संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - पूर्वाभाद्रपदा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ शततमोऽध्यायः १००

शिव उवाच ॥

मथुराख्यपुरीमध्ये शूद्र एको हि तिष्ठति । शाकानुत्पाद्य क्षेत्रे स्वे विक्रयं क्रुरुते सदा ॥१॥

विष्णुभक्तिरतः शान्तः पुण्यात्मा साधुसम्मत्तः । सेवादास इति ख्यातस्तस्य पत्नी तु राधिका ॥२॥

कुलाचारे रतः साधुर्द्विजसेवासु तत्परः । वाणिज्यं क्रुरुते साधुः पुरोहितधनेन च ॥३॥

बहुवर्शैर्गतो देवि ब्राह्मणोऽस्य गृहे तदा । आदरं बहुधा कृत्वा कलत्रेणास्य वै शिवे ॥४॥

विषं दत्तं चतुर्थेऽह्रि भोजनावसरे सति । न जानाति सदा साधुस्तद्दत्तं ब्राह्मणस्य तु ॥५॥

मरणं वै ततो जातं ब्राह्मणस्य सुरेश्वरि । ब्राह्मणस्य वधे जाते हाहाकारं गृहे गृहे ॥६॥

श्रुत्वा साधुः पुरीं त्यक्त्वा प्रयागे समुपागतः । देहं तत्याज स तदा ह्ठं कृत्वा वरानने ॥७॥

पश्चात्तस्य गता पत्नी प्राणांस्तत्रैव साऽत्यजत् ‌ । प्रयागे मथुरां त्यक्त्वा तदुद्देशेन शोभने ॥८॥

बहुवर्षसहस्त्राणि स्वर्गवासस्ततोऽभवत् ‌ । ततः पुण्यक्षये जाते मानुषत्वं ततोऽलभत् ‌ ॥९॥

शूद्रायोनौ विशालाक्षि देहजस्य कुलेऽजनि । पुनर्विवाहिता पत्नी पूर्वजन्मप्रपश्चतः ॥१०॥

धनधान्यसमायुक्तो विद्यावान्कुलपूजकः । गौराङ्रो नीचजातीनां मतज्ञो लब्धवान्स्वयम् ॥११॥

पूर्वजन्मनि भो देवि ब्राह्मणाय विष ददौ । भार्या तस्य विशालाक्षि तत्पापेनैव दूषिता ।

तेन पुष्पं गतं तस्याः सन्तानं नैव जायते ॥१२॥

अस्य पापस्य वै शान्तिं श्रृणु देवि सुशोभने । गृहवित्ताष्टमं भागं पुण्यकार्ये नियोजयेत् ‌ ॥१३॥

गायत्रीजातवेदोम्यां त्र्यंबकस्त्र वरानने । लक्षत्रयं जपेद्देवि भक्त्या चैव प्रयत्नतः ॥१४॥

हरिवंशश्रवणं देवि भार्यया सह मानिनि ॥१५॥

होमं वै कारयेच्चैव कुण्डे शुद्धे वरानने । चतुष्कोणे विशालाक्षि योनिपल्लवशोभिते ।

दशांशं विधिवद्देवि तर्पणं मार्जनं ततः ॥१६॥

ब्राह्मणस्य ततो मूर्त्तिं पलपश्चदशस्य तु । विधिवत्कारायेद्देवि पूजयेच्चैव बुद्धिमान ‌ ।

वस्त्रालङ्कारशय्याभिर्मूषणैर्विविधैस्तथा ॥१७॥

मन्त्रेणानेन देवेशि गन्धपुष्पैः पृथक् ‌ पृथक ‌ ॥१८॥

सर्वकारणकर्त्ता त्वं साक्षिमूतो जगत्रये । पापं ब्रह्मबधाद्‌घोरं हर मे भुवनाधिप ॥१९॥

ॐ चक्रधराय नमः ॥ ॐ त्र्यम्बकाय नमः ॥ ॐ गदाधराय नमः ॥ ॐ शूलहस्ताय नमः ॥

ॐ शार्ङ्रहस्ताय नमः ॥ ॐ शंखहस्ताय नमः ॥ सनकं सनत्कुमारं सनन्दनं सनातनम् ‌ ।

पूजयेच्चाथ विविधैर्मोदकैश्च फलैरपि ॥२०॥

प्रतिमां पूजितां तां तु सुविप्राय प्रदापयेत् ‌ ॥२१॥

दशवर्णां सबृषभां पट्टवस्त्रविभूषिताम् । दद्याद्विप्राय विदुषे श्रोत्रियाय तपस्विने ॥२२॥

व्रतं तु रविसप्तम्याः कुर्यातप्रीत्या विशेषतः ॥२३॥

एवं करोति देवेशि पुत्रगुग्में प्रजायते । कन्या त्वेका वरारोहे रोगोऽपि किल नश्यति ॥२४॥

इति कर्मविपाकसंहितायां शततमोऽध्यायः ॥१००॥

अथैकोत्तरशततमोऽध्यायः ॥१०१॥

शिव उवाच ॥

धर्मेण जायते पुत्रो धर्मेण लभते श्रियम् । धर्मेण व्याधिनाशः स्यात्तस्माद्धर्मपरो भवेत ‌ ॥१॥

कांपिल्ये नगरे देवि ब्राह्मणस्तत्र तिष्ठति । स वेदपाठनिरतो धनाढयश्च बहूद्यमी ॥२॥

तस्य पत्नी वरारोहे पतिसेवासु ततपरा । एकदा चागता कन्या बाह्मणस्य किलानघे ॥३॥

पुत्रेण सह देवेशि चादरस्तेन वै कृतः । ततो बहुदिने याते तस्य स्वर्णं च चोरितम् ‌ ॥४॥

सर्वैस्तत्र स्थितैरेवं स्वर्णं प्रति सदाशिवे । उक्तं चानेन वै स्वर्णं ह्रतं तु ब्राह्मणं प्रति ॥५॥

ततो रोषपरीतात्मा दौहित्रोऽमूदथो शिवे । विषं भुक्तं तदा तेन बहुरोषकुलेन तु ॥६॥

मरणं तस्य वै जातं दौहित्रस्य वरानने । ततो बहुदिने याते ब्राह्मणस्य तदा मृतिः ॥७॥

तस्य पत्नी सती जाता सत्यलोके तदाऽवसत् ‌ । ततः पुण्यक्षये जाते मर्त्यलोके सुरेश्वरि ॥८॥

मानुषत्वं ततो जातमयोध्यानगरे शिवे । धनधान्यसमायुक्तो राजमन्त्री विचक्षणः ॥९॥

दौहित्रोऽस्य मृतो देवि तदुद्देशेन भो शिवे । जातन्ते बहवः कन्या अस्य पुत्रो न जायते ॥१०॥

शरीरे सततं गूग्रो ज्वरो जातः सुदारुणः । शत्रवो बहवः सन्ति न सौख्यं लभते क्वचित् ‌ ॥११॥

पुण्यं श्रृणु वरारोहे पूर्वपापक्षयो यतः । गृहवित्तषडंशेनं पुण्यकार्यं च कारयेत् ‌ ॥१२॥

गायत्री त्र्यम्बकश्चेति श्रीश्च ते इति ऋक्त्रयम् ‌ । एतान्मंत्राञ्जपेल्लक्षं दशांशं हवनं ततः ॥१३॥

दशांशं तर्पणं देवि मार्जनं तद्दशांशतः । गोदानं तद्दशांशं च तद्दशांशं च भोजयेत् ‌ ।

पक्वान्नैरथ देवेशि श्रद्धाभक्तिसमन्वितः ॥१४॥

कूष्माडं नारिकेलं च पश्चरत्नसमन्वितम् ‌ । गङ्रामध्ये प्रदातव्यं पूर्वपापविशुद्धये ॥१५॥

वृषभस्तरुणः शुम्रो घण्टाचामरशोभितः । ब्राह्मणाय प्रदातव्यं शय्यादानं विशेषतः ॥१६॥

एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । रोग्स्यापि निवृत्तिः स्याज्ज्वरस्तस्य न जायते ॥१७॥

इति कर्मविपाकसंहितायां एकोत्तरशततमोऽध्यायः ॥१०१॥

अथ द्वयाधिकशततमोऽध्यायः १०२

श्री शिव उवाच ॥

गान्धारनगरे देवि ब्राह्मणो वसति प्रिये । दयाशर्मेति विख्यातो मद्यपानरतः सदा ॥१॥

वेश्यासुरतसंतृप्तश्चौरकर्मरतः सदा । म्लेच्छाचाररतः सोऽपि म्लेच्छान्नभोजनः सदा ॥२॥

धनं न सश्चितं तेन म्लेच्छभार्यासु ततपरः । श्राद्धकर्मविहीनश्च पितुर्मातुश्च निन्दकः ॥३॥

एवं बहुगते काले मरणं तस्य चाभवत् ‌ । महाक्रकचनामानं नरकं दारुणं प्रति ॥४॥

निक्षिप्तः श्रृंखलां बद्धवा यमदूतैर्यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥५॥

नरकान्निःसृतो देवि गोधायोनिरमूतपुरा । सरटस्य पुनर्योनिं चटकत्वं ततोऽलभत् ‌ ॥६॥

मानुषत्वं ततो लेभे शुभे देशे वरानने । धनधान्यसमायुक्तो वंशहीनो महेश्वरि ॥७॥

पूर्वजन्मनि देवेशि ब्राह्मणत्वं यतोऽत्यजत् ‌ । तत्पापेनैव भो देवि पुत्रस्य मरणं मुहुः ॥८॥

तन्मातापितरौ वृद्धौ त्यक्तौ दुर्मतिना यतः । अतः शरीरे वै रोगाः काकवन्ध्यासहव्रणाः ॥९॥

शान्तिं श्रृणु वरारोहे यतः पुत्रो हि जायते । गृहवित्ताष्टमं भागं पुण्यकार्ये नियोजयेत् ‌ ॥१०॥

पश्चपलसुवर्णस्य गणाध्यक्षस्य चाकृतिम् । कृत्वा वै पूजयेच्चापि मन्त्रेणानेन सुव्रते ॥११॥

गणाध्यक्ष सुरेशान सर्वोपद्रवनाशन । मम पूर्वकृतं पापं हर दुःखनिवारण ॥१२॥

प्रतिमां गन्धपुष्पाधैः पूजितां विविधैः फलैः । दापयेदथ विप्राय वेदज्ञान तपस्विने ॥१३॥

ततो गां कपिलां दद्यात्स्वर्णश्रृङ्रविभूषिताम् ॥१४॥

गणेशस्य तु मन्त्रं वै जपेल्लक्षमतन्द्रितः । हवनं तद्दशांशेन मार्जनं तर्पणं तथा ।

शतं च भोजयेदेव श्रोत्रियान्वेदपारगान ‌ ॥१५॥

एवं कृत्वा विधानं तु ब्राह्मणांश्च समर्चयेत् ‌ । एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते ॥१६॥

आधयः संक्षयं यान्ति सर्वं पापं च नश्यति । ततो भवति वंशश्च व्याधिनाशश्च जायते ॥१७॥

इति कर्मविपाकसंहितायां द्वयाधिकशततमोऽध्यायः ॥१०२॥

अथ त्र्यधिकशततमोऽध्यायः १०३

शिव उवाच ॥

मध्यदेशे सुरेशानि गोमत्या निकटे शुभे । बलभद्रपुरं ख्यातं वसन्ति बहवो जनाः ॥१॥

तत्र ब्राह्मण एको हि युद्धाचाररतः सदाम । ब्रह्मकर्मपरिभ्रष्टो ब्राह्मणानां च निन्दकः ॥२॥

तस्य भार्याद्वयं चासीदेकां त्यक्त्वा द्विजस्ततः । द्वितीयां तोषयामास वस्त्रामत्रैर्विमूषणै ॥३॥

पुत्राश्च बहवो जाता ज्येष्ठायां शिववल्लभे । आखेटकं सदा याति ब्राह्मणो गहने वने ।

मृगं हत्वा वरारोहे भोजनं कुरुते सदा ॥४॥

अग्निदग्धं वनं कृत्वा मृगपक्षिगणस्य च । वधं वै कुरुते मूढो निर्दयश्च द्विजाधमः ॥५॥

एवं वयोन्तरे जाते तस्य मृत्युरामूत्किल । पश्चनमृता ततो भार्या पुंश्चली व्यभिचारिणी ॥६॥

यमदूतैर्महाघोरे नरके दारुणाभिधे । यमाज्ञया तत्र नीतो बह्वीं पीडां तु लब्धवान् ‌ ॥७॥

सप्ततिर्वै सहस्त्राणि वर्षाणि गिरिजे शिवे । भुक्तं नरकजं दुःखं बहुकष्टं सुदारुणम् ‌ ॥८॥

नरकान्निःसृतो देवि गर्दभस्तभवत्किल । महिषस्य पुनर्योनिं मानुषत्वं ततोऽलभत् ‌ ॥९॥

धनाढयो वैश्यवृत्तिश्च सज्जनानां च सेवकः मध्यदेशेऽभवद्देवि गुणवान ‌ पुत्रवर्जितः ॥१०॥

ब्रह्मकर्म यतस्त्यक्त्वा कृता वै शस्त्रधारणा । अतः पुत्रविहीनोऽयं जायन्ते बहुकन्यकाः ॥११॥

अग्निदाहं यतः कृत्वा दग्धं वै काननं महत् ‌ । मृगपक्षिवृका हस्तान्नष्टा अस्य ज्वरी ततः ॥१२॥

शान्तिं श्रृणु वरारोहे यतः पापप्रणाशनम् ‌ ॥१३॥

गोपालमंत्रे वै जप्तवा लक्षसंख्यं वरानने । दशांशं हवनं कुर्यात्तर्पणं मार्जनं तथा ॥१४॥

गोपालस्य सदा ध्यानं सदा गोपालकीर्त्तनम् ‌ ॥१५॥

शालग्रामशिलादानं सुवर्णरजतान्वितम् । शुम्रवस्त्रेण संयुक्तं देयं तच्छ्रोत्रियाय च ॥१६॥

मूमिदानं ततः कुर्याद्‌गोदानं च सुरेश्वरि । तिलधेनुं ततो दद्याद्‌ब्राह्मणानभोजयेत्ततः ॥१७॥

एवं कृते महेशानि पुत्रश्चैव प्रजायते । व्याधयः संक्षयं यान्ति काकवन्ध्या लभेत्सुतम् ॥१८॥

इति कर्मविपाकसंहितायां त्र्यधिकशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP