संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १६

बृहत्पाराशरहोराशास्त्रम् - अध्याय १६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ पञ्चमभावस्य कथयामि फलं द्विज ।
लग्नपे सुतभावस्थे सुतपे च सुते स्थिते ॥१॥
केन्द्रत्रिकोणसंस्थे वा पूर्णं पुत्रसुखं वदेत् ।
षष्ठाष्टमव्ययस्थे तु सुताधीशे त्वपुत्रता ॥२॥
सुतेशेस्तंगते वाऽपि पापाक्रान्ते च निर्बले ।
तदा न जायते पुत्रो जातो वा म्रियते ध्रुवम् ॥३॥
षष्ठस्थाने सुताधीशे लग्नेशे कुजसंयुते ।
म्रियते प्रथमापत्यं काकबन्ध्या च गेहिनी ॥४॥
सुताधीशो हि नीचस्थो व्ययषष्ठाष्टमस्थितः ।
काकबन्ध्या भवेन्नारी सुते केतुबुधौ यदि ॥५॥
सुतेशो नीचगो यत्र सुतस्थान न पश्यति ।
तत्र सौरिबुधौ स्यातां काकबन्ध्यात्वमाप्नुयात् ॥६॥
भाग्येशो मूर्तिवर्ती चेत् सुतेशो नीचगो यदि ।
सुते केतुबुधौ स्यातां सुतं कष्टाद् विनिर्दिशेत् ॥७॥
षष्ठाष्टमव्ययस्थो वा नीचो वा शत्रुराशिगः ।
सुतेशश्च सुते तस्य कष्टाद् पुत्रं विनिर्दिशेत् ॥८॥
पुत्रभावे बुधक्षेत्रे मन्दक्षेत्रेऽथवा पुनः ।
मन्दे मान्दियुतौ दृष्टे तदा दत्तादयः सुताः ॥९॥
रविचन्द्रौ यदैकस्थावेकांशकसमन्वितौ ।
त्रिमातृभिरसौ याद्वा द्विपित्राऽपि च पोषितः ॥१०॥
पञ्चमे षड्ग्रहैर्युक्ते तदीशे व्ययराशिगे ।
लग्नेशेन्दू बलाढयौ चेत् तदा दत्तसुतोद्भवः ॥११॥
सुते ज्ञजीवशुक्रैश्च सबलैरवलोकिते ।
भवन्ति बहवः पुत्राः सुतेशे हि बलान्विते ॥१२॥
सुतेशे चन्द्रसंयुक्ते तद्द्रेष्काणगतेऽपि वा ।
तदा हि कन्यकोत्पत्तिः प्रवदेद् दैवचिन्तकः ॥१३॥
सुतेशे चरराशिस्थे राहुणा सहिते विधौ ।
पुत्रस्थानः गते मन्दे परजातं वदेच्छिशुम् ॥१४॥
लग्नादष्टमगे चन्द्रे चन्द्रादष्टमगे गुरौ ।
पापग्रहैर्युते दृष्टे परजातो न संशयः ॥१५॥
पुत्रस्थानाधिपे स्वोच्चे लग्नाद्वा द्वित्रिकोणगे ।
गुरुणा संयुते दृष्टे पुत्रभाग्यमुपैति सः ॥१६॥
त्रिचतुःपापसंयुक्ते सुते सौम्याविविर्जिते ।
सुतेशे नीचराशिस्थे नीचसंस्थौ भवेच्छिशुः ॥१७॥
पुत्रस्थानं गते जीवे तदीशे भृगुसंयुते ।
द्वात्रिंशे च त्रयस्त्रिंशे वत्सरे पुत्रसंभवः ॥१८॥
सुतेशे केन्द्रभावस्थे कारकेण समन्विते ।
षड्त्रिंशे त्रिंशदब्दे च पुत्रोत्पत्तिं विनिर्दिशेत् ॥१९॥
लग्नाद् भाग्यगते जीवे जीवाद् भाग्यगते भृगौ ।
लग्नेशे भृगुयुक्ते वा चत्वारिंशे सुतं वदेत् ॥२०॥
पुत्रस्थानं गते राहौ तदीशे पापसंयुते ।
नीचराशिगतो जीवो द्वात्रिंशे पुत्रमृत्युदः ॥२१॥
जीवात् पञ्चमगे पापे लग्नात् पञ्चमगेऽपि च ।
षड्त्रिंशे च त्रयस्त्रिंशे चत्वारिंशे सुतक्षयः ॥२२॥
लग्ने मान्दितमायुक्ते लग्नेशे नीचराशिगे ।
षड्पञ्चाशत्तमेऽब्दे च पुत्रशोकसमाकुकः ॥२३॥
चतुर्थे पापसंयुक्ते षष्ठभावे तथैव हि ।
सुतेशे परमोच्चस्थे लग्नेशेन समन्विते ॥२४॥
कारके शुभसंयुक्ते दशसंख्यास्तु सूनवः ।
परमोच्चगते जीवे धनेशे राहुसंयुते ॥२५॥
भाग्येशे भाग्यसंयुक्ते संख्याता नव सूनवः ।
पुत्रभाग्यगते जीवे सुतेशे बलसंयुते ॥२६॥
धनेशे कर्मभावस्थे वसुसंख्यास्तु सूनवः ।
पञ्चमात् पञ्चमे मन्दे सुतस्थे च तदीश्वरे ॥२७॥
सूनवः सप्तसंख्यश्च द्विगर्भे यमलौ वदेत् ।
वित्तेशे पञ्चमस्थाने सतस्थे च सुताधिपे ॥२८॥
जायन्ते षट् सुतास्तस्य  तेषां च त्रिप्रजामृतिः ।
मन्दात् पञ्चमगे जीवे जीवात् पञ्चमगे शनौ ॥२९॥
सुतभे पापसंयुक्ते पुत्रमेकं विनिर्दिशेत् ।
पञ्चमे पापयुक्ते वा जीवात् पञ्चमगे शनौ ॥३०॥
पत्न्यन्तरे पुत्रलाभं कलत्रत्रयभाग् भवेत् ।
पञ्चमे पापसंयुक्ते जीवात् पञ्चमगे शनौ ॥३१॥
लग्नेशे धनभावस्थे सुतेशो भौमसंयुतः ।
जातं जातं शिशुंहन्ति दीर्घायुश्च स्वयं भवेत् ॥३२॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP