संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः

अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


राज्ञां सेनापतीनां च वर्णिनामपि वेश्मसु ।
यदि वा वास्तुकक्षासु सभाडेवकुलेषु च ॥१॥
शयनासनयानेषु भाजनाभरणेषु च ।
छत्रध्वजपताकासु सर्वोपकरणेषु च ॥२॥
अप्रयोज्यानि यानि स्युः प्रयोक्तव्यानि यानि च ।
विस्तरात्तानि कथ्यन्ते हितार्थमथ देहिनाम् ॥३॥
पूर्वोक्तानां नृपादीनां यानि वेश्मसु केवलम् ।
अप्रयोज्यानि तान्येव पूर्वमत्राभिदध्महे ॥४॥
तेषु नैव प्रयोक्तव्याः समस्ता अपि देवताः ।
दैत्या ग्रहास्तथा तारा यक्षगन्धर्वराक्षसाः ॥५॥
पिशाचाः पितरः प्रेताः सिद्धविद्याधरोरगाः ।
चारणा भूतसङ्घाश्च तेषां योषाः सुतास्तथा ॥६॥
प्रतीहाराः प्रतीहार्यस्तेषामधिकृताश्च ये ।
आयुधानि तदीयानि सर्वे चाप्सरसां गणाः ॥७॥
दीक्षितव्रतिपाषण्डिनास्तिकाः क्षुत्प्रपीडिताः ।
व्याधिबन्धनशस्त्राग्नितैलासृक्पङ्कपांसुभिः ॥८॥
शूलज्वरादिभिश्चार्ता येऽन्येऽप्येवंविधा नराः ।
मत्तोन्मत्तजडक्लीबनग्नान्धबधिरादयः ॥९॥
दोलाक्रीडाश्च नेष्यन्ते ग्रहणानि च दन्तिनाम् ।
देवासुराद्याः सङ्ग्रामा विग्रहाच महीक्षिताम् ॥१०॥
प्राणियुद्धविमर्दाश्च मृगया च न शस्यते ।
रौद्र दीनाद्भुतत्रासबीभत्सकरुणा रसाः ॥११॥
न प्राणिषु प्रयोक्तव्या हास्यशृङ्गारवर्जिताः ।
हस्त्यश्वरथयानानि विमानायतनानि च ॥१२॥
चण्डानलप्रदीप्तानि भवनानि वनानि च ।
वृक्षाः पुष्पफलैर्हीना विहङ्गावासदूषिताः ॥१३॥
एकद्विशाखा रूक्षाश्च भग्नाः शुष्काः सकोटराः ।
कदम्बशाल्मलीशेलुतारक्षारलुकादयः ॥१४॥
भूतालयत्वान्नेष्यन्ते कटुकण्टकिनश्च ये ।
गृध्रोलूका विहङ्गेषु कपोतश्येनवायसाः ॥१५॥
कङ्कश्चेति न शस्यन्ते खगा रात्रिचराश्च ये ।
गजाश्वमहिषाश्चोष्ट्रा मार्जारखरवानराः ॥१६॥
सिंहो व्याघ्रस्तरक्षुश्च वराहमृगजम्वुकाः ।
तथा वनचरा ये च क्रव्यादा मृगपक्षिणः ॥१७॥
गृहेष्वेते न कर्तव्याः शैलाटव्याश्रिताश्च ये ।
अमीषां करणादर्थैराचार्यो विप्रमुच्यते ॥१८॥
व्याधिं घोरमवाप्नोति व्यसनं बन्धमेव च ।
यत्र तत्र गृहस्वामी धनहानिं पराजयम् ॥१९॥
प्रवासं बन्धनं नाशं मृत्युं वा क्षिप्रमाप्नुयात् ।
इत्युक्तान्यप्रशस्तानि गृहेषु गृहमेधिनाम् ॥२०॥
तत्र यानि प्रयोज्यानि कथ्यन्ते तान्यतः परम् ।
यस्य यत्र भवेद्भक्तिर्या चास्य कुलदेवता ॥२१॥
हस्तकॢप्तप्रमाणेन तान् कुर्वन् स्यान्न दोषभाक् ।
तद्द्वारपार्श्वयोः कार्यौ प्रतीहारौ खलङ्कृतौ ॥२२॥
वेत्रदण्डव्यग्रकरौ खड्गकोशपरिच्छदौ ।
रूपयौवनसम्पन्नौ विचित्राम्बरभूषणौ ॥२३॥
धात्री वामनिका कुब्जा सखीभिः परिवारिता ।
विदूषकैः कञ्चुकिभिस्तुष्टैरनुगतास्तथा ॥२२॥४
द्वारस्योभयतः कार्याः प्रतीहार्यो मनोरमाः ।
निधयश्चानुरूपाश्च शङ्खाब्जोज्ज्वललक्षाणाः ॥२५॥
रत्नद्नीनारराशींश्च वहन्तो वदनोद्गतान् ।
पद्मस्था पूर्णकुम्भा वा रत्नवस्त्रविभूषिता ॥२६॥
वक्रैरूर्ध्वस्थितैः पुष्पफलपल्लवसम्भृतैः ।
पूर्णकुम्भाङ्कुशच्छत्रश्रीवृक्षादर्शचामरैः ॥२७॥
कार्याष्टमङ्गला द्वारे दामभिः शङ्खमत्स्ययोः ।
द्वारमण्डलमध्यस्था स्नाप्यमाना गजोत्तमैः ॥२८॥
पद्मासना पद्महस्ता श्रीश्च कार्या स्वलङ्कृता ।
वृषः सवत्सा धेनुर्वा सच्छत्रस्रग्विभूषणा ॥२९॥
फलभक्तैर्बहुविधैराहारार्थं निवेदितैः ।
नानापुष्पफलैर्नम्रैः शालैस्तिर्यगवस्थितैः ॥३०॥
चित्रा पत्रलता लेख्या बाह्याभ्यन्तरभित्तिषु ।
हंसकारण्डचक्राह्वैर्बिसिनीपत्रवर्तिभिः ॥३१॥
कुमारकैश्च क्रीडद्भिर्युक्ता ललितबाहुभिः ।
वासधाम्नि निवेश्यन्ते विचित्राभरणाम्बराः ॥३२॥
रतिक्रीडापरा नार्यो नायकस्तु यदृच्छया ।
आपाण्डुदेहच्छवयः स्वल्पचारुविभूषणाः ॥३३॥
किञ्चित्प्रतनुभिर्गात्रैः कार्याः सुरतलालसाः ।
प्रवृद्धशाखाविटपैः प्रचलारुणपल्लवैः ॥३४॥
चम्पकाशोकपुन्नागनानाम्रतिलकादिभिः ।
छायापुष्पफलोपेतैः वृक्षैरन्यैश्च भूषिताः ॥३५॥
उद्यानभूमयः कार्याः कूजत्पिकमधुव्रताः ।
ऋतवः फलपुष्पाद्यैः स्वैः स्वैश्चिह्नैरलङ्कृताः ॥३६॥
मनोरमैर्विशेषैश्च खगैश्च समयोचितैः ।
कादम्बकुररक्रौञ्चहंससारसमेखलाः ॥३७॥
तीरान्तोद्गतवानीरकेतकीषण्डमण्डिताः ।
जलान्तलीनमत्स्यैश्च सञ्छन्ना नलिनीवनैः ॥३८॥
लेख्याश्च गृहभित्तीनामधोभागेषु दीर्घिकाः ।
फलैः समं सभक्षेक्षुमणिकाञ्चनभाजनाः ॥३९॥
विन्यस्तपद्मिनीपत्राः सोत्पलाः पानभूमयः ।
विचित्रातोद्यहस्ताश्च नृत्यगीतविचक्षणाः ॥४०॥
मुदिता ललना लेख्याः प्रेक्षासङ्गीतभूमिषु ।
प्रकल्प्याः पञ्जरस्थाश्च चकोरशुकसारिकाः ॥४१॥
प्रहृष्टाः परपुष्टाश्च मयूराश्च सकुक्कुटाः ।
इति यानि प्रदिष्टानि प्रयोक्तव्यानि वेश्मनि ॥४२॥
तानि सर्वाणि शस्तानि सर्वोपकरणेष्वपि ।
देवयोनिगणास्तद्वत्पुरुषाश्च विनिन्दिताः ॥४३॥
साक्रन्दाश्च न शस्यन्ते पीठशय्यासनादिषु ।
पुरस्तात्कीर्तितान्यत्र प्रयोक्तव्यानि यानि च ॥४४॥
तानि शस्तानि कक्षासु सभादेवकुलेषु च ।
दिव्यमानुषसम्बद्धान्याख्यानाख्यायिकादिषु ॥४५॥
प्रोक्तानि तानि तावन्ति शुभान्यालेख्यकादिषु ।
इति कथितमयोज्यं योजनीयं च बुद्ध्या ।
भवनशयनकक्षादेवधिष्ण्यादिकेषु ।
विरचयति यथोक्तं निन्दितं वर्जयेद्यः ।
स भवति नृपतीनां शिल्पिनां चार्चनीयः ॥४६॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP