संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
८३ अध्यायांची नांवे

समराङ्गणसूत्रधार - ८३ अध्यायांची नांवे

समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.


समराङ्गणसूत्रधारा नाम प्रथमोऽध्यायः
विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः
प्रश्नो नाम तृतीयोऽध्यायः
महदादिसर्गश्चतुर्थोऽध्यायः
भुवनकोशः पञ्चमोऽध्यायः
सहदेवाधिकारः षष्ठोऽध्यायः
वर्णाश्रमप्रविभागः सप्तमोऽध्यायः
भूमिपरीक्षा नामाष्टमोऽध्यायः
हस्तलक्षणं नाम नवमोऽध्यायः
पुरनिवेशो दशमोऽध्यायः
वास्तुत्रयविभागो नामैकादशोऽध्यायः
नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः
मर्मवेधस्त्रयोदशोऽध्यायः
पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः
राजनिवेशो नाम पञ्चदशोऽध्यायः
वनप्रवेशो नाम षोडशोऽध्यायः
इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः
नगरादिसंज्ञा नामाष्टादशोऽध्यायः
चतुःशालविधानं नामैकोनविंशोऽध्यायः
निम्नोच्चादिफलानि नाम विंशोऽध्यायः
द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः
द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः
एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः
द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः
आयादिनिर्णयो नाम षड्विंशोऽध्यायः
सभाष्टकं नाम सप्तविंशोऽध्यायः
गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः
शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः
राजगृहं नाम त्रिंशोऽध्यायः
यन्त्रविधानं नामैकत्रिंशोऽध्यायः
गजशाला नाम द्वात्रिंशोऽध्यायः
अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः
अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः
शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः
बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः
कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः
वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः
द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः
पीठमानं नाम चत्वारिंशोऽध्यायः
चयविधिर्नामैकचत्वारिंशोऽध्यायः
शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः
द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः
स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः
अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः
तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः
वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः
प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः
अथायतननिवेशो नामैकपञ्चाशोऽध्यायः
प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः
जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः
प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः
मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः
प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः
श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः
पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः
द्रा विडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः
मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः
दिग्भद्रा दिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः
मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः
सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः
जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः
जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः
लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः
चित्रोद्देशो नामैकसप्ततितमोऽध्यायः
भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः
लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः
अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः
मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः
प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः
देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः
दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः
ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः
वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः
पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः
रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः
पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP