शूलं वह्निकूटसमप्रभम्दैत्यस्य हृदयं भित्वा गता सा च धरातलम् ॥१७॥सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहःअथान्यो दुर्मुखो मृत्युं कृष्टचापो महाबलः ॥१८॥खड्गचर्मधरः कालो रथ एव गतोभवत्दृष्ट्वा तं विशिखैः प्राज्यैर्जघान स यमं रणे ॥१९॥स चाप्लत्य रथाद्देवो ह्यसिना च सकुंडलम्शिरश्चिच्छेद सहसा पातयित्वा च भूतले ॥२०॥हतशेषं बलं सर्वं प्रदुद्राव दिशो दश ॥२१॥इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे देवांतकर्दुर्धर्षदुर्मुखवधोनाम सप्ततिमोऽध्यायः ॥७०॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP