संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - अनुराधा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथाष्टषष्टितमोऽध्यायः ६८

शिव उवाच ॥

कल्याणनगरे देवि मायापुर्याः समीपतः । एको वणिग्जनोऽप्यासीद्धनाढयो धनगर्वितः ॥१॥

क्रयं च कुरुते नित्यं विक्रयं च सदाऽकरोत् ‌ । महालोभवशाद्देवि न दानं कुरुते क्वचित् ‌ ॥२॥

तस्य भार्या विशालाक्षि पुंश्चली कुलटाऽधमा । पुत्रद्वयं वरारोहे पुंश्चल्यां समभूत्तदा ॥३॥

एको द्यूतरतः पुत्रो द्वितीयो ब्राह्मणीरतः । वैश्येनैव विशालाक्षि धनं च बहु सश्चितम् ‌ ॥४॥

प्रत्यहं भुज्ये छागविक्रयं कुरुते सदा । वृद्धे सति महादेवि वैश्यस्य मरणं ह्यभूत् ‌ ॥५॥

यमदूतैस्तदा बद्ध्वा निक्षिप्तो नरकार्णवे । स्वरूपं दर्शयामास तस्मै वैश्यायय भो शिवे ॥६॥

नवत्यब्दसहस्त्राणि घोरे नरकदारुणे । महाकष्टं तदा प्राप्तः कृमिभिर्घोररूपिभिः ॥७॥

ततो व्याघ्रस्य वै योनिं काककुक्कुटयोः पुनः । मानुषत्वं पुनर्यातः पुत्रकन्याविवर्जितः ॥८॥

पुनर्विवाहिता सा तु या पत्नी पूर्वजन्मनि । रोगवत्यभवत्सोग्रा मृतवत्सा पुनः पुनः ॥९॥

एकापत्या तदा जाता पुनः पुत्रो न जायते ॥१०॥

यदा सर्वस्वदानं वै सूर्यस्याराधनं यदा । हरिवंशश्रवणं देवि दुर्गास्तोत्रजपस्तथा ॥११॥

गायत्रीमूलमन्त्रेण लक्षजाप्यं यदा भवेत् ‌ । तदा पुत्रो भवेद्देवि व्याधिनाशश्च जायते ॥१२॥

इति कर्मविपाकसंहितायां अष्टषष्टितमोऽध्यायः ॥६८॥

अथैकोनसप्ततितमोऽध्यायः ६९

शिव उवाच ।

मागधे वै शुभे देशे काष्ठकारोऽवसत्प्रिये । पुत्रपौत्रसमायुक्तो धनाढयो गुणवानपि ॥१॥

यदा चार्धं वयो जातं दरिद्रत्वं तदाऽभवत् ‌ । गृहीतं च यतेर्द्रव्यं शतं पंचपलं तथा ॥२॥

व्ययं कृत्वा तदा तेन न दत्तं यतये शिवे । ततस्तस्या भवन्मृत्युः काष्ठकारस्य मागधे ॥३॥

ददौ वै कपिलां कृष्णां स्वर्णरौप्यविभूषिताम् ‌ । पुत्रेणापि कृतं श्राद्धं शास्त्ररीत्या गयादिकम् ‌ ॥४॥

यक्षलोके तदा यातो वर्षं शतसहस्त्रकम् ‌ । पुनः पुण्यक्षये जाते कपियोनिं ततोऽलभत् ‌ ॥५॥

ऋक्षस्यैव पुनर्योनिं मानुषत्वं ततोऽगमत् ‌ । धनधान्यसमायुक्तो गुणज्ञोऽप्यतिसुन्दरः ॥६॥

पूर्वजन्मनि भो देवि काष्ठच्छेदः कृतः सदा । तेन पापेन भो देवि शरीरे महती व्यथा ॥७॥

यतेर्द्रव्यं गृहीतं च न दत्तं यतये यतः । तेन जातः सुतो देवि ऋणसम्बन्धकारणात् ‌ ॥८॥

द्यूतवेश्यारतो नित्यं पितृमात्रोर्विरोधकृत् ‌ । युवरूपो यदा जातस्तदा मृत्युश्च जायते ॥९॥

पुनः पुत्रस्य संदेहः काकवन्ध्यात्वमाप्रुयात् ‌ । पत्नी तस्य वरारोहे मृतवत्सा पुनः पुनः ॥१०॥

अस्य्य शान्तिमहं वक्ष्ये श्रृणु देवि प्रयत्नतः । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ ॥११॥

सूर्यमन्त्रस्य वै जाप्यं वैदिकस्य वरानने । आकृष्णेति महामंत्रः सर्वव्याधिविनाशनः ॥१२॥

सर्वकामप्रदो देवि मोक्षदो भुक्तिकारणम् ‌ ॥१३॥

सूर्यदेवस्य यो भक्तिं कुरुते नियतो नरः । न किंचिद्‌दुर्लभं तस्य पुत्रतो धनतोऽपि वा ॥१४॥

ममातीव प्रियो नित्यं सूर्यदेव उपासिते । मद्‌गणास्तं हि रक्षन्ति यतो मम कला रविः ॥१५॥

कमलं सूज्ज्वलं देवि वंशपात्रं सुशोभनम ‌ । तस्योपरि सुवर्णस्य सूर्यं रत्नविभूषितम् ‌ । पलपंचमितं देवि मंत्रेणानेन पूजयेत् ‌ ॥१६॥

ॐ नमः सूर्याय देवाय भद्राय भद्ररूपिणे । पूर्वजन्म कृतं सर्वं मम पापं व्यपोहय ॥१७॥

प्रतिमां पात्रसंयुक्तां ब्राह्मणाय च दापयेत् ‌ ॥१८॥

ततो गां कपिलं शुभ्रां सवत्सां स्वर्णभूषिताम् ‌ । ब्राह्मणाय ततो दद्यात्पट्टवस्त्रेण वेष्टिताम ‌ ॥१९॥

रविसप्तमीव्रतं कुर्यात्पत्न्या सह वरानने । पूर्वजन्मकृतं पाप नश्यत्येवं कृते प्रिये ॥२०॥

रोगाः सर्वे क्षयं यान्ति पुत्रलाभो भवेद ‌ ध्रुवम ‌ । काकवंध्या लभेत् ‌ पुत्रं मृतवत्सा चा पुत्रिणी ॥२१॥

इति कर्मविपाकसंहितायां एकोनसप्ततितमोऽध्यायः ॥६९॥

अथ सप्ततितमोऽध्यायः ७०

शिव उवाच ॥

सौराष्ट्रदेशे विख्यातं सुकर्माख्यं पुरं महत् ‌ । तत्र तिष्ठति वै विप्रो ब्रह्मकर्मविवर्जितः ॥१॥

विक्रयं कुरुते नित्यं गजवाजिरथादिकम् ‌ । राजमृत्युं समासाद्य ग्रामदाहस्तथा कृताः ॥२॥

ब्राह्मणा बहवणस्तत्र ब्राह्मण्यश्च तथा शिवे । मृता ग्रामस्य वै दाहे बह्वयो गावो मृताः खलु ॥३॥

ततो बहुतिथे काले मृतः सोऽपि द्विजाधमः । ततस्तु यमदूतेन नरके घोरकर्दमे ॥४॥

यमाज्ञया च निक्षिप्तः कष्टं भुक्तं मुहुर्मुहुः । नरकान्निर्गतो देवि गजयोनिं ततोऽलभत् ‌ ॥५॥

कच्छपत्वं ततो यातः काकयोनिस्ततोऽभवत् ‌ । मानुषत्वं ततो यातः कुले महति शोभने ॥६॥

सर्वसम्पत्तिसंयुक्तो वंशस्तस्य न जायते । बहुकन्यासमायुक्तो रोगयुक्तो भवेन्नरः ॥७॥

भार्या तस्य ज्वरग्रस्ता मासे वर्षे भवेज्वरः । अतः शान्तिं प्रवक्ष्यामि यतः खलु सुखी भवेत् ‌ ॥८॥

चतुर्भागं गृहद्रव्यं ब्राह्मणाय समर्पयेत् ‌ । प्रयागे मकरे मासि पत्न्या सह वरानने ॥९॥

स्त्रानं तु नियतः कुयात्सप्ताहं च ततः शिवे । हेमदानं ततः कुर्याद् ‌ भूमिदानं च पार्वति ॥१०॥

गायत्रीजातवेदोम्यां त्र्यम्बकेण तदा जपेत् ‌ । दशायुतप्रमाणेन हवनं मार्जनं तथा ॥११॥

ब्राह्मणान्भोजयेद्भक्त्या पक्वान्नैः पायसेन च । विप्रेम्यो दक्षिणां दद्याद्वस्त्ररत्नविभूषिताम ‌ ॥१२॥

द्शवर्णां ततो दद्याद्धरिवंशश्रवणं ततः । एवं कृते वरारोहे शीघ्रं पुत्रमवाप्नुयात् ‌ ॥१३॥

काकवन्ध्या लभेत्पुत्रं पुनर्देवि न संशयः । रोगाः सर्वे क्षयं यान्ति मृतवत्सा लभेत्सुतम ‌ ॥१४॥

इति कर्मविपाकसंहितायां सप्ततितमोऽध्यायः ॥७०॥

अथैकसप्ततितमोऽध्यायः ७१

शिव उवाच । वन्दी जनो वसत्येकः सौराष्ट्रविषये शुभे । स कविर्भाग्यवान्देवि स्वधर्मनिरतः सदा ॥१॥

तस्य स्त्री सुन्दरी देवि पतिसेवासु तत्परा ॥२॥

एकस्मिन्दिवसे देवि ब्रह्मचारी समागतः । आतिथ्यकरणे तस्य चासमर्थस्तदा शिवे ॥३॥

उपोषणं कृतं तेन द्वारे वन्दिजनस्य च । प्रभाते स वरारोहे शापं दत्त्वा गतस्तु वै ॥४॥

ततस्तु दैवयोगेन मार्जारी तत्र सूतिका । पंच पुत्रा वरारोहे घातितास्तेन भामिनि ॥ मार्जारी च तदा देवि क्षुधार्ता च तदा तथा ॥५॥

ततो बहुतिथे काले तस्य मृत्युरभूत्पुरा । पत्नी पतिव्रता तस्य सती जाता च तत्क्षणात् ‌ ॥६॥

सत्यलोके वरारोह्हे युगमेकमुवास सः । पत्न्या सह वरारोहे सौख्यं हि मनसेप्सितम ‌ ॥७॥

भुक्तं देवाङ्रनासार्द्धं पुनः पुण्यक्षये सति । मानुषत्वं ततो लेभे सह पत्न्या वरानने ॥८॥

धनधान्यसमायुक्तो वरा भार्या विवाहिता । पुत्राश्व बहवो जातास्तेषां मृत्युरभूत्किल ॥९॥

सा ज्वरेण समाविग्ना मध्ये तापयुता पुनः । तस्य पापस्य वै शान्तिं श्रृणु त्वं गिरिजे वरे ॥१०॥

जातवेदसमंत्रेण लक्षजाप्यं च कारयेत् ‌ । विडालप्रतिमां कृत्वा पश्चबालैश्च संयुताम् ‌ ॥११॥

हेम्रा रौप्यस्य वा देवि पलपश्चदशस्य तु । सवस्त्राम वै तदा दद्याद्‌ब्राह्मणाया वरानने ॥१२॥

गामेकां रक्तवर्णां च तां विप्राय प्रदापयेत् ‌ । अमायां पिण्डदानं च सोमवारे तथा गुरौ ॥ व्रतं च रविसप्तम्यां कर्तव्यं भार्यया सह ॥१३॥

ततः पुत्रो भवेद्देवि चिरंजीवी तथोत्तमः । व्याधिनाशो भवेद्देवि वन्ध्यात्वं च प्रशाम्यति ॥१४॥

इति कर्मविपाकसंहितायां एकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP