संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ५६

सृष्टिखण्डः - अध्यायः ५६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीभगवानुवाच -
पुरा शर्वः स्त्रियो दृष्ट्वा युवती रूपशालिनीः
गंधर्वकिन्नराणां च मनुष्याणां च सर्वतः ॥१॥
मंत्रेण ताः समाकृष्य त्वतिदूरे विहायसि
तपोव्याजपरो देवस्तासु संगतमानसः ॥२॥
अतिरम्यां कुटीं कृत्वा ताभिः सह महेश्वरः
क्रीडां चकार सहसा मनोभव पराभवः ॥३॥
एतस्मिन्नंतरे गौर्याश्चित्तमुद्भ्रांततां गतम्
अपश्यद्ध्यानयोगेन क्रीडंतं जगदीश्वरम् ॥४॥
स्त्रीभिरंतर्गतं ज्ञात्वा रोषस्य वशगाभवत्
ततः क्षेमंकरी रूपा भूत्वा च प्रविवेश सा ॥५॥
व्योमैकांतेतिदूरे च कामदेव समप्रभम्
वामातिमध्यगं शुभ्रं पुरुषं पुरुषोत्तमम् ॥६॥
स्त्रीभिः सह समालिग्य प्रक्रीडंतं मुहुर्मुहुः
चुंबंतं निर्भरं देवं हरं रागप्रपीडितम् ॥७॥
वृत्तं क्षेमंकरी दृष्ट्वा निपपाताग्रतस्तदा
तासां केशेषु चाकृष्य चकार चरणाहतिम् ॥८॥
त्रपया पीडितश्शर्वः पराङ्मुखमवस्थितः
केशेष्वाकृष्य रोषात्ताः पातयामास भूतले ॥९॥
स्त्रियः सर्वाधरां प्राप्य सहसा विकृताननाः
उमाशापप्रदग्धांगा म्लेच्छानां वशमागताः ॥१०॥
ताश्चांडालस्त्रियः ख्याता अधवा धवसंयुताः
अद्याप्युमाकृतं शापं सर्वास्ताश्च समश्नुयुः ॥११॥
अथोमा शतधा रूपं कृत्वेशं संगता तदा
एवं प्रभावं जानीहि कामस्य सततं द्विज ॥१२॥
ततश्चिरात्तया सार्द्धं गतः कैलासमंदिरं
अतः क्षेमंकरीं दृष्ट्वा येभिनंदंति मानवाः ॥१३॥
तेषां वित्तर्द्धि विभवा भवंतीह परत्र च
कुंकुमारक्तसर्वांगि कुंदेन्दुधवलानने ॥१४॥
सर्वमंगलदे देवि क्षेमंकरि नमोस्तु ते
योगिनीसाम्यं तेनैव संमुखा विमुखापि वा ॥१५॥
दृष्ट्वा तां नाभिवंदेद्यस्तस्य युद्धे पराजयः
राजगृहेषु विद्यायां नमस्काराज्जयो भवेत् ॥१६॥
एवं कामस्य माहात्म्यं भवो मोहवशं गतः
अयं देवासुराणां च क्षमया प्रभुतां गतः ॥१७॥
अस्यैव सदृशो लोके न भूतो न भविष्यति
रामामङ्कस्थितां रम्यां क्षमातल्पगतेन च ॥१८॥
त्यक्त्वैव साधिता लोकास्सुरासुरसुदुर्लभाः
एवं वैष्णवमुख्यश्च सुरासुरगणार्चितः ॥१९॥
यो नो ददाति भुक्त्यग्र्यं शेषं च स्वयमश्नुते
एवमभ्यासधैर्येण दीर्घकाले सुखंगते ॥२०॥
प्राक्संगमात्स्वभार्यां च दृष्ट्वा मां प्रददौ मुदा
द्वादशाब्दं प्रसंकल्प्य प्राग्भोगो मयि वेशितः ॥२१॥
तेन तस्य गृहे नित्यं तिष्ठामि गृहरक्षणात्
तथा धात्रीफलस्यापि सदा स्वर समीहते ॥२२॥
तस्मादुक्तो मयान्येषां वैष्णवानां च वैष्णवः
पुरा ये विप्र मे भक्तास्सुरा मत्पथगामिनः ॥२३॥
तैरेव न कृतं यच्च तदनेन कृतं परम्
तस्माद्वैष्णवसर्वस्वं नाम रम्यं मया कृतम् ॥२४॥
अस्य वेश्मनि तिष्ठामि मुहूर्तं न चलाम्यहम्
अतो ये चैवमद्भक्तास्तेष्वहं सुलभो द्विज ॥२५॥
अस्माकं पदवीं तेभ्यो ह्यद्य दद्मि स्वकारणम्
आवयोर्विप्रसौजन्यं स्वप्नभोज्यादिकं समम् ॥२६॥
सायुज्यं च सखित्वं च पश्य भूदेवनांतरम्
ततो मूकादयः सर्वे स्वागता हरिमीश्वरम् ॥२७॥
गंतुकामा दिवं पुण्यास्सदाराः सपरिच्छदाः
ये च तेषां गृहाभ्याशेप्यात्मनो गृहगोधिकाः ॥२८॥
नाना कीटादयो ये च तेषामनुययुः सुराः
व्यास उवाच -
एतस्मिन्नंतरे देवाः सिद्धाश्च परमर्षयः ॥२९॥
प्रचक्रुः पुष्पवर्षाणि साधुसाध्वित्यनादयन्
देवदुंदुभयो नेदुर्विमानेषु वनेषु च ॥३०॥
समारुह्य रथं स्वं स्वं हरिवीथीपुरं ययुः
तदद्भुतं समालोक्य विप्रोऽवोचज्जनार्दनम् ॥३१॥
उपदेशं च देवेश ब्रूहि मे मधुसूदन
श्रीभगवानुवाच -
गच्छ स्वपितरौ तात शोकविक्लवमानसौ ॥३२॥
समाराध्य प्रयत्नेन मद्गृहं प्राप्स्यसेऽचिरात्
पितृमातृसमा देवा न तिष्ठंति सुरालये ॥३३॥
याभ्यां सुगर्हितं देहं शिशुत्वे पालितं सदा
अज्ञानदोषसहितं प्रपुष्टं चापि वर्धितम् ॥३४
याभ्यां तयोस्समं नास्ति त्रैलोक्ये सचराचरे
ततो देवगणास्सर्वे पंचभिस्तैर्मुदान्विताः ॥३५॥
माधवं संस्तुवंतश्च गतास्ते हरिमंदिरम्
खचितां च पुरीं रम्यां विश्वकर्मविनिर्मिताम् ॥३६॥
रत्नाढ्यामिष्टसंपूर्णां कल्पवृक्षादिभिर्युताम्
शातकुम्भमयैर्गेहैस्सर्वरत्नैस्सकर्बुराम् ॥३७॥
वज्रवैडूर्यसोपानां स्वर्णदीतोयसंयुताम्
गीतवाद्यादिसंपूर्णां सर्वदुर्गसमाकुलाम् ॥३८॥
कोकिलालापबहुलां सिद्धगंधर्वसेविताम्
रूपाढ्यैः सुजनैः पूर्णां प्रयांतीमिव खे पुरीम् ॥३९॥
ततः स्थित्वाऽच्युताः सर्वे सर्वलोकोर्ध्वतो भृशम्
द्विजोपि पितरौ गत्वा समाराध्य प्रयत्नतः ॥४०॥
अचिरेणैव कालेन सकुटुंबो हरिं ययौ
पंचाख्यानमिदं पुण्यं मया ते समुदाहृतम् ॥४१॥
यः पठेच्छृणुयाद्वापि तस्य नास्तीह दुर्गतिः
ब्रह्महत्यादिभिः पापैर्न लिप्येत कदाचन ॥४२॥
गवां कोटिप्रदानेन यत्फलं लभते नरः
तत्फलं समवाप्नोति पंचाख्यानावगाहनात् ॥४३॥
स्नानेन पुष्करे नित्यं भागीरथ्यां च सर्वदा
यत्फलं तदवाप्नोति सकृच्छ्रवणगोचरात् ॥४४॥
दुःस्वप्नं नाशयेत्क्षिप्रं तथारोग्यं प्रयच्छति
लक्ष्म्यारोग्यकरं चैव तस्माच्छ्रोतव्यमेव हि ॥४५॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्यानंनाम षट्पंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP