संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ८१

बृहत्पाराशरहोराशास्त्रम् - अध्याय ८१

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


बहुधा भव्ता प्रोक्तं जन्मकालात् शुभाशुभम् ।
श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल मुने ॥१॥
शृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् ।
फलं यथाऽह पार्वत्यै भगवान् शङ्करस्तथा ॥२॥
स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् ।
रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ॥३॥
विवर्णं पुरुषं रूक्षं खण्डितं विषमं तथा ।
सूर्पाकारञ्च शुष्कं च दुःखदौर्भाग्यदायकम् ॥४॥
शङ्खस्वस्तिकचक्राऽब्जध्वजमीनाऽतपत्रवत् ।
यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपाङ्गना ॥५॥
भवेत् समस्तभोगाय तथा दीर्घोर्ध्वरेखिका ।
रेखाः सर्पाऽखुकाकाभा दुःखदारिद्र्यसूचिकाः ॥६॥
रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः शुभाः ।
स्फुटिताअः कृष्णवर्णाश्च ज्ञेया अशुभसूचकाः ॥७॥
उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः ।
वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसूचकः ॥८॥
मृदवोऽङ्गुलयः शस्ता घना वृत्ताश्च मांसलाः ।
दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्जिता ॥९॥
भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी ।
चिपटाभिर्भवेद्दासी विरलाभश्च निर्धना ॥१०॥
यस्य मिथः समारूढाः पादाङ्गुल्यो भवन्ति हि ।
बहुनपि पतीन् हित्वा परप्रेष्या च सा भवेत् ॥११॥
यस्या पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् ।
सा पांसुली बह्वेन्नारी कुलत्रयविघातिनी ॥१२॥
यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् ।
सा हि पूर्वपतिं हत्वा द्वितीयं कुरुते पतिम् ॥१३॥
मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् ।
पतिहीना च सा नारी विज्ञेया द्विजसत्तम ॥१४॥
प्रदेशिनी भवेद्यस्या अंगुष्ठाद्व्यतिरेकिणी ।
कन्यैव दूषिता सा स्यात् कुलटा च तदग्रतः ॥१५॥
उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद्ध्रुवम् ।
अस्वेदमशिराढ्यञ्च मांसलं मसृणं मृदु ॥१६॥
अन्यथा धनहीना च शिरालं चेत्तदाऽध्वगा ।
रोमाढ्यं चेद् भवेद्दासी निर्मासं यदि दुर्भगा ॥१७॥
सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा ।
कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखिता ॥१८॥
अरोमे च समे स्निग्धे यस्या जंघ सुवर्तुले ।
विसिरे च सुरम्ये सा राजपत्नी भवेद्ध्रुवम् ॥१९॥
वर्तुलं मांसलं स्निग्धं जानुयुग्मं शुभप्रदम् ।
निर्मासं स्वैरचारिण्या निर्धनायाश्च विश्लथम् ॥२०॥
घनौ करिकराकारौ वर्तुलौ मृदुलौ शुभौ ।
यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् ॥२१॥
चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा ।
चतुर्भिर्विशतियुतैरंगुलैश्च समा कटिः ।
समुन्नतनितम्बाढ्या प्रशस्ता स्यात् मृगीदृशाम् ॥२२॥
विनता चिपटा दीर्घा निर्मांसा संकटा कटिः ।
ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचिका ॥२३॥
नतिम्बः शुभदः स्त्रीणामुन्नतो मांसलः पृथुः ।
सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप्रदोऽन्यथा ॥२४॥
स्त्रीणां गूढमणिस्तुङ्गो रक्ताभो मृदुरोमकः ।
भगः कमठपृष्ठाभः शुभोऽश्वत्थगलाकृतिः ॥२५॥
कुरङ्गखुररूपो यश्चुल्लिकोदरसंनिभिः ।
रोमशो दृश्यनासश्च विवृत्तास्योऽशुभप्रदः ॥२६॥
वामोन्नतस्तु कन्याजः पुत्रोजो दक्षिणोन्नतः ।
शङ्खावर्तो भगो यस्याः सा विगर्भाऽङ्गना मता ॥२७॥
मृद्वी वस्तिः प्रशस्ता स्याद् विपुलाल्पसमुन्नता ।
रोमाढ्या च शिराला च रेखाङ्का न शुभप्रदा ॥२८॥
गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा ।
व्यक्तग्रन्थिः समुत्ताना वामावर्ता न शोभना ॥२९॥
पृथुकुक्षिः शुभा नारी सूते सा च बहून् सुतान् ।
भूपतिं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा ॥३०॥
उन्नतेन वलीभाजा सावर्तेन च कुक्षिणा ।
वन्ध्या संन्यासिनी दासी जायते क्रमदोऽबला ॥३१॥
समे समांशे मृदुले पार्श्वे स्त्रीणां शुभप्रदे ।
उन्नते रोमसंयुक्ते शिराले चाऽशुभप्रदे ॥३२॥
निर्लोभं हृदयं स्त्रीणां समे सर्वसुखप्रदम् ।
विस्तीर्णं च सलोमं च विज्ञेयमशुभप्रदम् ॥३३॥
समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोध्रौ ।
स्थूलाग्रौ विरलौ शुष्कौ स्त्रीणां नैव शुभप्रदौ ॥३४॥
दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता ।
वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनैः ॥३५॥
नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले ।
अन्तर्भग्ने च दीर्घे च कृशे चापि न शोभने ॥३६॥
स्त्रीणां स्कन्धौ समौ पुष्टौ गूढसन्धी शुभप्रदौ ।
रोमाढ्यावुन्नतौ वक्रौ निर्मासावशुभौ स्मृतौ ॥३७॥
सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे शुभप्रदे ।
कक्षे शिराले गम्भीरे न शुभे स्वेदमेदुरे ॥३८॥
गूढास्थी कोमलग्रन्थी विशिरौ च बिरोमकौ ।
सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् ॥३९॥
निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ ।
वक्रौ भुजौ च नारीणां क्लेशाय परिकीर्तितौ ॥४०॥
सरोजमुकुलाकारो करांगुष्ठौ मृगीदृशाम् ।
सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःखदौ ॥४१॥
स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् ।
मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप्रदम् ॥४२॥
विधवा बहुरेखेण रेखाहीनेन निर्धने ।
भिक्षुका च शिरोढ्येन नारी करतलेन हि ॥४३॥
पाणिपृष्ठं शुभं स्त्रीणां पुष्टं मृदुविरोमकम् ।
शिरालं रोमशं निम्नां दुखदारिद्र्यसूचकम् ॥४४॥
यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला ।
स्निग्धा पूर्णा च गम्भीरा सा सर्वसुखभागिनी ॥४५॥
मत्स्येन सुभगा ज्ञेया स्वस्तिकेन धनान्विता ।
राजपत्नी सरोजेन जननी पृथिवीपतेः ॥४६॥
सार्वभौमप्रिया पाणौ नद्यावर्ते प्रदक्षिणे ।
शङ्खातपत्रकमठैर्भूपस्य जननी भवेत् ॥४७॥
रेखा तुलाकृतिः पाणौ यस्याः सा हि बणिग्वधूः ।
गजवाजिवृषाभा वा करे वामे मृगीदृशः ॥४८॥
रेखा प्रसादवज्राभा सूते तीर्थकरं सुतम् ।
कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥४९॥
चामराङ्कुशचापैश्च राजपत्नी पतिव्रता ।
त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ॥५०॥
अङ्गुष्ठमूलान्निर्गत्या रेखा याति कनिष्ठिकाम् ।
सा नारि पतिहन्त्री स्याद् दूरतस्तां परित्यजेत् ॥५१॥
काकमण्डूकजम्बूकवृकवृश्चिकभोगिनः ।
रासभोष्ट्रविडालाभा रेखा दुःखप्रदाः स्त्रियाः ॥५२॥
मृदुलाश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात् कृशाः ।
अरोमकाः शुभाः स्त्रीणामङ्गुल्यः परिकीर्तिताः ॥५३॥
अतिह्रस्वाः कृशा वक्रा विरला रोमसंयुताः ।
बहुपर्वयुता वाऽपि पर्वहीनाश्च दुःखदाः ॥५४॥
रक्तवर्णा नखास्तुङ्गा सशिखाश्च शुभप्रदाः ।
निम्ना विवर्णा पीता वा पुष्पिता दुःखदायकाः ॥५५॥
अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् ।
सशिरं रोमयुक्तं वा वक्रं चाऽशुभदायकम् ॥५६॥
स्त्रीणां कण्थस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः ।
मांसलो मृदुलैश्चैव प्रशस्तफलदायकाः ॥५७॥
स्थूलग्रीवः च विधवा वक्रग्रीव च किङ्करी ।
बन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःसुता ॥५८॥
श्रेष्ठा कृकाटिका ऋज्वी समांसा च समुन्नता ।
शुष्का शिराला रोमाढ्या विशाला कुटिलाऽसुभा ॥५९॥
अरुणं मृदुलं पुष्टं प्रशस्तं चिबुकं स्त्रियाः ।
आयतं रोमशं स्थूलं द्विधाभक्तमशोभनम् ॥६०॥
कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ शुभप्रदौ ।
रोमशौ पुरुषौ निम्नौ निर्मांसौ चाऽशुभप्रदौ ॥६१॥
स्त्रीणां मुखं समं पृष्ठं वर्तुलं च सुगन्धिमत् ।
सुस्निग्धं च मनोहारि सुखसौभाग्यसूचकम् ॥६२॥
वर्तुलः पाटलः स्निग्धारेखाभूषितमध्यभूः ।
मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा ॥६३॥
निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः ।
स्थूलोऽधरश्च नारीणां वैधव्यक्लेशसूचकः ॥६४॥
रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् ।
किञ्चिन्मध्यौन्नतोऽरोमा सुखसौभाग्यगो भवेत् ॥६५॥
स्निग्धागुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः शुभाः ।
अधस्तादुपरिष्ठाच्च समाः स्तोकसमुन्नताः ॥६६॥
अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः ।
विकटा विरलाश्चापि दशना न शुभाः स्मृताः ॥६७॥
शोणा मृद्वी शुभा जिह्वा स्त्रीणामतुलभोगदा ।
दुःखदा मध्यसङ्कीर्णा पुरोभागेऽतिविस्तरा ॥६८॥
सितया मरणं तोये श्यामया कलहप्रिया ।
मांसलया धनैर्हीना लम्बयाऽभक्ष्यभक्षिणी ॥६९॥
प्रमादसहिता नारी जिह्वया च विशालया ।
सुस्निग्धं पाटलं स्त्रीणां कोमलं तालुशोभनम् ॥७०॥
श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् ।
कृष्णे सन्ततिहीना स्याद्रूक्षे भूरिकुटुम्बिनी ॥७१॥
अलक्षितरदं स्त्रीणां किञ्चित्फुल्लकपोलकम् ।
स्मितं शुभप्रदं ज्ञेयमन्यथा त्वशुभप्रदम् ॥७२॥
समवृत्तपुटा नासा लघुच्छिद्रा शुभप्रदा ।
स्थूलाग्रा मध्यनिम्ना वा न प्रशस्ता मृगीदृशाम् ॥७३॥
रक्ताग्राऽकुञ्चिताग्रा वा नासा वैधव्यकारिणी ।
दासी सा चिपिटा यस्या ह्रस्वा दीर्घा कलिप्रिया ॥७४॥
शुभे विलोचने स्त्रीणां रक्तान्ते कृष्णतारके ।
गोक्षीरवर्णे विशदे सुस्निग्धे कृष्णपक्ष्मिणी ॥७५॥
उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ।
रमणी मधुपिङ्गाक्षी सुखसौभाग्यभागिनी ॥७६॥
पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ।
पारावताक्षी दुःशीला गजाक्षी नैव शोभना ॥७७॥
मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् ।
विरलैः कपिलैः स्थूलैर्भामिनी दुखभागिनी ॥७८॥
वर्तुलौ कार्मुकाकारौ स्निग्धे कृष्णे असंहते ।
सुभ्रुवौ मृदुरोमाणौ सुभ्रुवां सुखकीर्तिदौ ॥७९॥
कर्णौ दीर्घौ शुभावर्तौ सुतसौभाग्यदायकौ ।
शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥८०॥
शिराविरहितो भालः निर्लोमाऽर्धशशिप्रभः ।
अनिम्नस्त्र्यङ्गुलस्त्रोणां सुतसौभाग्यसौख्यदः ॥८१॥
स्पष्टस्वस्तिकचिह्नश्च भालो राज्यप्रदः स्त्रियाः ।
प्रलम्बो रोमशश्चैव प्रांशुश्च दुःखदः स्मृतः ॥८२॥
उन्नतो गजकुम्भाभो वृत्तो मूर्धा शुभः स्त्रियाः ।
स्थूलो गीर्घोऽथवा वक्रो दुःखदौर्भाग्यसूचकः ॥८३॥
कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घश्च शोभना ।
पिङ्गलाः पुरुषा रूक्षा विरला लघवोऽशुभाः ॥८४॥
पिङ्गला गौरवर्णाया श्यामायाः श्यामलाः शुभाः ।
नारीलक्षणतश्चैवं नराणामपि चिन्तयेत् ॥८५॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP