संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


वसुधा वसुधारा च वहन्ती च तथापरे ।
श्रीधरा भद्रि का चैव एकभद्रा द्विभद्रि का ॥१॥
त्रिभद्रि का भद्र माला वैमानी भ्रमरावली ।
स्वस्तिका हरमाला च कुलशीला महीधरी ॥२॥
मन्दारमालिकानङ्गलेखाथोत्सवमालिका ।
नागारामा मारभव्या तथा च मकरध्वजा ॥३॥
नन्द्यावर्ता च भूपाला पारिजातकमञ्जरी ।
चूडामणिप्रभा चैव तथा श्रवणमञ्जरी ॥४॥
विश्वरूपादिकमला तथा त्रैलोक्यसुन्दरी ।
गन्धर्वबालिका चान्या विद्याधरकुमारिका ॥५॥
सुभद्रा च समाख्याता तथान्या सिंहपञ्जरा ।
वज्जपकुरवाद्याः गन्धर्वनगरी तथा ॥६॥
तथामरावती ज्ञेया रत्नधूमा च नामतः ।
त्रिदशेन्द्र सभा चैव तथान्या देवयन्त्रिका ॥७॥
चत्वारिंशद्द्वितीयं स्यादेकोना नामसंख्यया ।
यमलाम्बरधरा नेत्रा दद्युडाः खण्डिला सिता ॥८॥
अथातः कथ्यते तासां प्रविभागो यथा यथा ।
जगतीनां क्रमेणैव शालानां च यथोदितः ॥९॥
चतुरश्रीकृते क्षेत्रे षडेते स विभाजिते ।
समं वा चार्धयुक्ते वा गुणोऽथ मुखायताम् ॥१०॥
मण्डपेनोज्झिते कुर्याज्जगतीमनुसारतः ।
द्वौ भागौ मध्यदेशे स्यात्प्रासादो भागिको भ्रमः ॥११॥
कर्णादृशां समुज्य पार्श्वयोरुभयोः पुरः ।
श्रीखण्डिका विधातव्याः प्रासादमं --- मिमाम् ॥१२॥
मत्तवारणसंयुक्ता प्रतोल्यादिविभूषिता ।
प्रथमे च समाख्याता जगती वसुधाभिधा ॥१३॥
वसुधा वसुधारा स्यात्समायुक्ताग्रशालया ।
निर्गमः पुरतः कार्यः प्रासादस्य प्रमाणतः ॥१४॥
--- विस्तारस्तथा कार्यस्तं चतुर्धा विभाजयेत् ।
भागिका श्रमणी कार्या शेषशाला द्विभागिका ॥१५॥
सुण्डिका चापि पूर्वोक्तमानेनैवायता भवेत् ।
वसुधा च पुनः कर्णशालाभ्यां राजसिंहिका ॥१६॥
प्रासादार्धेन ते कार्यं कर्णयोरुभयोरपि ।
स्वमानार्धेन च तयोर्भ्रमणीं परिकल्पयेत् ॥१७॥
मूलप्रासादविस्तारा कर्तव्या सुण्डिका पुरा ।
शाला स्याद्वसुधा राजहंसाः पुरो यदा ॥१८॥
श्रीधरी सा तदा तस्याः सुरोयद्यन्द्र पूर्ववत्  ।
यदा तु हंसिकास्थाने शाले स्तोऽपरकर्णयोः ॥१९॥
तद्रू पे तत्प्रमाणे च तदा सा भद्रि का भवेत् ।
चतुरश्रीकृते क्षेत्रे षोडशांशविभाजिते ॥२०॥
पूर्वोक्तक्रमसम्पन्ने यथाकामं मुखायते ।
मण्डपायामसंयोगाद्यथाभागं विभाजिते ॥२१॥
मध्ये देवालयः कार्यश्चतुर्वर्गपदान्वितः ।
बहिर्द्विपदविस्तारो भ्रमस्तस्य समन्ततः ॥२२॥
कर्णे कर्णे च कर्तव्या द्विपदायामविस्तृता ।
चतुर्दिशं कर्णशाला या पदिभ्रमणान्विता ॥२३॥
पदद्वितयविस्तारा त्रिपदायामसंयुता ।
पदिका च भ्रमणा कार्या भद्र शालाश्च सुन्दराः ॥२४॥
वार्यन्तराणि परितः कुर्यान्मध्येषु शालयोः ।
पदमेकं प्रविष्टानि तदर्धं विस्तृतानि च ॥२५॥
शालायाः पृष्ठभद्रे स्यादेकभद्र द्विभद्रि का ।
कपोकृताभ्यां त्रिभद्रा णि पृष्ठकुक्षिषु ॥२६॥
शालाभिः स्याश्चाथ तिसृभिर्जगती भद्र मालिनी ।
एकभद्रा दिचतुष्टयम् ।
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ॥२७॥
षड्वर्गलक्षणोपेतो मध्ये कार्यः सुरालयः ।
देवालयपरितस्त्रिपदः स्यात्परिभ्रमः ॥२८॥
ततः शालाविभक्तिश्च कर्तव्या प्रोक्तलक्षणा ।
पञ्चभागायता मध्ये भूचतुविस्तृता पदैः ॥२९॥
भद्र शालाश्च कर्तव्यास्तन्मध्ये भागिकभ्रमः ।
भद्र स्य पार्श्वद्वितये द्विपदायामविस्तृतम् ॥३०॥
शालाद्वयं विधातव्यं द्वादशी शत --- भ्रमम् ।
भागमेकं प्रवेशस्तु तयोः कर्णद्वयोर्भवेत् ॥३१॥
तिस्रस्तिस्रो भवत्येवं शालादिक्षु तिसृष्वपि ।
षडेवोदकमार्गाश्च कार्या भागार्धनिस्सृताः ॥३२॥
भागमेकं प्रविष्टाश्च भवेयुर्दिक्त्रयेऽपि ते ।
कर्णौ च पुरतः कार्यौ भागद्वितयसम्मितौ ॥३३॥
ससुण्डिका विमानोऽयं सुरासुरनरार्चिता ।
सुण्डिकाग्रे यदेतस्यां शालाप्रासादसंमुखम् ॥३४॥
संस्तुता किन्नरैः सिद्धैस्तदा स्याद्भ्रमरावलिः ।
वक्त्रशालाविहीना तु पार्श्वशालाद्वयान्विता ॥३५॥
तद्रू पा तत्प्रमाणा या स्वस्तिकी सा प्रकीर्तिता ।
प्रासादाभिमुखी शाला स्वस्तिक्यामेव चेद्भवेत् ॥३६॥
तदानीं हंसमालति विख्याता जगती भुवि ।
मुख्यस्य पार्श्वद्वितये भागं वार्यन्तरं यदा ॥३७॥
कृत्वा प्रासादयद्रुग्रे भद्र मानेन निर्गमम् ।
प्रासादसंमितं सूत्रं शालास्तु गलभूषिताः ॥३८॥
शुण्डिका तदवस्थे च मुखे स्याच्छालया विना ।
कुलशैला तदा ज्ञेया हंसमालागमाश्रया ॥३९॥
सदा महेश्वरस्येष्टा स्कन्दस्य तु विशेषतः ।
अस्या एव यदा शाला पुरोभद्रे विधीयते ॥४०॥
तदा महीधरी प्रोक्ता महीधरमनःप्रिया ।
चतुरश्रीकृते क्षेत्रे साष्टाविंशतिभाजिते ॥४१॥
चतुःषष्टिपदं मध्ये कुर्याद्देवालयं बुधः ।
चतुष्पदो भ्रमः कार्यो देवागारस्य सर्वतः ॥४२॥
भ्रमसूत्रस्य कर्णस्था द्विपदायतविस्तृताः ।
शालाश्चतुस्तस्रः कर्तव्या भागिकभ्रमवेष्टिताः ॥४३॥
तासां पार्श्वेषु सन्त्यज्य भ्रमाद्भागचतुष्टयम् ।
शालां कं --- प्रकुर्वीत --- भागायतविस्तृतम् ॥४४॥
एकभागिकविस्तारः कर्णः स्यात्पार्श्वशालयोः ।
मध्ये भागे जलाध्वा स्याद्विहाय त्रिदशं वहिः ॥४५॥
द्विभागविस्तृतां तां च कुर्याद्भागत्रयायताम् ।
अन्तरेण जलाध्वा स्याद्भद्र पार्श्वजलालयोः ॥४६॥
स च भागार्धमायामात् प्रविष्टस्तावदेव च ।
कृत्वा तिसृषु दिक्ष्वेवं सुण्डिकाकन्दमध्यतः ॥४७॥
प्रासादार्धसमायामौ सम्यक्तुण्डौ निवेशयेत् ।
तयोरपि च शाले द्वे भ्रमक्रमविभूषिते ॥४८॥
कार्ये मन्दारशाला स्यादेवं हरमनःप्रिया ।
सुण्डिकायां यदा तस्याः शाला सम्पद्यते तदा ॥४९॥
अनङ्गलेखा भवति जगती पार्वतीप्रिया ।
यत्रास्मिन्नेव विन्यासे मुखशाले विना कृते ॥५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP