संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः

भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


इदानीं वर्तिकालक्ष्म भूमिबन्धश्च कथ्यते ।
गुल्मान्तरे शुभे क्षेत्रे पद्मिन्यां सरितस्तटे ॥१॥
पार्वतानां च कक्षेषु वापिकाननान्तरे ।
भौमा लवणपिण्डाः स्युर्मूलेषु च महीरुहाम् ॥२॥
क्षेत्रेष्वेतेषु या जाताः स्थिराः श्लक्ष्णाश्च पाण्डराः ।
ग्राह्या मृद्वावसासेष्वा विज्ञेया कटुशर्करा ॥३॥
क्षेत्राणामानुपूर्व्येण मृत्तिका कथिता शुभा ।
पेषयेत्कुट्टयित्वा तां ततः कल्कं समाचरेत् ॥४॥
शालिभक्तस्य दातव्यस्तत्र भागो यथोदितः ।
ग्रीष्मर्तौ सप्तमं भागं शीतकाले च पञ्चमम् ॥५॥
षष्ठं शरदि वर्षासु चतुर्थं भागमानयेत् ।
वर्तिकाबन्धनार्थामायान्ति तेन ता ॥६॥
अग्राया शालिवक्क्राभा यवं यव्यां सुखगृहम् ।
कुर्कुटाराग्रसदृशी कर्मभागविकल्पतः ॥७॥
शिक्षाकालेऽङ्गुलद्वन्द्वं प्रमाणेन विधीयते ।
कुथरेखासु शस्यन्ते वर्तिकाः त्र्यङ्गुलोन्मिताः ॥८॥
पटा रेखासु कुर्वीत मानेन चतुरङ्गुलाः ।
इदानीमभिधास्यामो वसुधाबन्धनक्रियाम् ॥९॥
पक्षिका चैव कूटाश्च --- पट एव च ।
तस्य तस्य किभान भूमिबन्धो निगद्यते ॥१०व
पुण्यनक्षत्रवारेषु माङ्गल्यदिवसेषु च ।
क्षतो वासो भुक्ता च कर्ता भर्ताथ शिक्षकः ॥११॥
अनेकवर्णैः कुसुमैर्गन्धैः न कृपापाः ।
नानाधूपैः सुरभिभिरर्चयित्वारभेत ताम् ॥१२॥
नवसूत्रात्तुलमृद्वस्तितजलेन समं समम् ।
नवत्वामात्सदृशं वृक्तनभविद्वात्यपराक्रियः ॥१३॥
लिङ्गसूत्रविनीक्षेतानिकटं सहतं नवः ।
अनुत्ततमनिस्मं च कुर्याद्यावत्क्षितौ समम् ॥१४॥
सुस्थितं जलवक्षायं सम्यगालोक्य धीमता ।
कृत्वा भूमिक्रियामेतां पश्चाद्बन्धनमाचरेत् ॥१५॥
लुचिमलांस्तिस्व व्रीहितण्डुलसन्निभाम् ।
संगृह्य तीर्थमथवा पिष्ट्वा कल्कं समाचरेत् ॥१६॥
तेन पिण्डं प्रकुर्वीत शोषेयेचतमात्तयो ।
शवयेत् कल्कयेद्येन व्यासाद्व्यषव्यस्तुया ॥१७॥
एवमेव चतुष्कोन्ता सप्त वारान् प्रघर्षयेत् ।
हस्तेन संमृशेत् पश्चाद्यथा लोनं च जायते ॥१८॥
अथवा शिक्षिकाभूमौ खरवन्धनमाचरेत् ।
पूर्वोदितस्य कल्कस्य निर्यासे बन्धनं क्षिपेत् ॥१९॥
पञ्चभागप्रमाणेन ग्रीष्मकालेषु शस्यते ।
शरद्यंशत्रयं साधं त्रीनंशा समागमम् ॥२०॥
वर्षाकाले हि भागेन प्रदद्यादिति निश्चयः ।
पञ्चभागप्रमाणेन ग्रीष्मसं --- ॥२१॥
बन्धानयं प्रकुर्वीतापपूर्वकं धिनाक्षितो ।
लेपयेद् रोमकूर्चेण शुष्कां शुष्कामनुक्रमात् ॥२२॥
तोयेन हस्तक्तवचि प्रदातव्यो विचक्षणैः ।
विधिनैवं कृतं श्रेष्ठं शिक्षिकाभूमिबन्धनम् ॥२३॥
बन्धनं कुड्यभूमेश्च यथावत्कथ्यतेऽधुना ।
स्नुहीवास्तुककूश्माण्डकुद्दालीनामुपाहरेत् ॥२४॥
क्षीरमन्यतमस्यापामामीस्येक्षरुकस्य च ।
तेषांणां वागसूत्रे सप्तरात्रं निधापयेत् ॥२५॥
सिंहपासननिम्बानां त्रिफलव्याधेर्द्यातयो ।
समाहरेद्यथालाभं कथया कुटजस्य च ॥२६॥
कषायक्षारयुक्तेन सामुद्र लवणेन च ।
पूर्वा कुढ्यं रामं कृत्वा कषायैः परिषे परिषेभयतु ॥२७॥
चिक्कणां मृदमादाय स्थूलपाषाणवर्जिताम् ।
मानुषांस्ताद्द्विगुणान् स्यवालुकामृदाम् ।
ककुभस्य स्कन्दद्याधान्माषाणां शालमलेरपि ।
श्रीफलानां रसं तद्वद् दद्यात्कालानुरूपतः ॥२९॥
पूर्वकालानुसारेण यत्प्रोक्तं बन्धनं क्षितेः ।
तत्सर्वं सिकतायुक्तं कृत्वैकत्र नवं बुधः ॥३०॥
कुमाद्यमालयापातं म हस्तिचर्मप्रमाणतः ।
विशेषां ष्याथ प्रतिक्षिपेत्तोयं कुर्यादशसन्निभाम् ॥३१॥
विशुद्ध विमलं स्निग्धं पाण्डुरं मृदुलं स्फुटम् ।
पूर्वोदितां समादाय विधिवत्कण्टकर्करीम् ॥३२॥
तां कुट्टयित्वा घृष्ट्वा च कल्कं कुर्याद् विचक्षणः ।
पूर्वोक्तभक्तभागं च निर्यासांश्च प्रदापयेत् ॥३३॥
विष्वङ्क यदि वा दद्यात् कूटसर्करया समम् ।
त्रीन् वारान् लेपयेत्कुड्यं पूर्वोक्तेन विचक्षणः ॥३४॥
हलेन हस्तमालिप्य प्रदद्यात् कूटकूर्तकाम् ।
जायते विधिनानेन कुड्यबन्धनमुत्तमम् ॥३५॥
साम्प्रतं कथयिष्यामः पट्टभूमिनिबन्धनम् ।
बिम्बाबीजानि संगृह्य त्यक्त्वा तेषां मलं बुधः ॥३६॥
एवं विशोध्य निष्पावान् यदि वा शालितण्डुलान् ।
तेषामन्यतमं श्लक्ष्णं पिष्ट्वा पात्रे विपाचयेत् ॥३७॥
पट्टमालिप्य बन्धेन पूर्वोक्तमिवा विधिमा चरेत् ।
पूर्वोक्तनिर्यासा पुना विधात्तयः कटशर्कराम् ॥३८॥
तोयेन तां प्रचांकृत्य पटमालेखयेत्तया ।
अनेन विधिना बन्धश्चित्रकर्मणि शस्यते ॥३९॥
विधिनान्येन वा कुर्यात् सादानां भूमिबन्धनम् ।
प्राद्यद्यामिकतालपङ्कनिर्यास समन्विताम् ॥४०॥
निर्याससंयुतां दद्यात्त्रिस्ततः कटशर्कराम् ।
पाटायनां भूमिबन्धोऽयं विक्षेप्तव्यः प्रयत्नतः ॥४१॥
गोमयेन कटंपेने शैस्तदनन्तरम् ।
कटशर्करयुक्तिवारास्त्राक्तर्चकेन च ।
यथा पन्यत्तास्वां पश्चाद् भूमिबन्धः कटेपिहः ॥४२॥
इति निगदितमेवं लक्षणं वर्तिकाना-
मिहकपदकुड्यक्ष्मानिविविविधेश्च ।
इदमखिलमवैति ग्रन्थतो योऽर्थतश्च ।
प्रतिवति स विधातुर्विभ्रमस्यास्य योगात् ॥४३॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP