संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः

पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


देवतानां पदैरित्थं संविभक्तैः पृथग्विधैः ।
स्थपतिः प्रयतः कुर्याद्वास्तुमित्थं पुमाकृतिम् ॥१॥
शिरस्तस्याग्निरुद्दिष्टं दृष्टिर्दित्यम्बुदाधिपौ ।
जयन्तश्चादितिश्चास्य कर्णौ वायुर्मुखे स्थितः ॥२॥
अर्कः स्याद्दक्षिणे वामे भुजे सोमः प्रतिष्ठितः ।
महेन्द्र चरकौ सापवत्सावस्योरसि स्थितौ ॥३॥
स्तनेऽर्यमा दक्षिणे स्याद्वामे च पृथिवीधरः ।
यक्ष्मा रोगश्च नागश्च मुख्यो भल्लाट इत्यमी ॥४॥
दक्षिणेतरमेतस्य बाहुं देवाः समाश्रिताः ।
सत्यो भृशो नभो वायुः पूषा चेत्यथ दक्षिणम् ॥५॥
पञ्चापि बाहुमेतस्य संश्रितास्त्रिदिवौकसः ।
सावित्रसवितारौ च रुद्र शक्तिधरावपि ॥६॥
चत्वारोऽमी कलाधिस्थाः करयोर्हृदि च स्वभूः ।
वितथौकः क्षतौ पार्श्वे दक्षिणेऽस्य व्यवस्थितौ ॥७॥
वामे पुनः स्थितावस्य देवौ शोषासुराभिधौ ।
मित्राभिधो विवस्वांश्च द्वावप्युदरमाश्रितौ ॥८॥
मेढ्रमध्यस्थितावस्य सुराविन्द्र जयाभिधौ ।
यमश्च वरुणश्चोर्वोः क्रमाद्दक्षिणवामयोः ॥९॥
गन्धर्वभृङ्गौ समृगौ जङ्घां राज्यामथेतराम् ।
द्वास्थसुग्रीवपुष्पाख्याः संश्रिताः पितरोऽङ्घ्रिगाः ॥१०॥
एकाशीतिपदस्येशदिग्विभागाश्रितं शिरः ।
माहेन्द्री संश्रितं विद्याच्चतुःषष्टिपदस्य तु ॥११॥
एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः ।
यः षोडशपदः स स्याच्चतुष्षष्ठिपदोद्भवः ॥१२॥
मध्ये य एव देवानां स्थितो ब्रह्माब्जसंभवः ।
स सहस्राननोऽचिन्त्यविभवो जगतां प्रभुः ॥१३॥
योऽयं वह्निरिहोक्तः स सर्वभूतहरो हरः ।
पर्जन्यनामा यश्चायं वृष्टिमानम्बुदाधिपः ॥१४॥
जयन्तस्तु द्विनामाख्यः कश्यपो भगवानृषिः ।
महेन्द्र स्तु सुराधीशो दनुजानां विमर्दनः ॥१५॥
आदित्यं पुनरिच्छन्ति विवस्वन्तमहस्करम् ।
सत्यो भूतहितो धर्मो भृशः कामोऽथ मन्मथः ॥१६॥
योऽन्तरिक्षः स्मृतो देवस्तन्नभः समुदाहृतम् ।
मारुतो वायुरुद्दिष्टः पूषा मातृगणः स्मृतः ॥१७॥
अधर्मो वितथाख्यः स्यात्कलेरप्रतिमः सुतः ।
गृहक्षतः पुनर्योत्र स चन्द्र तनयो बुधः ॥१८॥
प्रेताधिपो मतः श्रीमान् यमो वैवस्वतश्च सः
गन्धर्वो भगवान् देवो नारदः परिकीर्तितः ॥१९॥
भृङ्गराजमिहेच्छन्ति राक्षसं निरृतेः सुतम् ।
यो मृगोऽस्मिन्ननन्तः स स्वयंभूर्धर्म इत्यपि ॥२०॥
आदिः प्रजापतिः स्रष्टा मनुः सुग्रीव ईरितः ।
पुष्पदन्तस्तु विनतातनयः स्यान्महाजवः ॥२१॥
वरुणः पाथसां नाथो लोकपालः स कीर्तितः ।
असुरो राहुरर्केन्दुमर्दनः सिंहिकात्मजः ॥२२॥
शोषस्तु भगवानेष सूर्यपुत्रः शनैश्चरः ।
पापयक्ष्मा क्षयः प्रोक्तो रोगस्तु कथितो ज्वरः ॥२३॥
भुजङ्गमानामधिपः श्रीमान् नागस्तु वासुकिः ।
त्वष्टा स्यान्मुख्यसंज्ञोऽत्र विश्वकर्माभिधश्च सः ॥२४॥
चन्द्रो भल्वाट इत्युक्तः कुबेरः सोमसंज्ञितः ।
चरको व्यवसायाख्यः श्रीरिहादितिसंज्ञिका ॥२५॥
दितिरत्रोच्यते शर्वः शूलभृद्वृषभध्वजः ।
हिमवानाप इत्युक्त आपवत्स उमा स्मृता ॥२६॥
आदित्यस्त्वर्यमा वेदमाता सावित्र उच्यते ।
देवी गङ्गात्र विद्वद्भिः सवितेति प्रकीर्तिता ॥२७॥
मृत्युः शरीरहर्तासौ विवस्वानिति स स्मृतः ।
जयाभिधस्तु वज्रीति स्यादिन्द्रो बलवान् हरिः ॥२८॥
मित्रो हलधरो माली रुद्र स्तूक्तो महेश्वरः ।
राजयक्ष्मा गुहः प्रोक्तः क्षितिध्रोऽनन्त उच्यते ॥२९॥
चरकी च विदारी च पूतना पापराक्षसी ।
रक्षोयोनिभवा ह्येता देवतानुचरीर्विदुः ॥३०॥
इत्येष वास्तुदेवानां निघण्टुः परिकीर्तितः ।
क्षो मूर्ध्नि हो दृशोर्मध्ये सो घ्राणे चिबुके तु षः ॥३१॥
शः कण्ठे हृदये वः स्याल्लकारो नाभिदेशगः ।
रेफो बस्तौ यकारस्तु मेढ्रे मः पुष्यकावुभौ ॥३२॥
नकार ऊरुर्णो जानु ञकारः पिण्डिकाश्रितः ।
ङकारो गुल्पह्योरन्ते पकारोऽङ्घ्रितले स्मृतः ॥३३॥
उक्तानि वास्तुपुरुषस्य यथावदित्थमङ्गानि वास्तुपददैवतनामभेदाः ।
वार्णाश्च वास्त्ववयवेष्विह षोडशैव ब्रूमोऽथ दैवतवशेन पुरे निवेशम् ॥३४॥

इति महाराजाधीराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे पुरुषाङ्गदेवतानिघण्ट्वक्षराङ्गनिर्णयो नाम चतुर्दशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP