संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ६

सृष्टिखण्डः - अध्यायः ६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्यी पुराणास पद्म पुराण म्हणतात.


भीष्म उवाच
देवानां दानवानां च गंधर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणेमां गुरो ब्रूहि यथाविधि ॥१॥
पुलस्त्य उवाच
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसंभवा ॥२॥
यथा ससर्ज चैवासौ तथैव शृणु कौरव
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् ॥३॥
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि तदासिक्न्यामजीजनत् ॥४॥
तांस्तु दृष्ट्वा महाभागान्सिसृक्षून्विविधाः प्रजाः
नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान् ॥५॥
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्द्धमध एव वा
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः ॥६॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्
अद्यापि न निवर्त्तंते समुद्रादिव सिंधवः ॥७॥
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः
वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥८॥
शबलाश्वा नाम ते च समेताः सृष्टिकर्मणि
नारदोनुगतान्प्राह पुनस्तान्पूर्ववन्मुनिः ॥९॥
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄनथो पुनः
आगत्य च पुनः सृष्टिं करिष्यथ विशेषतः ॥१०॥
तेपि तेनैव मार्गेण जग्मुर्भ्रात्रनुगास्तदा
ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति ॥११॥
अन्वेष्टा दुःखमाप्नोति तेन तत्परिवर्जयेत्
ततस्तेष्वपि नष्टेषु(यु) षष्टिं कन्याः प्रजापतिः ॥१२॥
वीरिण्यां जनयामास दक्षः प्राचेतसस्तदा
प्रादात्स दश धर्माय कश्यपाय त्रयोदश ॥१३॥
विंशतिसप्त सोमाय चतस्रोरिष्टनेमिने
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते ॥१४॥
द्वे चैवांगिरसे प्रादात्तासां नामानि विस्तरात्
शृणु त्वं देवमातॄणां प्रजाविस्तारमादितः ॥१५॥
अरुंधती वसुर्जामिर्लम्बा भानुर्मरुत्वती
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥१६॥
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोध मे
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत् ॥१७॥
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा
भानोस्तु भानवो जाता मूहूर्त्ताया मुहूर्तजाः ॥१८॥
लंबायां घोषनामानो नागवीथी तु जामिजा
पृथिवीतलसंभूतमरुंधत्यामजायत ॥१९॥
संकल्पायास्तु संकल्पा वसु सृष्टिं निधारय
ज्योतिष्मतंश्च ये देवा व्यापकाः सर्वतोदिशम् ॥२०॥
वसवस्ते समाख्यातास्तेषां नामानि मे शृणु
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः ॥२१॥
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः
आपस्य पुत्राश्चत्वारः श्रांतो वैतण्ड एव च ॥२२॥
अपि शांतो मुनिर्वभ्रुर्यज्ञरक्षाधिकारिणः
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत ॥२३॥
द्रविणो हव्यवाहश्च धर पुत्राविमौ स्मृतौ
कल्पांतस्थस्ततः प्राणो रमणः शिशिरोपि च ॥२४॥
मनोहरो धवश्चाथ शिवो वाथ हरेः सुताः
शिवो मनोजवं पुत्रमविज्ञातगतिप्रदम् ॥२५॥
अवाप चानलः पुत्रानग्निप्रायगुणांस्ततः
तत्र शाखो विशाखश्च निगमेषु स्वयंभुवः ॥२६॥
अपत्यं कृत्तिकानां च कार्तिकेयस्ततः स्मृतः
प्रत्यूषस्य ऋभुः पुत्रो मुनिर्नामाथ देवलः ॥२७॥
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः
प्रासादभवनोद्यान प्रतिमा भूषणादिषु ॥२८॥
तटाकारामकूपेषु त्रिदशानां च वर्द्धकिः
अजैकपादहिर्बुध्न्यो विरूपाक्षोथ रैवतः ॥२९॥
हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः
सावित्त्रश्च जयंतश्च पिनाकी चापराजितः ॥३०॥
एते रुद्रास्समाख्याता एकादश गणेश्वराः
एतेषां मानसानां तु त्रिशूलवरधारिणाम् ॥३१॥
कोट्यश्चतुरशीतिस्तु तत्पुत्राश्चाक्षया मताः
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः ॥३२॥
एते वै पुत्रपौत्राश्च सुरभीगर्भसंभवाः
कश्यपस्य प्रवक्ष्यामि पुत्रपौत्रादि पत्निषु ॥३३॥
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ॥३४॥
कद्रू खसा मुनिस्तद्वत्तासु पुत्रान्निबोध मे
तुषिता नाम ये देवाश्चाक्षुषस्यांतरे मनोः ॥३५॥
वैवस्वतेंतरे चैव आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस्त्वष्टा मित्त्रोऽथ वरुणोऽर्यमा ॥३६॥
विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च
एते सहस्रकिरणा आदित्या दाद्वश स्मृताः ॥३७॥
मारीचात्कश्यपाज्जाताः पुत्त्रास्तेऽदितिनंदनाः
कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः ॥३८॥
एते देवगणास्तात प्रतिमन्वंतरेषु च
उत्पद्यंते विलीयंते कल्पेकल्पे तथैव च ॥३९॥
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च ॥४०॥
हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम्
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च ॥४१॥
प्रह्लादपुत्रा आयुष्मान्शिबिर्बाष्कलिरेव च
विरोचनश्चतुर्थस्तु स बलिं पुत्रमाप्तवान् ॥४२॥
बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो नृप
धृतराष्ट्रस्तथासूर्य्यो विवस्वानंशुतापनः ॥४३॥
निकुम्भनामा गुर्वक्षः कुक्षिर्भौमोथ भीषणः
एवमन्ये तु बहवो बाणोज्येष्ठो गुणाधिकः ॥४४॥
बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः
तपसा तोषितो यस्य पुरे वसति शूलधृत् ॥४५॥
महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः
हिरण्याक्षस्य पुत्रोभूदंधको नामनामतः ॥४६॥
भूतसंतापनश्चैव महानागस्तथैव च
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः ॥४७॥
महाबला महाकाया नानारूपा महौजसः
दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम् ॥४८
विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः
द्विरष्टमूर्द्धा शकुनिस्तथा शंकुशिरोधरः ॥४९
अयोमुखः शंबरश्च कपिलो वामनस्तथा
मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा ॥५०॥
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः
इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च ॥५१॥
एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा
असिलोमा पुलोमा च विकुर्वाणो महासुरः ॥५२॥
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः
स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा ॥५३॥
उपदानवी मयस्यासीत्तथा मंदोदरी कुहूः
शर्मिष्ठा सुंदरी चैव चंडा च वृषपर्वणः ॥५४॥
पुलोमा कालका चैव वैश्वनरसुते उभे
बह्वपत्यो महासत्वो मारीचस्य परिग्रहः ॥५५॥
तयोः षष्टिसहस्राणि दानवानां पुराभवन्
पौलोमान्कालखंजांश्च मारीचोजनयत्पुरा ॥५६॥
अवध्या ये नराणां वै हिरण्यपुरवासिनः
चतुर्मुखाल्लब्धवरा ये हता विजयेन तु ॥५७॥
विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्
हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश ॥५८॥
कंसः शंखश्च राजेन्द्र नलो वातापिरेव च
इल्वलो नमुचिश्चैव खसृमश्चांजनस्तथा ॥५९॥
नरकः कालनाभश्च परमाणुस्तथैव च
कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः ॥६०॥
संह्लादस्य तु दैत्यस्य निवातकवचाः कुले
अवध्याः सर्वदेवानां गंधर्वोरगराक्षसाम् ॥६१॥
ये हता बलमाश्रित्य अर्जुनेन रणाजिरे
षट्कन्या जनयामास ताम्रा मारीचवीर्यतः ॥६२॥
शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्
शुकी शुकानुलूकांश्च जनयामास धर्मतः ॥६३॥
श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्
गृध्री गृध्रान्सुगृध्री च पारावतविहंगमान् ॥६४॥
हंस सारस कारंड प्लवान्शुचिरजीजनत्
एते ताम्रासुताः प्रोक्ता विनताया निशामय ॥६५॥
गरुडः पतगश्रेष्ठोऽरुणश्चेशः पतत्रिणाम्
सौदामिनी तथा कन्या येयं नभसि विश्रुता ॥६६॥
संपातिश्च जटायुश्च अरुणस्य सुतावुभौ
संपातिपुत्रो बभ्रुश्च शीघ्रगश्चातिविश्रुतः ॥६७॥
जटायोः कर्णिकारश्च शतगामी च विश्रुतौ
तेषामसंख्यमभवत्पक्षिणां पुत्रपौत्रकम् ॥६८॥
सुरसायां सहस्रं तु सर्पाणामभवत्पुरा
सहस्रशिरसां कद्रूः सहस्रं प्राप सुव्रता ॥६९॥
प्रधानास्तेषु विख्याता ष्षड्विंशतिररिन्दम
शेषवासुकिकर्कोट शंखैरावतकंबलाः ॥७०॥
धनंजय महानील पद्माश्वतर तक्षकाः
एलापत्र महापद्म धृतराष्ट्र बलाहकाः ॥७१॥
शंखपाल महाशंख पुष्पदंष्ट्रं शुभाननाः
शंखरोमा च नहुषो रमणः पणिनस्तथा ॥७२॥
कपिलो दुर्मुखश्चापि पतंजलिमुखास्तथा
एषामनंतमभवत्सर्वेषां पुत्रपौत्रकम् ॥७३॥
प्रायशो यत्पुरादग्धं जनमेजयमंदिरे
रक्षोगणं क्रोधवशा सुनामानमजीजनत् ॥७४॥
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्
दंष्ट्रि गोमायु काकादीन्महिषीर्गोवराङ्गनाः ॥७५॥
सुरभिर्जनयामास कश्यपात्त्त्रितयं पुरा
मुनिर्मुनीनां च गणं गणमप्सरसां तथा ॥७६॥
तथा किन्नरगंधर्वानरिष्टा जनयद्बहून्
तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत् ॥७७॥
खसा तु यक्षरक्षांसि जनयामास कोटिशः
एते कश्यपदायादाः शतशोथ सहस्रशः ॥७८॥
एष मन्वंतरे भीष्म सर्गः स्वारोचिषे स्मृतः
ततस्त्वेकोनपंचाशन्मरुतः कश्यपाद्दितिः
जनयामास धर्मज्ञ सर्वानमरवल्लभान् ॥७९॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे षष्ठोध्यायः  ॥६॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP