संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


स्वदैर्घ्यार्धनवांशानां पञ्चकेन प्रस्तृतम् ।
कुर्यात्कुण्डं च ष्टाष्टं च पार्श्वयुगं त्रिभिस्त्रिभिः ॥५१॥
नवधा सर्वतः कृत्वा त्रींस्त्रीनुत्सुज्य कोणगान् ।
कुर्वीताप्यस्त्रमेवं स्यात्क्रमाद्वृत्तं विनाश्रिभिः ॥५२॥
मूर्धानं दशभिर्भक्त्वा भागत्रितयलोपने ।
पक्षयोर्विहिते कुर्यादुच्छ्रितिं दशमांशतः ॥५३॥
लक्षणं पूर्ववत्कार्यं दण्डाग्रकोरमग्रतः ।
कथं यान्यादिष्वि --- लिङ्गमेतज्जिगीषुभिः ॥५४॥
वधार्थं वा विपक्षाणां सर्वैर्वैवस्वतार्चितम् ।
आग्नयवत्कविष्णोसाः किन्त्वर्तुस्यदशापिक ॥५५॥
स्वराशिर्मस्तकेरुक्ते सार्धभागपरिक्षते ।
पार्श्वयोः स्यादभिर्लाभ खड्गाग्राभं च शस्यते ॥५६॥
खड्गा भिधमिदं लिङ्गं प्रतिष्ठाप्य तु निरृतिः ।
अथापश्यन्दिरासत्व तत्त्वव्योगं च शाङ्करम् ॥५७॥
सार्वसप्तांशकलिंविंष्वास्यारुणान्वितो ।
चतुर्भिर्लक्ष्म चैतस्य पाशाग्राभं कतासिचत् ॥५८॥
लिङ्गमेतत्प्रतिष्ठाप्य वरुणास्वादिगासतम् ।
योगं तथाप्तवानैशं किन्त्वेतच्छान्तिपुष्टिकृत् ॥५९॥
स्वर्धे द्वादशभागांशैः सप्तभिः पुवतेनिले ।
वेष्णासांकं शोकैः भक्ते द्वित्रिलोपने परश्चतम् ॥६०॥
विधेयं पूर्ववद्वृत्तं शरच्छत्रं विनांपरम् ।
लक्ष्म ध्वजाग्रवच्चास्य त्वैतसृषतांपरिः ॥६१॥
अथाप सुदिर्गसेत्थं तथा योगं च शाम्भवम् ।
द्विषदुच्चाटविश्लेष परौक्षकंपान्विधेश्वाभिः ॥६२॥
प्रतिष्ठाप्यमिदं लिङ्गं व्यधीयां --- मनीषिभिः ।
कार्यवारुणः सव्याक्षं किन्त्वाच्चोसे गुरुदशाम् ॥६३॥
पत्तांशेमूर्द्वि पार्श्वस्थ---पादांशपरिच्युतेः ।
छत्रं स्यात् लक्ष्म चैतस्य गदाग्रसदृशं भवेत् ॥६४॥
एतन्ननेश्वरः कृत्वा स्वदिर्गासत्वसाद्मवान् ।
योगं च शिवधामाप्त्यै विभूतिं प्राप्तवानतः ॥६५॥
स्वद्वे रुद्रा शं!कैः षड्भिर्विस्तृतं चतुरश्रकम् ।
भवभक्ते त्रयं त्यागाद् भवत्यथाश्रि पार्श्वयोः ॥६६॥
वृत्तं तु पूर्ववत् कार्यं कुक्कुटाण्डनिभं शिरः ।
त्र्यंशवसयैर्नवभिः कुक्कुटाण्डमिदं भवेत् ॥६७॥
मूषनवभिः पार्श्वयोस्त्रिस्त्रिशातनाः कुक्कुटाण्डकम् ।
अश्रित्रयं च कर्तव्यं पूजाभागसमाश्रयम् ॥६८॥
शूलाग्रप्रतिमं लक्ष्म लिङ्गे कर्तव्यमैश्वरे ।
स्यादिदं योगसाम्राज्यज्ञानसम्प्राप्तिकारकम् ॥६९॥
ब्राह्मे स्याद् रौद्र वत्सर्वे पद्मकुड्मलवच्छिरः ।
लक्ष्मास्मिन् कमलाकारं लिङ्गे कमलजन्मनः ॥७०॥
लिङ्गमेतत्प्रतिष्ठाप्य प्राजापत्यं प्रजापतिः ।
लेभे पदमतः स्थासिदं व्येषूपदेस्यतिः ॥७१॥
वैष्णवे रौद्र वत् सर्वं शिरोऽस्मिन् कुन्तसन्निभम् ।
भक्ता भवजतुल्यं वा कर्तव्यं लक्ष्म वैष्णवे ॥७२॥
पुण्यक्षेत्रोद्भवमिदं द्विजादीनां सिताद्यया ।
संग्राहयेच्छिलाद्र व्यं गुक्तयोषितयान्विराम् ॥७३॥
इदं पक्वमपक्वं वा लोहतू भयगर्भितम् ।
अपक्वं वज्रलेपाद्यं कर्तव्यं सिद्धिभिः ॥७४॥
भूतये लोहजं लिङ्गं सीसकत्रपुवर्जितम् ।
काञ्चनशत्रुच्छेदकाययि संचितम् ॥७५॥
यास्य लिङ्गोक्तलक्ष्मैतत्त्रापुंसांनागाकुन्मचात्र्यादि ।
लोहोद्भवं वा यन्मातृ---गुह्यकसिद्धिकृत् ॥७६॥
भिक्षूणां चलमेतत्स्यान्मुमुषूणां च वेश्मशु ।
श्रेष्ठं समस्त रान्ताछ्रं वज्जज्जं ज्रजं तदरिच्छिदे ॥७७॥
पद्मरागं महाभृत्यौ सौभाग्या मौक्तिकम् ।
पुष्परागमहानीलौ---यातीरसमुद्भवम् ॥७८॥
यशसे कुलसन्तत्यै तेजसे सूर्यकान्तरम् ।
ता---च्छं स्फाटिकं सर्वकामद शूलारस्रो ॥७९॥
मणिजं --- शत्रुक्षयाय पुलका तथा ।
सस्यकं सस्यनिष्पत्त्यै भोजगं दिव्यसिद्धिदम् ॥८०॥
श्रेष्ठं सारक्त--- लिङ्गमारोग्याहितचेतसाम् ।
वैकृन्तकसहावर्तराकायस्कान्तजं हितम् ॥८१॥
क्षुद्र सिस्त्रिषु तन्मन्त्र---जातिसंस्कृतम् ।
फलं सम्यग्गुणादूह्यमन्यासु मणिजातिषु ॥८२॥
वर्णाभिधानसंस्थानविशेषाभ्य --- तद्विदा ।
पृथियां सपीठं वा तस्यान्नोर्ध्वं नवाङ्गुलात् ॥८३॥
सिद्धये चरदारान्तावश्वनकाद्वा प्रशस्यते ।
सुसंस्थानं सुदीतं चेदवाक्यं पिनयं दोषकृत् ॥८४॥
सूक्ष्मोपकोगुणोपेत बलीयान् सर्वदोषकृत् ।
सान्निध्यकारणं दीप्तिः समस्तमणिजन्मनाम् ॥८५॥
मानोन्मानप्रमाणादित्येषु ग्राह्यं नवा बुधैः ।
शैलं हस्तादधः स्थेयः प्रासादेषु च शस्यते ॥८६॥
ततश्चलमपि प्राहुर्हीणाश्रयसिस्त्रियो ।
इतश्चेदकृत्ये सुयवांकं पिण्डिकाधियाङ्कम् ॥८७॥
अर्था भागद्वये ता--- भागपिण्डिकावटे ।
वृत्ता भागास्त्रयोऽप्यस्य प्रतिष्ठा स्याद्गुहासु च ॥८८॥
क्षेत्रे परिगृहीतेऽसौ देशे देशाधिपक्षयः ।
निष्पन्नरूपप्रगुप्तं मण्डलां भाव्यसाकया ॥८९॥
सिद्धरालाप्तधौतेस्मिनभिः सिद्धरसं गतम् ।
यत्रोक्तः गर्भस्तंकास्यात्तत्रालेखात्समा भवेत् ॥९०॥
करखीइजटाकाङ्का हरितालविष्टेधिभिः ।
सर्वेषाभिः प्रविष्टाभिरनालिं ने लेखनीकृतम् ॥९१॥
प्रदेशो यानित्यां विभ्रान्ति व्यक्तिकृद्भवेत् ।
विषरुद्र जटापथ्या चब्रूकन्दविभीतकैः ॥९२॥
सुदर्शनाश्वमाराभ्यामविदुग्धेन संयुतः ।
प्रलेपो यदि वा पार्श्वे चिह्नाभिव्यक्तिहेतवे ॥९३॥
इदानीमिह पीठानां स्तथाव कथ्यते ।
मानतो नामतोर्घाच विशेषेतरसिद्धये ॥९४॥
देव्यादि भेदवतीठं तु पदेको गर्भमानतः ।
तत्सिद्धिर्मुखतः प्रोक्त शुनं षंगे मुक्तयो ॥९५॥
कारादिलिङ्गमानेन यामितंन्यमुखं ततः ।
भुक्तये मुक्तये चैतान्युपदिष्टानि मुख्यतः ॥९६॥
लिङ्गवद्गर्भमानेन सम्यग्वा तानि कल्पयेत् ।
लिङ्गदैर्घ्यप्रमाणानि मानेषु वेश्मसा ॥९७॥
अव्यक्तमुक्तलिङ्गानां समं विष्पतः ।
कारादिलिङ्गमानेन यामितान्यनुषङ्गतः ॥९८॥
भक्तये मुक्तये तेनात्फपदिव्यभानां तदर्दाघ्रविस्तृतिः ।
नृपार्कविक्तजायामास्तदर्धोच्छ्रायविस्तृतिः ॥९९॥
उत्तमादि सहार्घानां सिद्ध्यै कुर्वीत पीठिकाम् ।
वृत्तं वा चतुरश्रं वा सर्वप्रासादलिङ्गगगम् ॥१००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP