संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः

स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


N/Aस्थापत्यमुच्यतेऽस्माभिरिदानीं प्रक्रमागतम् ।
ज्ञातेन येन ज्ञायन्ते स्थपतीनां गुणागुणाः ॥१॥
शास्त्रं कर्म तथा प्रज्ञा शीलं च क्रिययान्वितम् ।
लक्ष्यलक्षणयुक्तार्थशास्त्रनिष्ठो नरो भवेत् ॥२॥
सामुद्रं गणितं चैव ज्योतिषं छन्द एव च ।
सिराज्ञानं तथा शिल्पं यन्त्रकर्मविधिस्तथा ॥३॥
एतान्यङ्गानि जानीयाद्वास्तुशास्त्रस्य बुद्धिमान् ।
शास्रानुसारेणाभ्युद्य लक्षणानि च लक्षयेत् ॥४॥
प्रसिद्धशास्त्रदृष्टान्तैर्वास्तुज्ञानं प्रसाधयेत् ।
वास्तुनः ससिरावंशैर्मर्मवेधैः सुनिश्चितैः ॥५॥
वास्तुद्वारक्षणान् भूयः सर्वान् जानाति शास्त्रतः ।
यस्तु शास्त्रमविज्ञाय प्रयोक्ता स्थपतिर्भवेत् ॥६॥
हन्तव्यः स स्वयं राज्ञा मृत्युवद्रा जहिंसकः ।
मिथ्याज्ञानादहङ्कारी शास्त्रे चैवाकृतश्रमः ॥७॥
अकालमृत्युर्लोकस्य विचरेद्वसुधातले ।
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ॥८॥
स मुह्यति क्रियाकाले दृष्ट्वा भीरुरिवाहवम् ।
केवलं कर्म यो वेत्ति शास्त्रार्थं नाधिगच्छति ॥९॥
सोऽचक्षुरिव नीयेत विवशोऽन्येन वर्त्मसु ।
कर्म वास्तुविधेः स्थानं मानमुन्मानमेव च ॥१०॥
क्षेत्रजाति च कर्माणि लुमालेखाचतुर्दश ।
चत्वारो गण्डिकाच्छेदान्वृत्तच्छेदेषु सप्तसु ॥११॥
सुश्लिष्टं सन्धिसन्धानैरधरोत्तरसंयुतम् ।
बाह्यरेखान्वितं शुद्धं यो जानाति स कर्मवित् ॥१२॥
शास्त्रकर्मसमर्थोऽपि स्थपतिः प्रज्ञया विना ।
फलेयुः कर्मभिरन्याभिः स्यान्निर्मद इव द्विपः ॥१३॥
प्रत्युत्पन्नमतिर्यः स्याद्वाहतः स्थपतिस्तथा ।
कर्मकाले न मुह्येत्स प्रज्ञानेनोपबृंहितः ॥१४॥
अप्रज्ञेयं दुरालोकं गूढार्थं बहुविस्तरम् ।
प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिरं तरेत् ॥१५॥
ज्ञानवांश्च तथा वाग्मी कर्मस्वपि च निष्ठितः ।
एवं युक्तोऽपि न श्रेयान् यदि शीलविवर्जितः ॥१६॥
रोषाद् द्वेषात्तथा लोभान्मोहाद्रा गात्तथैव च ।
अन्यचिन्त्यत्वमायाति दुःशीलानामविक्षयात् ॥१७॥
शीलवान् पूजितो लोके शीलवान् साधुसम्मतः ।
शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः ॥१८॥
शीलाधाने परं यत्नमाधितिष्ठेत्स्थपतिः सदा ।
ततः कर्माणि सिध्यन्ति जनयन्ति शुभानि च ॥१९॥
तथाचाष्टविधं कर्म ज्ञेयं स्थपतिना सदा ।
आलेख्यं लेख्यजातं च दारुकर्म चयस्तथा ॥२०॥
पाषाणसिद्धहेम्नां च शिल्पं कर्म तथैव च ।
एभिर्गुणैः समायुक्तः स्थपतिर्याति पूज्यताम् ॥२१॥
स्थापत्यमङ्गैरिदमष्टभिर्यश्चतुर्विधं वेत्ति विशुद्धबुद्धिः ।
स शिल्पिनां संसदि लब्धपूजः परां प्रतिष्ठां लभते चिरायुः ॥२२॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे स्थपति लक्षणं नाम चतुश्चत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP