अथ द्विनवतितमोऽध्यायः ९२
शिव उवाच ॥
देशे पंचनदे देवि गंगानाम्नी पुरी शुभा । वसन्ति सर्वे वै वर्णा ब्राह्मणाः क्षत्रिया विशः ॥१॥
स्वकर्मनिरताः सर्वे वर्णाचारसमाश्रिताः । तन्मध्ये ब्राह्मणोऽप्येकः कृषिकर्मरतः सदाः ॥२॥
एकस्मिन्समये देवि सिद्धमन्नं च तैः कृतम । रात्रिस्तत्र समायाता क्षेत्रे चान्नं तदा कृतम् ॥३॥
भागिनेयस्तदा रात्रौ चतुर्थांशमचूचुरत् । उषःकाले ततो जाते भागिनेयस्य वै तदा ॥४॥
मातुलेन तदा देवि यष्टिनाऽस्य कृतो वधः । ततो बहुगते काले तस्य विप्रस्य पंचता ॥५॥
यमदूतैर्महादेवि निक्षिप्तो नरकार्णवे । अष्टाशीतिसहस्त्राणि वर्षाणि च सदाशिवे ॥६॥
भुज्यते विविधं कष्टं नरकं चैव दारुणम् । नरकान्निःसृतो देवि मार्जारत्वं भवेत्किल ॥७॥
व्याघ्रस्य च पुनर्योनिः कुक्कुटत्वं ततोऽभवत्त् । पुनर्मानुषयोनिश्च धनधान्यसमन्विता ॥८॥
स प्रवीणो महावक्ता कुलाचाररतः सदा । पूर्वजन्मनि भो देवि भागिनेयस्य वै वधः ॥९॥
कृतो वै मन्दमतिना तत्पापेनैव तस्य हि । पुत्रो न जायते देवि व्याधिश्चैव पुनः पुनः ॥१०॥
अस्य शान्तिं प्रवक्ष्यामि श्रृणु मत्तो वरानने । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ॥११॥
गायत्रीत्र्यंबकाम्यां च द्यौः शांतीति मनुत्रयम् । लक्षत्रयं वरारोहे प्रजपेतप्रयतः सुधीः ॥१२॥
द्शांशं हवनं देवि तर्पणं मार्जनं तथा । ब्राह्मणान्भोजयेच्चैव पश्चाशच्च वरानने ।
हविषा पायसेनापि खंडेन मोदकेन वै ॥१३॥
दशवर्णां ततो दद्यात्तिलधेनुं प्रदापयेत् । पश्चापात्रप्रदानं तु पिण्डदानं च कारयेत् ॥१४॥
भागिनेयस्य वै भूर्तिं सुवर्णरजतान्विताम् । हेम्रा दशपलेनैव सवत्सां पीठसंयुताम् ॥१५॥
पूजयेत्सुविधानेन मन्त्रेणानेन वै शिवे ॥१६॥
सुराराध्य जगत्स्वामिंश्चराचरगुरो हरे । मम पूर्वकृतं पापं तत्क्षमस्व दयानिधे ॥१७॥
अज्ञानाद्वा प्रमादाद्वा भागिनेयवधः कृतः । ततक्षमस्व दयापूर्ण त्र्यंबक त्रिपुरान्तक ॥१८॥
ततो वै पूजयेच्चैव लोकपालान्पृथक्पृथक् । पश्चान्माषबलिं दद्यात् प्रतिमां दापयेत्ततः ।
ब्राह्मणाय तदा देवि पूर्वपापविशुद्धये ॥१९॥
एवं कृते वरारोहे पुत्रः संजायते खलु । व्याधयः संक्षयं यान्ति न कन्या जायते खलु ॥२०॥
यदि न क्रियते देवि सप्तजन्मस्वपुत्रकः ॥२१॥
इति कर्मविपाकसंहितायां द्विनवतितमोऽध्यायः ॥९२॥
अथ त्रिनवतितमोऽध्यायः ९३
शिव उवाच ॥
पश्चिमायां महादेवि यवनस्य पुरं महत् । महानन्देति विख्यातं सर्वदेशे सुरेश्वरि ॥१॥
वसन्ति बहवो म्लेच्छाः स्वविद्यायां विचक्षणाः । ब्राह्मणस्तत्र वै देवि विद्यावान्निपुणास्तथा ॥२॥
तिष्ठत्यशंको नित्यं हि म्लेच्छान्नं स भुनक्त्यपि । संध्यया रहितो विप्रः पिशुनो दुर्मतिः शठः ॥३॥
सश्चितं बहुसाहस्त्रं स्वर्णरत्नगजादिकम् । ततो बहुदिने याते तस्य मृत्युरभूत्पुरा ॥४॥
सर्पेण दष्टो देवेशि पंचके निर्जलेऽपि वा । यमदूतैर्महादेवि यमाज्ञां गृह्म वै द्विजः ॥५॥
रौरवे नरके क्षिप्तो महाकष्टं स्म भुज्यते । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ॥६॥
नरकान्निःसृतो देवि ग्राहयोनिरभूत्पुरा । पुनः कच्छपयोनिं च मानुषत्वं ततोऽलभत् ॥७॥
पूर्वजन्मनि भो देवि ब्राह्मणत्वं यतोऽत्यजत । अपुत्रत्वं ततो देवि कन्यका नापि जायते ॥८॥
म्लेच्छान्नं देवि भुक्तं तु सन्ध्यां वै तर्पणं विना । अतो व्याधियुतो नित्यं न सुखं लभते क्वचित् ॥९॥
शान्तिं श्रृणु वरारोहे पूर्वेपापप्रणाशिनीम् । गृहं शुभंवरारोहे धनधान्यसमन्वितम् ।
संचितान्नं वरारोहे ब्राह्मणाय प्रदापयेत् ॥१०॥
गायत्रीमूलमंत्रेण लक्षजाप्यं तु कारयेत् । जातवेदेति मंत्रेण लक्षजाप्यं तु कारयेत् ॥११॥
हवनं तद्दशांशेन मार्जनं तर्पणं तथा । त्रैमासिकव्रतं कुर्याद्व्रतं च रविसप्तमीम् ॥१२॥
ततो गां कपिलां देवि स्वर्णवस्त्रविभूषिताम् । दद्यात्सवत्सां विधिवद्ब्राह्मणाय शिवात्मने ॥१३॥
अश्चदानं च कर्तव्यं चामरं छत्रमेव च ॥१४॥
एवं कृते न संदेहो व्याधिनाशो भवेद् ध्रुवम । पुत्रोऽपि जायते देवि वंध्यात्वं च प्रशाम्यति ॥१५॥
इति कर्मविपाकसंहितायां त्रिनवतितमोऽध्यायः ॥९३॥
अथ चतुर्नवतितमोऽध्यायः ९४
शिव उवाच ॥
यत्किंचित्क्रियते कर्म वैदिकं चापि लौकिकम् । तत्तत्कर्मफलं भोगमिह लोके परत्र च ॥१॥
सौराष्ट्र्नगरे देवि क्षत्रियो वसति प्रिये । क्षात्रधर्मरतो नित्यं मृगपक्षिप्रहारकः ॥२॥
एकस्मिन्समये दैवाद्वनं यातः स दुर्मतिः । मृगीं सगर्भां हतवान् बालकद्वयसंयुताम् ॥३॥
पुत्रेण भार्यया सार्धं भुक्तं तेन दुरात्मना । ततो वृद्धत्वमापन्ने तस्य मृत्युरभूत्किल ॥४॥
यमदूतैर्सहादेवि निक्षिप्तो नरके तदा । षष्टिवर्षसाह्स्त्राणि भुक्त्वा नरकयातनाम् ॥५॥
नरकान्निः सृतो देवि महिषो जायते स्म सः । वराहत्वं पुनर्जातं मानुषत्वमवाप्तवान् ॥६॥
देशे पुण्यतमे देवि धनधान्यसमन्वितः । विद्यावान्गुणवान्वक्ता राजसेवासु तत्परः ॥७॥
पूर्वजन्मनि देवेशि हत्वा मृगगणान् बहून् । प्रसवोन्मुखी मृगी नष्टा मृगवृन्दसामन्विता ॥८॥
तत्पापेन महादेवि मृतवत्सत्वमाप्तवान् । शरीरे बहवो रोगा ज्वराश्चातुर्थिकास्तथा ॥९॥
शान्तिं श्रृणु वरारोहे मृतवत्सत्वशान्तये । गृहवित्ताष्टमं भागं पुण्यकार्ये नियोजयेत् ॥१०॥
गायत्रीमूलमंत्रेण लक्षजाप्यं तु कारयेत् । हवनं तद्दशांशेन मार्जनं तर्पणं ततः ॥११॥
पलपंचसुवर्णस्य म्रगीं वत्ससमन्विताम् । कृत्वा समर्पयेच्चैव ब्राह्मणाय शिवात्मने ॥१२॥
दशवर्णां ततो दद्याच्छय्यादानं विशेषतः वाटिकां रोपयेच्चैव पथि कूपं तथा शिवे ॥१३॥
ब्राह्मणान्भोजयेत्तद्वच्छतसंख्यान् सुमोदकैः ॥१४॥
एवं कृते वरारोहे पुत्रः संजायते खलु । व्याधयः संक्षयं यान्ति वन्ध्यात्वं च प्रशाम्यति ॥१५॥
मृतवत्सा तु या नारी सुतं सानुग्रहं लभेत् । काकवन्ध्या पुनः पुत्रं लभते नात्र संशयः ॥१६॥
इति कर्मविपाकसंहितायां चतुर्नवतितमोऽध्यायः ॥९४॥
अथ पश्चनवतितमोऽध्यायः ९५
शिव उवाच ॥ मथुरादक्षिणे भागे योजनानां त्रयोपरि । पुरं सिद्धमिति ख्यातं वसन्ति बहवो जनाः ॥१॥
छीपकारो वसत्येको धनधान्यसर्मान्वतः । बलभद्र इति ख्यातो वैष्णवो ज्ञानवल्लभः ॥२॥
तस्य पुत्रत्रयं जातं कनीयस्यस्य चादरः । नादरो ज्येष्ठपुत्रस्या मध्यमस्य तथैव च ॥३॥
धनं बहु चितं तेन महाशूद्रेण चानघे । भ्रातृणां विग्रहो जातो विभागार्थं धनस्य तु ॥४॥
ब्राह्मणस्तस्य वै मित्रं विग्रहस्तेन वै श्रुतः । आगतः सोऽस्य निकटे छीपकारस्य वै शिवे ॥५॥
ब्राह्मणस्य वधो जातः शूद्राणां विग्रहे सति । सर्वं द्रव्यं कनिष्ठाय छीपकारो ददौ स्वयम् ॥६॥
एवं बहुगते काले शूद्रस्य मरणं त्वभूत् । रौरवं नरकं जातं छीपकाराय वै स्वयम ॥७॥
लक्षवर्षं वरारोहे भुक्त्वा नरकयातनाम् । नरकान्निःसृतो देवि व्या घ्रयोनिस्ततोऽभवत् ॥८॥
ततो गृध्रस्य वै योनिं काकयोनिं ततोऽलभत् । मानुषत्व पुनर्जातं मध्यदेशे सुरेश्वरिं ।
धनधान्यसमायुक्तो रोगवान् पुत्रवर्जितः ॥९॥
अस्य शान्तिं प्रवक्ष्यामि श्रृणु मे परमेश्वरि ॥१०॥
गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् । पूर्वपाप विशुद्धयर्यं दशवर्णां ततो ददेत् ॥११॥
गायत्रीसूर्यमन्त्राम्यां लक्षजाप्यं वरानने । दशांशं हवनं देवि मार्जनं तर्पणं तथा ॥१२॥
दशांशं भोजयेद्विप्रान्ब्राह्मणान्वेदपारगान् ॥१३॥
कूष्माष्डं नारिकेरं च पश्चरत्नसमन्वितम । गंगामध्ये प्रदातव्यं देवि सत्यव्रताय च ॥१४॥
एवं कृते वरारोहे सर्वरोगक्षयो भवेत् । वंशवृद्धिर्भवेत्तस्य नात्र कार्या विचारणा ॥१५॥
इति कर्मविपाकसंहितायां पश्चनवतितमोऽध्यायः ॥९५॥