संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २७

बृहत्पाराशरहोराशास्त्रम् - अध्याय २७

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम् ।
नीचोनां खचरं भार्धाधिक चक्राद् विशोधयेत् ॥१॥
भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत् ।
स्वत्रिकोणस्वगेहाधिमित्रमित्रसमारिषु ॥२॥
अधिशत्रुगृहे चापि स्थितानां क्रमशो बलम् ।
भूताब्धयः खाग्निनखास्तिथ्यो दश युगाः कराः ॥३॥
एवं होरादृकाणाद्रिभागांकद्वादशांशजम् ।
त्रिंशांशजं तदैक्यञ्च सप्तवर्गसमुद्भवम् ॥४॥
शुक्रेन्दू समभांशेऽन्ये विषमेऽङ्घ्रिमितं बलम् ।
केन्द्रादिषुस्थिताः खेटाः पूर्णाऽर्धाऽङ्घ्रिमितं क्रमात् ॥५॥
आद्यमध्यावसानेषु द्रेष्काणेषु स्थिताः क्रमात् ।
पुंनपुंसकयोषाख्या दद्युरङ्घ्रिमितं बलम् ॥६॥
सूर्यात् कुजात् सुखं जीवाज्ज्ञाच्चाऽस्तं लग्नमार्क्रितः ।
दशमं च भृगोश्चन्द्राद् हित्वा षड्भाधिके सति ॥७॥
चक्राद् विशोध्य तद्भागास्त्रिभिर्भक्ताश्च दिग्बलम् ।
इष्टाधटि निशीथात्तन्नतं त्रिंशच्च्युतं नतम् ॥८॥
चन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम् ।
षष्टिशुद्धं तदन्येषां सदा रूपं बुधस्य हि ॥९॥
अथ पक्षबलं वक्ष्ये सूर्ये चन्द्राद् विशोध्य च ।
षड्भाधिके विशोध्यार्काद् भागीकृत्त्य त्रिभिर्भजेत् ॥१०॥
पक्षजं बलमिन्दुज्ञशुक्रेज्यानां तु षष्टितः ।
विशोध्य तब्दलं ज्ञेनं पापानां पक्षसंभवम् ॥११॥
दिनत्र्यंशेषु सौम्यार्कशनीनां निट्त्रिभागके ।
चन्द्रशुक्रकुजानां च बलं पूर्णं सदा गुरोः ॥१२॥
वषमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवां ।
होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा ॥१३॥
तन्मानां सप्तहृत्षष्टिरेकाद्येकोत्तरैर्हता ।
शमंबुगुशुचंरादिखेटानां क्रमतो द्विज ॥१४॥
पञ्चाब्धयः सुराः सूर्याः खण्डकांशाः क्रमादमी ।
सायनग्रहदोराशितुल्यखण्डयुतिश्च स ॥१५॥
भागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः ।
स्वमृणं तुलमेषादौ शनीन्द्वोश्च त्रिराशिषु ॥१६॥
तथाऽरार्केज्यशुक्राणां व्यस्तं ज्ञस्य सदा धनम् ।
तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम् ॥१७॥
यद्रवेरायनं वीर्यं चेष्टाख्यं तावदेव हि ।
विधोः पक्षबलं यावत् तावच्चेष्टाबलं स्मृतम् ॥१८॥
पापदृक्पादहीनं तच्छुभदृक्पादयुक् तथा ।
बलैक्यं ज्ञेज्यदृक्युक्तमेवं खेटबलं भवेत् ॥१९॥
अथ तारग्रहाणां तु युद्ध्यतोश्च द्वयोर्मिथः ।
बलान्तरं विजेतुः स्वं निर्जितस्य बले त्वृणम् ॥२०॥
चक्रानुवक्रा विकला मन्दा मन्दतरा समा ।
चरा चाऽतिचरा चेति ग्रहाणामष्टधा गतिः ॥२१॥
षष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम् ।
पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम् ॥२२॥
पादो मन्दगतेस्तस्य दलं मन्दतरस्य हि ।
चरभुक्तेस्तु पादोनां दलं स्यादतिचारिणः ॥२३॥
मध्यमस्फुटयोगार्धहीनं स्वस्वचलोच्चकम् ।
षड्भाधिकं च्युतं चक्राच्चेष्टाकेन्द्रं स्मृतं कुजात् ॥२४॥
भागीकृतं त्रिभिर्भक्तं लब्धं चेष्टाबलं त्विति ।
स्थानदिक्कालदृक्चेष्टानिसर्गोत्थं च षड्विधम् ॥२५॥
एवं ग्रहबलं प्रोक्तमथ भावबलं श्रृणु ।
कन्यायुग्मतुलाकुम्भचापाद्यार्धाश्च सप्तमम् ॥२६॥
गोऽजसिंहमृगाद्यार्धचापान्त्यार्धात् सुखं त्यजेत् ।
कर्कवृश्चिकतो लग्नं मृगात्यार्धाज्झषाश्च खम् ॥२७॥
शोध्यमङ्गाधिकं चक्राच्च्युतं भागीकृतं त्रिहृत् ।
सद्दृष्टिपादयुक्पापपापदृष्टिपादविवर्जितम् ॥२८॥
ज्ञेज्यदृष्टियुतं तच्च स्वस्वस्वामिबलान्वितम् ।
इति भावबलं स्पष्टं सामान्यं च पुरोदितम् ॥२९॥
बुधेज्ययुक्तभावस्य बलमेकेन संयुतम् ।
मन्दाररवियुक्तस्य बलमेकेन वर्जितम् ॥३०॥
दिने शीर्षोदयो भावः सन्ध्यायामुभयोदयः ।
निशि पृष्ठोदयाख्यश्च दद्यात् पादमितं बलम् ॥३१॥
अंकाग्नयोऽङ्गरामाश्च खाग्नया करसिन्धवः ।
नवाग्नयः सुरास्त्रिंशद् दशसंगुणिताः क्रमात् ॥३२॥
रव्यादीनां बलैक्यश्चेत् तदा सुबलिनो मताः ।
अधिकं पूर्णमेव स्याद् बलं चेद्बलिनो द्विज ॥३३॥
गुरुसौम्यरवीणां तु भूतषट्केन्दवो द्विज ।
पंचाग्नयः खभूतानि करभूमिसुधाकराः ॥३४॥
खाग्नयश्च क्रमात्स्थानदिक्चेष्टासमयाऽयने ।
सितेन्द्वोस्त्र्यग्निचन्द्राश्च खेषवः खाग्नयः शतम् ॥३५॥
चत्वारिंशत् कला भौममन्दयोः षण्णव क्रमात् ।
त्रिंशत् खवेदाः सप्ताङ्गा नखाश्चेत्युदिता द्विज ॥३६॥
एवं कृत्वा बलैक्यंच ततश्चिन्त्यम् फलं द्विज ।
भावस्थानग्रहैः प्रोक्तयोगे ये योगहेतवः ॥३७॥
तेषां मध्ये बली कर्ता स एवाऽस्य फलप्रदः ।
योगेष्वाप्तेषु बहुषु नीतिरेवं प्रकीर्तिता ॥३८॥
गणितेषु प्रवीणो यः शब्दशास्त्रे कृतश्रमः ।
न्यायविद् बुद्धिमान् देशदिक्कालज्ञो जितेन्द्रियः ॥३९॥
ऊहापोहपटुर्होरास्कन्धश्रवणसम्मतः ।
मैत्रेय सत्यतां यादि तस्य वाक्यं न संशयः ॥४०॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP