संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः

बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


इदानीमभिधास्यामो बलिरूपविधेः क्रमम् ।
येन येनार्चिता देवास्तुष्यन्ति समहेश्वराः ॥१॥
मण्डलं वास्तुनो मध्ये गोमयेन प्रकल्पयेत् ।
कलशं तत्र विन्यस्येत् सप्रसूनं सकाञ्चनम् ॥२॥
वास्तुदेवास्ततः कल्प्या यथास्थाननियोगतः ।
सधुपेर्विविधैर्माल्यैरर्घ्यं पश्चान्निवेदयेत् ॥३॥
अर्चयेद्विश्वकर्माणं माल्यैर्धूपैर्विलेपनैः ।
भक्षैः फलैर्बहुविधैः पूजयेत्सुसमाहितः ॥४॥
आज्येन पयसा दध्ना पूजयेच्छिखिनं पुनः ।
शालिगोधूममुद्ग्राद्यैर्धान्यैः पर्ज्जन्यमर्चयेत् ॥५॥
जयन्तं पूजयेदाम्रद्रा क्षाखर्जूरिकादिभिः ।
मालतीमल्लिकाभिश्च पूजयेत्त्रिदशाधिपम् ॥६॥
पुष्पै रक्तैस्तथा धूपै रक्तचन्दनलेपनैः ।
ततः सूर्यं जगन्नाथं पूजयेल्लोकचक्षुषम् ॥७॥
जम्बीरैर्बीजपूरैश्च नारङ्गैः पीतकैः फलैः ।
पूजयेत्सत्यनामानं देवं तेन स तुष्यति ॥८॥
मत्स्यमांसैश्च तुष्यन्ति सर्वे रक्षःपुरोगमाः ।
सितैः फलैर्नारिकेलैर्भृशश्च परितुष्यति ॥९॥
गन्धधूपप्रयोगैश्च नभोनामानमर्चयेत् ।
पुष्पैः सुगन्धिभिः शुक्लैर्मारुतः परितुष्यति ॥१०॥
कृसरं मधुसंयुक्तं पूष्णे भक्त्या निवेदयेत् ।
वितथं तु शुभैरन्यैर्मद्यमांसविवर्जितैः ॥११॥
पूजितस्तुष्टिमायाति विवस्वांश्च महामुनिः ।
पुष्पैः सपुष्पकैस्तुष्टिमवाप्नोति गृहक्षतः ॥१२॥
मत्स्यमांसयुतैर्भव्यैर्यमतुष्टिः सदा भवेत् ।
पुन्नागागरुधूपेन गन्धर्वानर्चयेद्बुधः ॥१३॥
मृगमांसयुतैर्भक्षैर्भृङ्गराजं च तर्पयेत् ।
राजजम्बूफलैर्बिल्वैर्देवमभ्यर्चयेन्मृगम् ॥१४॥
पायसैर्मधुसंयुक्तैर्मांसैर्भक्तैश्च शोभनैः ।
कर्पूरसुरभिद्र व्यगर्भैः संपूजयेत्पितॄन् ॥१५॥
सपुष्पैर्मोदकैर्लाजैः पललैश्च विमिश्रितैः ।
दौवारिकं प्रयत्नेन पूजयेद्विघ्नकारकम् ॥१६॥
अपूर्वैः शोभनैर्गन्धैर्धूपैर्माल्यैरनुत्तमैः ।
पुष्पैः कण्टकजातीनां सुग्रीवं पूजयेत्सदा ॥१७॥
सपुष्पैर्लापकैर्भक्ष्यैर्दधियुक्तान्नपायसैः ।
अर्चयत्पुष्पदन्तं तु यशोवीर्यान्वितं सुरम् ॥१८॥
मांसैश्च सूकरादीनां वैनतेयं सदार्चयेत् ।
वरुणं च महासत्त्वं पूजयेद्धूपचन्दनैः ॥१९॥
राहुं च मांससंयुक्तैस्तर्पयेद्भक्ष्यभोजनैः ।
रुधिरेण प्रदत्तेन तुष्टिमेति शनैश्चरः ॥२०॥
मांसेन तु क्षयस्तुष्टिं रोगाणामधिपो व्रजेत् ।
मेदसा पूजयेद्रो गं सर्वलोकभयङ्करम् ॥२१॥
वासुकिं क्षीरदानेन पूजयेत् सततं नरः ।
पूर्ववत्पूजयेद्देवं विश्वकर्माणमीश्वरम् ॥२२॥
सितप्रसूनविन्यासैर्भल्लाटं पूजयेद्बुधः ।
दधियुक्तेन चान्नेन सोमं सर्वत्र पूजयेत् ॥२३॥
कुबेरं धूपदानेन पूजयेत् सततं नरः ।
अदितिं च सुवर्णेन पद्मैरपि च पूजयेत् ॥२४॥
अर्कमन्दारमालाभिर्वृषभं च समर्चयेत् ।
अन्येषामपि देवानामर्चनं धूपसाम्प्रतैः ॥२५॥
सर्वपुष्पफलैश्चैषां कार्यं बुद्धिमता सदा ।
इत्येते बलयः सर्वे शान्त्यर्थं परिकल्पिताः ॥२६॥
शोधने कर्षणे भूमेः साधने रूपकल्पने ।
गृहे प्रवेशने रम्ये तिथिमभ्युदयेषु च ॥२७॥
स्कन्धावारनिवेशेषु पुरग्रामनिवेशने ।
देवालयक्षितिपवेश्मनिवेशनेषु ।
प्रोक्तान् बलीन् प्रवितरेत्प्रयतः सुरेभ्यः ।
प्रारम्भमन्यमपि वास्तुगतं चिकीर्षुः ।
कुर्वन्निमं विधिमभीप्सितभाजनं स्यात् ॥२८॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP