संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
अथायतननिवेशो नामैकपञ्चाशोऽध्यायः

अथायतननिवेशो नामैकपञ्चाशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


एवं नृपस्य प्रासादे कृते कॢप्तऽथवा भुवि ।
तस्यानुशीविनः कुर्युः प्रासादान् परिधौ यदि ॥१॥
तदा दिग्भागविन्यासस्थानमानान्यनुक्रमात् ।
तेषामिहाभिधीयन्ते सर्वेषां वृद्धिहेतवे ॥२॥
दशाष्टौ षट्च धनुषां शतानि क्ष्माभृतां क्रमात् ।
मानमायतनस्योक्तं त्रेधा श्रेष्ठादिभेदतः ॥३॥
क्षेत्रमायतनस्यैवं चतुरश्रं समन्ततः ।
तत्र भक्ताः प्रकुर्वीरंस्त्रिधा स्वे स्वामिवत्सलाः ॥४॥
ये चास्य सम्मताः केचित्कुले जाता हितैषिणः ।
द्वादशांशेन हीनानि क्रमात् तान्यनुजन्मनाम् ॥५॥
तस्यैव वामतः कुर्यादुत्सेधाद्द्विगुणान्तरे ।
कुर्याद्दशांशहीनानि नैरृत्यां दिशि भूपतेः ॥६॥
प्रासादान्नृपपत्नीनां सर्वासामपि शास्त्रवित् ।
अष्टभागेन हीनानि प्रतीच्यां दिशि कारयेत् ॥७॥
देवधिष्ण्यानि तन्त्रैः स्यात् स्वसुराणां विधानतः ।
सौम्यायां मारुतीं यावन्नवांशापचिताः क्रमात् ॥८॥
प्रासादा मन्त्रिसेनानीप्रतीहारपुरोधसाम् ।
एतेषां पूर्वभागस्थं राजमातुर्निवेशनम् ॥९॥
हीनमेकादशांशेन तत्कार्यं राजकारिता ।
ऐशीमाश्रित्य देवानां तुल्यमैन्द्र पदावधि ॥१०॥
स्वसॄणां मातुलानां च कुमाराणां तथा क्रमात् ।
आग्नेय्यां द्विजमुख्यानां विधातव्यं निवेशनम् ॥११॥
कार्यः पुरोधःप्रासादः तुल्यतत्पुनरेव वा ।
याम्यायां कुर्युरष्टांशहीनान्युर्वीशमन्दिरात् ॥१२॥
सामन्तकुञ्जरारोहभटपौरजनाः क्रमात् ।
एतान्यायतनान्येषां यथाभागं प्रकल्पयेत् ॥१३॥
मर्मवेधप्रदेशस्थान् द्वारवेधगतानपि ।
स्वस्थानान्तरितांश्चैतान् न कुर्याद्धितकाम्यया ॥१४॥
अलिन्दैर्गर्भकोष्ठैश्च सीमास्तम्भगवाक्षकैः ।
द्वारद्र व्यतलोच्छ्रायैः प्राग्ग्रीवैः सिंहकर्णकैः ॥१५॥
न कुर्याद्भूषणैस्तुल्यं समं वास्थंदरूपतः ।
समरूपं भवेद्धर्म्यं निर्युक्तं च न नन्दति ॥१६॥
राजपीडा भवेत्तस्मिन्नाधिक्ये च कुलक्षयः ।
प्रासादाद्भूमिपालस्य निवेशं परिधौ स्थितम् ॥१७॥
द्र व्येण कतरेणापि नोत्कृष्टं कारयेद्बुधः ।
संस्थानान्मानतश्चापि विस्तारेणोच्छ्रयेण वा ॥१८॥
पूर्वोक्तेभ्यो विभागेभ्यः किञ्चिद्धीनतमः शुभः ।
अन्योन्यं द्विगुणच्छाद्यैरेकैकस्यान्तरं शुभम् ॥१९॥
सुभोग्यं तं च कुर्वीत बहुभिर्भवनान्तरैः ।
कोष्ठिकाभोजनागारैर्भाण्डोपस्करधामभिः ॥२०॥
शिलालूषात शालाभिः शेषं तु परिपूरयेत् ।
प्रशस्तान् कारयेत्सर्वाञ्शुभरूपान् मनोरमान् ॥२१॥
प्रायशः स्वालयांश्चान्यान् सर्वस्यान्यगृहाणि च ।
नरेन्द्रा यतनस्यैव निवेशात्परिकल्पयेत् ॥२२॥
अन्यथात्वे महादोषा वैपरीत्ये कुलक्षयः ।
इति कथितदिगादिभेदयोगैः ।
सुरभवनानि भवन्ति यस्य राज्ञः ।
अविरतमुदितोदितप्रतापः ।
स्वभुजजितां स चिरं प्रशास्ति पृथ्वीम् ॥२३॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयतननिवेशो नामैकपञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP